Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

caturdaśo'dhyāyaḥ - 14
{1}śrīḥ---
jñānasvarūpo bhagavān deśakālādyabheditaḥ{2}|
vāsudevaḥ paraṃ brahma guṇaśūnyaṃ nirañjanam || 1 ||
{1. śrīruvāca B. E. }
{2. bhedataḥ E. F. I. }
sukhaṃ sadaikarūpaṃ tu ṣāḍguṇyamajarāmaram{3}|
tasyāhaṃ paramā śaktirahaṃtā śāśvatī dhruvā || 2 ||
{3. ṣāḍ‌guṇyaṃ sacarācaram C. }
vyāpāraśaktireṣā me sisṛkṣālakṣaṇā bhavet{4}|
{5}ayutāyutakoṭyoghakoṭikoṭyayutāṃśataḥ{6} || 3 ||
{4. bhavat F. G. I. }
{5. ayutāyutakoṭyāśca A. B. }
{6. arbudāṃśataḥ E. I. }
sāhaṃ sṛjāmi svācchandyād dvidhā bhedamupeyuṣī|
cetyacetanabhāvena cicchaktiścetano'nayoḥ || 4 ||
cetyacetanatāṃ prāptā saṃvideva madātmikā|
saṃvideva hi me rūpaṃ{7}svacchasvacchandanirbharā || 5 ||
{7. rūpaṃ me E. I. }
tvikṣurasavadyogāt styānatāṃ pratipadyate|
ato {8}nirūpyamāṇaṃ taccetyaṃ {9}cittvamupeṣyati || 6 ||
{8. nivedyamānaṃ A. B. C. D. }
{9. cittvaṃ na muñcati C. }
yathā hi vahninā līḍhamindhanaṃ tanmayaṃ bhavet|
evaṃ {10}citā samālīḍhaṃ cetyaṃ cinmayatāṃ vrajet || 7 ||
{10. cetyaṃ samālīḍhamevaṃ A.; ca tāmasā E. }
nīle pīte sukhe duḥkhe citsvarūpamakhaṇḍitam|
viśinaṣṭi {11}vikalpastaccitrayopādhisaṃpadā || 8 ||
{11. vikalpasthaścitrayā E. I. }
{12}vikalpo'pi hi madrūpaṃ svācchandyādeva nirmitam|
cetyaṃ {13}vikalpyate yena bahirantarvyavasthayā || 9 ||
{12. alpayaiva mahadrūpaṃ A. B. C. }
{13. vikalpabhedena E. }
na bahirnaiva cāntastaccidrūpaṃ mama tat param{14}|
vedyavedakarūpeṇa bhedyate me svayaṃtayā || 10 ||
{14. amalaṃ param A. B. C. D. }
yadvikalpairanākrāntaṃ{15} yacchabdairakadarthitam|
yadupādhibhiramlānaṃ{16} rūpaṃ taccetyatāṃ gatam || 11 ||
{15. anāgrātaṃ E. }
{16. astyānaṃ A. E. I. }
dūrāpāstavikalpena cetasā {17}yatra bhūyate|
madhyamāṃ vṛttimāsthāya cetyaṃ saṃvittayā tadā || 12 ||
{17. yena A. D. E. F. G. }
yathā cakṣusthitaṃ rūpaṃ bāhye svaṃ rūpamīkṣyate{18}|
{19}tathā jñānasthitaṃ rūpaṃ jñeye svaṃ rūpamīkṣyate || 13 ||
{18. īkṣate B. }
{19. B. C. D. E. omit this line. }
{20}yathā vahnisamāviṣṭaṃ kāṣṭhaṃ tadrūpamīkṣyate|
tathā saṃvitsamāviṣṭaṃ cetyaṃ saṃvittayekṣyate || 14 ||
{20. E. omits this line. }
vedyaṃ vedanatāṃ nītvā {21}yadā vettrā nirūpyate|
tadāvittimayī sāhaṃ pratyakṣā sphuṭabhāsinī || 15 ||
{21. yatra A. B. D. }
ahaṃtaiva hi cittatvaṃ vedyādbhinnaṃ svalakṣaṇam|
cāhameva tenāhaṃ {22}sarvataḥ śuddhacinmayī || 16 ||
{22. sarvaśuddhātra cinmayī C. }
saṃplutedaṃpadadvīpe prāptaikadhye cidambudhau|
majjatāṃ caiva cetyānāmasmi hastāvalambanam || 17 ||
maddhyānāmṛtaniṣyandakṣālitāśeṣavāsanāḥ|
māmevātmani pasyanti cetyaughagrasanīṃ citam || 18 ||
mama {23}cittaikarūpāyā vedyavedakatāṃ janāḥ|
avidyayaiva manyante matsaṃkalpitayā {24}purā || 19 ||
{23. citraika A. D. E. G. }
{24. tathā A. B. D. F. }
na śāntā noditā nāpi madyamāhaṃ svarūpataḥ|
madvivekajuṣāmevaṃ prakāśe jāgarāsvapi || 20 ||
parityaktavibhāgena nistaraṅgeṇa cetasā|
{25}jñāye vikalpyamānā tu pratyakṣāpyasmi vismṛtā || 21 ||
{25. B. omits 4 lines from here. }
puraḥ sthito yathā bhāvaścetaso'nyābhilāṣiṇaḥ|
na bhāsate tathaivāhaṃ na bhāse vāsanājuṣām || 22 ||
bubhutsāvān yathā {26}vṛttīrnirudhyānyatra cetasā|
pratyakṣamīkṣate vastu tathā māṃ śuddhasaṃvidam || 23 ||
{26. vṛttiṃ E. }
sadaivāpratibaddhāyā bhāntyā eva {27}vapurmama|
pratyakṣaṃ cetyasaṃcārakāle'pi vimalātmanām{28} || 24 ||
{27. punaḥ E. G. }
{28. viditātmanām A. B. C. D. G. }
yathā jātyā sitaṃ {29}vasraṃ raktaṃ rāgeṇa kenacit|
punaḥ svavarṇamaprāpya naiva rāgāntaraṃ śrayet || 25 ||
{29. vastu E. }
nīlādyevaṃ vidan pītaṃ madhye śuddhacidātmani|
mayi cennaiva viśrāntaḥ pītaṃ vidyātkathaṃ nvayam || 26 ||
tathaivoccārayan vākyaṃ varṇādvarṇaṃ kathaṃ vrajet|
yadi madhye na viśrānto mayi śuddhacidātmani || 27 ||
evaṃ śuddhā svatantrāpi yadākāroparāgiṇī|
tattyāgāparasaṃcārā madhye śuddhaiva bhāmyaham || 28 ||
dakṣiṇetarasaṃcāranirodhānmadhyamāśritaḥ|
agnīṣomendhano bhāvaḥ prakāśayati me padam || 29 ||
dhiyā dhyeyamanālambya viṣayaṃ cāspṛśan bahiḥ|
yadantarā vedayate tanme rūpamanākulam || 30 ||
anuvṛttā tu samyak tejasyapi tamasyapi|
bhāti bhāve'pyabhāve'pi me tanurakarburā || 31 ||
nivṛttaviṣayecchasya madbhaktyullasitātmanaḥ|
āntaraṃ yadanālambamahaṃtvaṃ tadvapurmama || 32 ||
tadevābhyasyamānānāṃ dehaprāṇādyagocaram|
vivekināmahaṃrūpaṃ madbhāvenāvatiṣṭhate || 33 ||
tatastejo yathaivārkaṃ vyajyate na tu janyate|
bhāvaiścidrūpamapyevaṃ vyaktaṃ naiva ca janyate || 34 ||
bhāvairvinā yathā bhānuḥ samudeti nabhaḥsthale|
vedyairvinaiva me rūpamevaṃ pradyotate svayam || 35 ||
atyantācchasvabhāvatvāt sphaṭikādiryathā maṇiḥ|
uparakto japādyaistu svena rūpeṇa nekṣyate || 36 ||
matsaṃkalpasamudriktaiścetyaiḥ{30} svacchāhamapyatha{31}|
pṛthagjanairna lakṣyāsmi naivāhaṃ nāsmi tāvatā || 37 ||
{30. samudvṛtteścaityaiḥ E. }
{31. uta I. }
kuṇḍalāderyathā bhinnā na lakṣyā kanakasthitiḥ|
{32}na ca śakyā vinirdeṣṭuṃ tathāpyastyeva dhruvam || 38 ||
{32. F. omits 3 lines from here; na ca śakyaiva nirdeṣṭuṃ I. }
evaṃ nityā viśuddhā ca sukhaduḥkhādyabheditā|
svasaṃvedanasaṃvedyā mama saṃvinmayī sthitiḥ || 39 ||
vijñātari tathā jñāne jñeye jānātinānvayaḥ|
yo'yaṃ madanvayaḥ so'yaṃ pratyayārthāviśeṣitaḥ || 40 ||
deśakālakriyākārāḥ prasiddhā bhedahetavaḥ|
tān bhedayati saṃvittasyā bhedaḥ kuto bhavet || 41 ||
cetyabhedo hi yaḥ kālo bhūtāditritayātmakaḥ|
saṃvinmahodadhau so'pi vilīnastanmayo bhavet || 42 ||
yadā hi vartamānāyāṃ mayi bhūtabhaviṣyatī|
pratikṣipte tadā ceyaṃ naiva syādvartamānatā || 43 ||
ādhāro'hamaśeṣāṇāṃ naivādheyāsmi kenacit|
deśo'pyādhārataḥ klaptastato me naiva vidyate || 44 ||
kāpyavasthā {33}na me sāsti yasyāṃ saṃvinna vartate|
tena māṃ ciddhanāmekāṃ sarvākārāmupāsate || 45 ||
{33. tu me nāsti A. B. C. }
kālo deśastathākāraḥ kriyā kartā ca karma ca|
karaṇaṃ saṃpradānaṃ ca bhavedyacca tataḥ phalam || 46 ||
bhogo bhoktā ca tatsarvaṃ vilīnaṃ {34}saṃvidātmani|
devā daityāstathā nāgā gandhravā rakṣasāṃ gaṇāḥ || 47 ||
{34. sarvadā A. G. }
vidyādharāḥ piśācāśca bhūtāśceti gaṇāṣṭakam|
manujā bahudhātmāno varṇakarmādibheditāḥ || 48 ||
paśavo'tha mṛgāścaiba pakṣiṇaśca sarīsṛpāḥ{35}|
sthāvarāśca tathaivānye kapūyacaraṇātmakāḥ || 49 ||
{35. sasarīsṛpāḥ E. I. }
svargasthā narakasthāśca lokāścaiva caturdaśa|
sariddvīpasamudrāśca vividhā hyaṇḍapaddhatiḥ || 50 ||
uccāvacāni tattvāni vividhāḥ śabdarāśayaḥ|
bhogyaṃ bhogopakaraṇaṃ bhogasthānaṃ ca yat smṛtam || 51 ||
kośāḥ ṣaṭkośajāścaiva{36} cetanācetanātmakāḥ|
śuddhāśuddhamayau bhāvau puruṣārthaścaturvidhaḥ || 52 ||
{36. ete A. B. C. F. }
sarvaṃ prakṛtibhirnaddhaṃ kālena kalitaṃ tathā|
ityetatsakalaṃ vastu bhāvābhāvasvarūpakam || 53 ||
amanmayaṃ manmayaṃ ca mayi līnamavasthitam|
sarvātmanā sadaivāhaṃ svacchasvacchandacinmayī || 54 ||
lakṣyā sukhamayī śāntā bhāve bhāve vipaścitā|
evaṃ vyavasthitāyā me tirobhāvābhidhānayā || 55 ||
baddhā śaktyā tu cicchaktiḥ svato māṃ naiva vindati|
yadā nirvidyate {37}sāsau madanugrahabindunā || 56 ||
{37. vāsau B. }
upāyairmāṃ tadārādhya{38} jīvaścicchaktisaṃjñakaḥ|
saṃkṣiṇvan {39}nikhilānkleśānvidhūnvanvāsanārajaḥ || 57 ||
{38. māntarārādhya B. }
{39. sakalān kośān E.; nikhilān kośān G. I. }
saṃprāpya jñānasadbhāvaṃ yogakṣapitabandhanaḥ{40}|
māmeva paramānandamayīṃ lakṣmīṃ sa vindati || 58 ||
{40. kalmaṣaḥ E. I. }
iti {41}śrīpāñcarātrasāre lakṣmītantre {42}lakṣmīsvarūpaprakāśo nāma caturdaśo'dhyāyaḥ
{41. śrīpañcarātre F.; śrīpāñcarātre sāre I. }
{42. A. G. I. omit lakṣmī. }
********iti caturdaśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 14

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: