Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 14.3

[English text for this chapter is available]

mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānāmanyeṣāṃ niśācarāṇāṃ sattvānāmekasya dvayorbahūnāṃ dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā

cūrṇaṃ kārayet || KAZ_14.3.01 ||

tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati || KAZ_14.3.02 ||

ekāmlakaṃ varāhākṣi khadyotaḥ kālaśārivā || KAZ_14.3.03ab ||

etenābhyaktanayano rātrau rūpāṇi paśyati || KAZ_14.3.03cd ||

trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavānāvāsyāvikṣīreṇa secayet || KAZ_14.3.04 ||

tato yavavirūḍhamālāmābadhya naṣṭacchāyārūpaścarati || KAZ_14.3.05 ||

triratropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet || KAZ_14.3.06 ||

tato yathāsvamabhyaktākṣo naṣṭacchāyārūpaścarati || KAZ_14.3.07 ||

trirātropoṣitaḥ puṣyeṇa puruṣaghātinaḥ kāṇḍakasya śalākāmañjanīṃ ca kārayet || KAZ_14.3.08 ||

tato anyatamenākṣicūrṇenābhyaktākṣo naṣṭacchāyārūpaścarati || KAZ_14.3.09 ||

trirātropoṣitaḥ puṣyeṇa kālāyasīmañjanīṃ śalākāṃ ca kārayet || KAZ_14.3.10 ||

tato niśācarāṇāṃ sattvānāmanyatamasya śiraḥkapālamañjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet || KAZ_14.3.11 ||

tadañjanaṃ puṣyeṇoddhṛtya tasyāmañjanyāṃ nidadhyāt || KAZ_14.3.12 ||

tenābhyaktākṣo naṣṭachāyārūpaścarati || KAZ_14.3.13 ||

yatra brāhmaṇamāhitāgniṃ dagdhaṃ dahyamānaṃ paśyettatra trirātropoṣitaḥ puṣyeṇa svayaṃ mṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tamābadhya naṣṭacchāyārūpaścarati || KAZ_14.3.14 ||

brāhmaṇasya pretakārye yo gaurmāryate tasyāsthimajjacūrṇapūrṇāhibhastrā paśūnāmantardhānam || KAZ_14.3.15 ||

sarpadaṣṭasya bhasmanā pūrṇā pracalākabhastrā mṛgāṇāmantardhānam || KAZ_14.3.16 ||

ulūkavāgulīpucchapurīṣajānvasthicūrṇapūrṇāhibhastrā pakṣiṇāmantardhānam || KAZ_14.3.17 ||

ityaṣṭāvantardhānayogaḥ || KAZ_14.3.18 ||

baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram || KAZ_14.3.19ab ||

bhaṇḍīrapākaṃ narakaṃ nikumbhaṃ kumbhameva ca || KAZ_14.3.19cd ||

devalaṃ nāradaṃ vande vande sāvarṇigālavam || KAZ_14.3.20ab ||

eteṣāmanuyogena kṛtaṃ te svāpanaṃ mahat || KAZ_14.3.20cd ||

yathā svapantyajagarāḥ svapantyapi camūkhalāḥ || KAZ_14.3.21ab ||

tathā svapantu puruṣā ye ca grāme kutūhalāḥ || KAZ_14.3.21cd ||

bhaṇḍakānāṃ sahasreṇa rathanemiśatena ca || KAZ_14.3.22ab ||

imaṃ gṛhaṃ pravekṣyāmi tūṣṇīmāsantu bhāṇḍakāḥ || KAZ_14.3.22cd ||

namas kṛtvā ca manave baddhvā śunakaphelakāḥ || KAZ_14.3.23ab ||

ye devā devalokeṣu mānuṣeṣu ca brāhmaṇāḥ || KAZ_14.3.23cd ||

adhyayanapāragāḥ siddhā ye ca kaulāsa tāpasāḥ || KAZ_14.3.24ab ||

etebhyaḥ sarvasiddhebhyaḥ kṛtaṃ te svāpanaṃ mahat || KAZ_14.3.24cd ||

atigacchanti ca mayyapagacchantu saṃhatāḥ || KAZ_14.3.25 ||

alite valite manave svāhā || KAZ_14.3.26 ||

etasya prayogaḥ || KAZ_14.3.27 ||

trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastādvilakhāvalekhanaṃ krīṇīyāt || KAZ_14.3.28 ||

tanmāṣaiḥ saha kaṇḍolikāyāṃ kṛtvāsaṃkīrṇa ādahane nikhānayet || KAZ_14.3.29 ||

dvitīyasyāṃ caturdaśyāmuddhṛtya kumāryā peṣayitvā gulikāḥ kārayet || KAZ_14.3.30 ||

tata ekāṃ gulikāmabhimantrayitvā yatraitana mantreṇa kṣipati tatsarvaṃ prasvāpayati || KAZ_14.3.31 ||

etenaiva kalpena śvāvidhaḥ śalyakaṃ trikālaṃ triśvetamasaṃkīrṇa ādahane nikhānayet || KAZ_14.3.32 ||

dvitīyasyāṃ caturdaśyāmuddhṛtyādahanabhasmanā saha yatraitena mantreṇa kṣipati tatsarvaṃ prasvāpayati || KAZ_14.3.33 ||

suvarṇapuṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśadhvajam || KAZ_14.3.34ab ||

sarvāśca devatā vande vande sarvāṃśca tāpasān || KAZ_14.3.34cd ||

vaśaṃ me brāhmaṇā yāntu bhūmipālāśca kṣatriyāḥ || KAZ_14.3.35ab ||

vaśaṃ vaiśyāśca śūdrāśca vaśatāṃ yāntu me sadā || KAZ_14.3.35cd ||

svāhā amile kimile vayucāre prayoge phakke vayuhve vihāle dantakaṭake svāhā || KAZ_14.3.36 ||

sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ || KAZ_14.3.37ab ||

śvāvidhaḥ śalyakaṃ caitattriśvetaṃ brahmanirmitam || KAZ_14.3.37cd ||

prasuptāḥ sarvasiddhā hi etatte svāpanaṃ kṛtam || KAZ_14.3.38ab ||

yāvadgrāmasya sīmāntaḥ sūryasyodgamanāditi || KAZ_14.3.38cd ||

svāhā || KAZ_14.3.39 ||

etasya prayogaḥ || KAZ_14.3.40 ||

śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhāmiragnimetena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyāmabhijuhuyāt || KAZ_14.3.41 ||

tata ekametena mantreṇa grāmadvāri gṛhadvāri yatra nikhanyate tatsarvaṃ prasvāpayati || KAZ_14.3.42 ||

baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram || KAZ_14.3.43ab ||

nikumbhaṃ narakaṃ kumbhaṃ tantukacchaṃ mahāsuram || KAZ_14.3.43cd ||

armālavaṃ pramīlaṃ ca maṇḍolūkaṃ ghaṭobalam || KAZ_14.3.44ab ||

kṛṣṇakaṃsopacāraṃ ca paulomīṃ ca yaśasvinīm || KAZ_14.3.44cd ||

abhimantrayitvā gṛhṇāmi siddhyarthaṃ śavaśārikām || KAZ_14.3.45ab ||

jayatu jayati ca namaḥ śalakabhūtebhyaḥ svāhā || KAZ_14.3.45cd ||

sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ || KAZ_14.3.46ab ||

sukhaṃ svapantu siddhārthā yamarthaṃ mārgayāmahe || KAZ_14.3.46cd ||

yāvadastamayādudayo yāvadarthaṃ phalaṃ mama || KAZ_14.3.46ec ||

iti svāhā || KAZ_14.3.47 ||

etasya prayogaḥ || KAZ_14.3.48 ||

caturbhaktopavāsī kṛṣṇacaturdaśyāmasaṃkīrṇa ādahane baliṃ kṛtvaitena mantreṇa śavaśārikāṃ gṛhītvā pautrīpoṭṭalikaṃ badhnīyāt || KAZ_14.3.49 ||

tanmadhye śvāvidhaḥ śalyakena viddhvā yatraitena mantreṇa nikhanyate tatsarvaṃ prasvāpayati || KAZ_14.3.50 ||

upaimi śaraṇaṃ cāgniṃ daivatāni diśo daśa || KAZ_14.3.51ab ||

apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā || KAZ_14.3.51cd ||

svāhā || KAZ_14.3.52 ||

etasya prayogaḥ || KAZ_14.3.53 ||

trirātroposṣitaḥ puṣyeṇa śarkarā ekaviṃśatisampātaṃ kṛtvā madhughṛtābhyāmabhijuhuyāt || KAZ_14.3.54 ||

tato gandhamālyena pūjayitvā nikhānayet || KAZ_14.3.55 ||

dvitīyena puṣyeṇoddhṛtyaikāṃ śarkarāmabhimantrayitvā kapāṭamāhanyāt || KAZ_14.3.56 ||

abhyantarṃ catasṛṇāṃ śarkarāṇāṃ dvāramapāvriyate || KAZ_14.3.57 ||

caturbhaktopavāsī kṛṣṇacaturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet abhimantrayeccaitena || KAZ_14.3.58 ||

dvigoyuktaṃ goyānamāhṛtaṃ bhavati || KAZ_14.3.59 ||

tataḥ paramākāśe virāmati || KAZ_14.3.60 ||

ravisagandhaḥ parighamati sarvaṃ pṛṇāti || KAZ_14.3.61 ||

caṇḍālīkumbhītumbakaṭukasāraughaḥ sanārībhago'si svāhā || KAZ_14.3.62 ||

tālodghāṭanaṃ prasvāpanaṃ ca || KAZ_14.3.63 ||

trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet || KAZ_14.3.64 ||

jātānāṃ puṣyeṇaiva gṛhītvā rajjukāṃ vartayet || KAZ_14.3.65 ||

tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastācchedanaṃ jyācchedanaṃ karoti || KAZ_14.3.66 ||

udakāhibhastrāmucchvāsamṛttikayā striyāḥ puruṣasya pūrayet nāsikābandhanaṃ mukhagrahaśca || KAZ_14.3.67 ||

varāhabhastrāmucchvāsamṛttikayā pūrayitvā markaṭasnāyunāvabadhnīyāt ānāhakāraṇam || KAZ_14.3.68 ||

kṛṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavṛkṣamayīmamitrapratimāmañjyāt andhīkaraṇam || KAZ_14.3.69 ||

caturbhaktopavāsī kṛṣṇacaturdaśyāṃ baliṃ kṛtvā śūlaprotasya puruṣasyāsthnā kīlakān kārayet || KAZ_14.3.70 ||

eteṣāmekaḥ purīṣe mūtre nikhāta ānāhaṃ karoti pade'syāsane nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vṛtticchedaṃ karoti || KAZ_14.3.71 ||

etenaiva kalpena vidyuddagdhasya vṛkṣasya kīlakā vyākhyātāḥ || KAZ_14.3.72 ||

punarnavamavācīnaṃ nimbaḥ kāmamadhuśca yaḥ || KAZ_14.3.73ab ||

kapiroma manuṣyāsthi baddhvā mṛtakavāsasā || KAZ_14.3.73cd ||

nikhanyate gṛhe yasya dṛṣṭvā yatpadaṃ nayet || KAZ_14.3.74ab ||

saputradāraḥ sadhanastrīnpakṣānnātivartate || KAZ_14.3.74cd ||

punarnavamavācīnaṃ nimbaḥ kāmamadhuśca yaḥ || KAZ_14.3.75ab ||

svayaṃ guptā manuṣyāsthi pade yasya nikhanyate || KAZ_14.3.75cd ||

dvāre gṛhasya senāyā grāmasya nagarasya || KAZ_14.3.76ab ||

saputradāraḥ sadhanastrīnpakṣānnātivartate || KAZ_14.3.76cd ||

ajamarkaṭaromāṇi mārjāranakulasya ca || KAZ_14.3.77ab ||

brāhmaṇānāṃ śvapākānāṃ kākolūkasya cāharet || KAZ_14.3.77cd ||

etena viṣṭhāvakṣuṇṇā sadya utsādakārikā || KAZ_14.3.77cd ||

pretanirmālikā kiṇvaṃ romāṇi nakulasya ca || KAZ_14.3.78ab ||

vṛścikālyahikṛttiśca pade yasya nikhanyate || KAZ_14.3.78cd ||

bhavatyapuruṣaḥ sadyo yāvattannāpanīyate || KAZ_14.3.78ef ||

trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet || KAZ_14.3.79 ||

jātānāmamāvāsyāyāṃ paurṇamāsyāṃ puṣyayoginyāṃ guñjavallīrgrāhayitvā maṇḍalikāni kārayet || KAZ_14.3.80 ||

teṣvannapānabhājanāni nyastāni na kṣīyante || KAZ_14.3.81 ||

rātriprekṣāyāṃ pravṛttāyāṃ pradīpāgniṣu mṛtadhenoḥ stanānutkṛtya dāhayet || KAZ_14.3.82 ||

dagdhānvṛṣamūtreṇa peṣayitvā navakumbhamantarlepayet || KAZ_14.3.83 ||

taṃ grāmamapasavyaṃ pariṇīya yattatra nyastaṃ navanītameṣāṃ tatsarvamāgacchati || KAZ_14.3.84 ||

kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet || KAZ_14.3.85 ||

tāṃ svayaṃ patitāṃ gṛhṇīyāt || KAZ_14.3.85 ||

tayā vṛkṣaphalānyākāritānyāgacchanti || KAZ_14.3.87 ||

mantrabhaiṣajyasamyuktā yogā māyākṛtāśca ye || KAZ_14.3.88ab ||

upahanyādamitrāṃstaiḥ svajanaṃ cābhipālayet || KAZ_14.3.88cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 14.3

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: