Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 12.4

[English text for this chapter is available]

ye cāsya durgeṣu vaidehakavyañjanāḥ grāmesu gṛhapatikavyañjanāḥ janapadasaṃdhiṣu gorakṣakatāpasavyañjanāḥ te sāmantāṭavikatatkulīnāparuddhānāṃ

paṇyāgārapūrvaṃ preṣayeyuḥ ayaṃ deśo hāryaḥ iti || KAZ_12.4.01 ||

āgatāṃścaiṣāṃ durge gūḍhapuruṣānarthamānābhyāmabhisatkṛtya prakṛticchidrāṇi pradarśayeyuḥ || KAZ_12.4.02 ||

teṣu taiḥ saha prahareyuḥ || KAZ_12.4.03 ||

skandhāvāre vāsya śauṇḍikavyañjanaḥ putramabhityaktaṃ sthāpayitvāvaskandakāle rasena pravāsayitvā naiṣecanikamiti madanarasayuktānmadyakumbhāñśataśaḥ prayacchet || KAZ_12.4.04 ||

śuddhaṃ madyaṃ pādyaṃ madyaṃ dadyādekamahaḥ uttaraṃ ras siddhaṃ prayacchet || KAZ_12.4.05 ||

śuddhaṃ madyaṃ daṇḍamukhyebhyaḥ pradāya madakāle rasasiddhaṃ prayacchet || KAZ_12.4.06 ||

daṇḍamukhyavyañjano putramabhityaktamiti samānam || KAZ_12.4.07 ||

pākvamāṃsikāudanikāuṇḍikāpūpikavyañjanā paṇyaviśeṣamavaghoṣayitvā parasparasaṃgharṣeṇa kālikaṃ samarghataramiti parānāhūya rasena svapaṇyānyapacārayeyuḥ || KAZ_12.4.08 ||

surākṣīradadhisarpistailāni tadvyavahartṛhasteṣu gṛhītā striyo bālāśca rasayukteṣu svabhājaneṣu parikireyuḥ || KAZ_12.4.09 ||

anenārgheṇa viśiṣṭaṃ bhūyo dīyatāmiti tatraivāvākireyuḥ || KAZ_12.4.10 ||

etānyeva vaidehakavyañjanāḥ paṇyavireyeṇāhartāro || KAZ_12.4.11 ||

hastyaśvānāṃ vidhāyavaseṣu rasamāsannā dadyuḥ || KAZ_12.4.12 ||

karmakaravyañjanā rasāktaṃ yavasamudakaṃ vikrīṇīran || KAZ_12.4.13 ||

cirasaṃsṛṣṭā govāṇijakā gavāmajāvīnāṃ yūthānyavaskandakāleṣu pareṣāṃ mohasthāneṣu pramuñceyuḥ aśvakharoṣṭramahiṣādīnāṃ duṣṭāṃśca || KAZ_12.4.14 ||

tadvyañjanā cucchundarīśoṇitāktākṣān || KAZ_12.4.15 ||

lubdhakavyañjanā vyālamṛgānpañjarebhyaḥ pramuñceyuḥ sarpagrāhā sarpānugraviṣān hastijīvino hastinaḥ || KAZ_12.4.16 ||

agnijīvino vāgnimavasṛjeyuḥ || KAZ_12.4.17 ||

gūḍhapuruṣā vimukhānpattyaśvarathadvipamukhyānabhihanyuḥ ādīpayeyurvā mukhyāvāsān || KAZ_12.4.18 ||

dūṣyāmitrāṭavikavyañjanāḥ praṇihitāḥ pṛṣṭhābhighātamavaskandapratigrahaṃ kuryuḥ || KAZ_12.4.19 ||

vanagūḍhā pratyantaskandhamupaniṣkṛṣyābhihanyuḥ ekāyane vīvadhāsāraprasārānvā || KAZ_12.4.20 ||

sasaṃketaṃ rātriyuddhe bhūritūryamāhatya brūyuḥ anupraviṣṭāḥ smo labdhaṃ rājyamiti || KAZ_12.4.21 ||

rājāvāsamanupraviṣṭā saṃkuleṣu rājānaṃ hanyuḥ || KAZ_12.4.22 ||

sarvato prayātamena (eva) mlecchāṭavikadaṇṭacāriṇaḥ sattrāpāśrayāḥ stambhavāṭāpāśrayā hanyuḥ || KAZ_12.4.23 ||

lubdhakavyañjanā vāvaskandasaṃkuleṣu gūḍhayuddhahetubhirabhihanyuḥ || KAZ_12.4.24 ||

ekāyane śailastambhavāṭakhañjanāntarudake svabhūmibalenābhihanyuḥ || KAZ_12.4.25 ||

nadīsarastaṭākasetubandhabhedavegena plāvayeyuḥ || KAZ_12.4.26 ||

dhānvanavanadurganimnadurgasthaṃ yogāgnidhūmābhyāṃ nāśayeyuḥ || KAZ_12.4.27 ||

saṃkaṭagatamagninā dhānvanagataṃ dhūmena nidhānagataṃ rasena toyāvagāḍhaṃ duṣṭagrāhairudakacaraṇairvā tīkṣṇāḥ sādhayeyuḥ ādīptāvāsānniṣpatantaṃ || KAZ_12.4.28 ||

yogavāmanayogābhyāṃ yogenānyatamena || KAZ_12.4.29ab ||

amitramatisaṃdadhyātsaktamuktāsu bhūmiṣu || KAZ_12.4.29cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 12.4

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: