Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 12.3

[English text for this chapter is available]

rājño rājavallabhānāṃ cāsannāḥ sattriṇaḥ pattyaśvarathadvipamukhyānāṃ rājā kruddhaḥ iti suhṛdviśvāsena mitrasthānīyeṣu kathayeyuḥ || KAZ_12.3.01 ||

bahulībhūte tīkṣṇāḥ kṛtarātricārapratīkārā gṛheṣu svāmivacanenāgamyatāmiti brūyuḥ || KAZ_12.3.02 ||

tānnirgacchata evābhihanyuḥ svāmisaṃdeśaḥ iti cāsannānbrūyuḥ || KAZ_12.3.03 ||

ye cāpravāsitāstān sattriṇo brūyuḥ etattad yadasmābhiḥ kathitaṃ jīvitukāmenāpakrāntavyamiti || KAZ_12.3.04 ||

yebhyaśca rājā yācito na dadāti tān sattriṇo brūyuḥ uktaḥ śūnyapālo rājñā ayācyamarthamasau cāsau ca yācate mayā pratyākhyātāḥ śatrusaṃhitāḥ teṣāmuddharaṇe prayatasva iti || KAZ_12.3.05 ||

tataḥ pūrvavadācaret || KAZ_12.3.06 ||

yebhyaśca rājā yācito dadāti tān sattriṇo brūyuḥ uktaḥ śūnyapālo rājñā ayācyamarthamasau cāsau ca yācate tebhyo mayā so'rtho viśvāsārthaṃ dattaḥ śatrusaṃhitāḥ teṣāmuddharaṇe prayatasva iti || KAZ_12.3.07 ||

tataḥ pūrvavadācaret || KAZ_12.3.08 ||

ye cainaṃ yācyamarthaṃ na yācante tān sattriṇo brūyuḥ uktaḥ śūnyapālo rājñā yācyamarthamasau cāsau ca na yācate kimanyatsvadoṣaśaṅkitatvātteṣāmuddharaṇe prayatasva iti || KAZ_12.3.09 ||

tataḥ pūrvavadācaret || KAZ_12.3.10 ||

etena sarvaḥ kṛtyapakṣo vyākhyātaḥ || KAZ_12.3.11 ||

pratyāsanno rājānaṃ sattrī grāhayet asau cāsau ca te mahāmātraḥ śatrupuruṣaiḥ sambhāṣate iti || KAZ_12.3.12 ||

pratipanne dūṣyānasya śāsanaharāndarśayet etattat iti || KAZ_12.3.13 ||

senāmukhyaprakṛtipuruṣānvā bhūmyā hiraṇyena lobhayitvā sveṣu vikramayedapavāhayedvā || KAZ_12.3.14 ||

yo'sya putraḥ samīpe durge prativasati taṃ sattriṇopajāpayet ātmasampannatarastvaṃ putraḥ tathāpyantarhitaḥ tatkimupekṣase vikramya gṛhāṇa purā tvā yuvarājo vināśayati iti || KAZ_12.3.15 ||

tatkulīnamaparuddhaṃ hiraṇyena pratilobhya brūyāt antarbalaṃ pratyantaskandhamantaṃ vāsya pramṛdnīhi iti || KAZ_12.3.16 ||

āṭavikānarthamānābhyāmupagṛhya rājyamasya ghātayet || KAZ_12.3.17 ||

pārṣṇigrāhaṃ vāsya brūyāt eṣa khalu rājā māmucchidya tvāmucchetsyati pārṣṇimasya gṛhāṇa tvayi nivṛttasyāhaṃ pārṣṇiṃ grahīṣyāmi iti || KAZ_12.3.18 ||

mitrāṇi vāsya brūyāt ahaṃ vaḥ setuḥ mayi vibhinne sarvāneṣa vo rājā plāvayiṣyati sambhūya vāsya yātrāṃ vihanāma iti || KAZ_12.3.19 ||

tatsaṃhatānāmasaṃhatānāṃ ca preṣayet eṣa khalu rājā māmutpāṭya bhavatsu karma kariṣyati budhyadhvamahaṃ vaḥ śreyānabhyupapattumiti || KAZ_12.3.20 ||

madhyamasya prahiṇuyādudāsīnasya punaḥ || KAZ_12.3.21ab ||

yathāsannasya mokṣārthaṃ sarvasvena tadarpaṇam || KAZ_12.3.21cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 12.3

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: