Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.7

[English text for this chapter is available]

vijigīṣurdvitīyāṃ prakṛtimevamupagṛhṇīyāt || KAZ_07.7.01 ||

sāmantaṃ sāmantena sambhūya yāyāt yadi manyeta pārṣṇiṃ me na grahīṣyati pārṣṇigrāhaṃ vārayiṣyati yātavyaṃ nābhisariṣyati baladvaiguṇyaṃ me bhaviṣyati vīvadhāsārau me pravartayiṣyati parasya vārayiṣyati bahvābādhe me pathi kaṇṭakānmardayiṣyati durgāṭavyapasāreṣu daṇḍena cariṣyati yātavyamaviṣahye doṣe saṃdhau sthāpayiṣyati labdhalābhāṃśo śatrūnanyānme viśvāsayiṣyati iti || KAZ_07.7.02 ||

dvaidhībhūto kośena daṇḍaṃ daṇḍena kośaṃ sāmantānāmanyatamāl lipseta || KAZ_07.7.03 ||

teṣāṃ jyāyaso'dhikenāṃśena samātsamena hīnādd hīneneti samasaṃdhiḥ || KAZ_07.7.04 ||

viparyaye viṣamasaṃdhiḥ || KAZ_07.7.05 ||

tayorviśeṣalābhādatisaṃdhiḥ || KAZ_07.7.06 ||

vyasaninamapāyasthāne saktamanarthinaṃ jyāyāṃsaṃ hīno balasamena lābhena paṇeta || KAZ_07.7.07 ||

paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.08 ||

evaṃ bhūto hīnaśaktipratāpapūraṇārthaṃ sambhāvyārthābhisārī mūlapārṣṇitrāṇārthaṃ jyāyāṃsaṃ hīno balasamādviśiṣṭena lābhena paṇeta || KAZ_07.7.09 ||

paṇitaḥ kalyāṇabuddhimanugṛhṇīyāt anyathā vikrameta || KAZ_07.7.10 ||

jātavyasanaprakṛtirandhramupasthitānarthaṃ jyāyāṃsaṃ hīno durgamitrapratiṣṭabdho hrasvamadhvānaṃ yātukāmaḥ śatrumayuddhamekāntasiddhiṃ lābhamādātukāmo balasamādd hīnena lābhena paṇeta || KAZ_07.7.11 ||

paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.12 ||

arandhravyasano jyāyāndurārabdhakarmāṇaṃ bhūyaḥ kṣayavyayābhyāṃ yoktukāmo dūṣyadaṇḍaṃ pravāsayitukāmo dūṣyadaṇḍamāvāhayitukāmo pīḍanīyamucchedanīyaṃ hīnena vyathayitukāmaḥ saṃdhipradhāno kalyāṇabuddhirhīnaṃ lābhaṃ pratigṛhṇīyāt || KAZ_07.7.13 ||

kalyāṇabuddhinā sambhūyārthaṃ lipseta anyathā vikrameta || KAZ_07.7.14 ||

evaṃ samaḥ samamatisaṃdadhyādanugṛhṇīyādvā || KAZ_07.7.15 ||

parānīkasya pratyanīkaṃ mitrāṭavīnāṃ śatrorvibhūmīnāṃ deśikaṃ mūlapārṣṇitrāṇārthaṃ samo balasamena lābhena paṇeta || KAZ_07.7.16 ||

paṇitaḥ kalyāṇabuddhimanugṛhṇīyāt anyathā vikrameta || KAZ_07.7.17 ||

jātavyasanaprakṛtirandhramanekaviruddhamanyato labhamāno samo balasamādd hīnena lābhena paṇeta || KAZ_07.7.18 ||

paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.19 ||

evaṃ bhūto samaḥ sāmantāyattakāryaḥ kartavyabalo balasamādviśiṣṭena lābhena paṇeta || KAZ_07.7.20 ||

paṇitaḥ kalyāṇabuddhimanugṛhṇīyāt anyathā vikrameta || KAZ_07.7.21 ||

jātavyasanaprakṛtirandhramabhihantukāmaḥ svārabdhamekāntasiddhiṃ vāsya karmopahantukāmo mūle yātrāyāṃ prahartukāmo yātavyādbhūyo labhamāno jyāyāṃsaṃ hīnaṃ samaṃ bhūyo yāceta || KAZ_07.7.22 ||

bhūyo yācitaḥ svabalarakṣārthaṃ durdharṣamanyadurgamāsāramaṭavīṃ paradaṇḍena marditukāmaḥ prakṛṣṭe'dhvani kāle paradaṇḍaṃ kṣayavyayābhyāṃ yoktukāmaḥ paradaṇḍena vivṛddhastamevocchettukāmaḥ paradaṇḍamādātukāmo bhūyo dadyāt || KAZ_07.7.23 ||

jyāyānvā hīnaṃ yātavyāpadeśena haste kartukāmaḥ paramucchidya tamevocchettukāmaḥ tyāgaṃ kṛtvā pratyādātukāmo balasamādviśiṣṭena lābhena paṇeta || KAZ_07.7.24 ||

paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.25 ||

yātavyasaṃhito tiṣṭhetdūṣyāmitrāṭavīdaṇḍaṃ vāsmai dadyāt || KAZ_07.7.26 ||

jātavyasanaprakṛtirandhro jyāyān hīnaṃ balasamena lābhena paṇeta || KAZ_07.7.27 ||

paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.28 ||

evaṃ bhūtaṃ hīnaṃ jyāyānbalasamādd hīnena lābhena paṇeta || KAZ_07.7.29 ||

paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.30 ||

ādau budhyeta paṇitaḥ paṇamānaśca kāraṇam || KAZ_07.7.31ab ||

tato vitarkyobhayato yataḥ śreyaś tato vrajet || KAZ_07.7.31cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.7

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: