Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 3.11

[English text for this chapter is available]

sapādapaṇā dharmyā māsavṛddhiḥ paṇaśatasya pañcapaṇā vyāvahārikī daśapaṇā kāntāragāṇām viṃśatipaṇā sāmudrāṇām || KAZ_03.11.01 ||

tataḥ paraṃ kartuḥ kārayituśca pūrvaḥ sāhasadaṇḍaḥ śrotṛṛṇāmekaikaṃ pratyardhadaṇḍaḥ || KAZ_03.11.02 ||

rājanyayogakṣemāvahe tu dhanikadhāraṇikayoścaritramavekṣeta || KAZ_03.11.03 ||

dhānyavṛddhiḥ sasyaniṣpattāv upārdhā paraṃ mūlyakṛtā vardheta || KAZ_03.11.04 ||

prakṣepavṛddhirudayādardhaṃ samnidhānasannā vārṣikī deyā || KAZ_03.11.05 ||

cirapravāsaḥ stambhapraviṣṭo mūlyadviguṇaṃ dadyāt || KAZ_03.11.06 ||

akṛtvā vṛddhiṃ sādhayato vardhayato mūlyaṃ vṛddhimāropya śrāvayato bandhacaturguṇo daṇḍaḥ || KAZ_03.11.07 ||

tucchaśrāvaṇāyāmabhūtacaturguṇaḥ || KAZ_03.11.08 ||

tasya tribhāgamādātā dadyāt śeṣaṃ pradātā || KAZ_03.11.09 ||

dīrghasattravyādhigurukuloparuddhaṃ bālamasāraṃ narṇamanuvardheta || KAZ_03.11.10 ||

mucyamānamṛṇamapratigṛhṇato dvādaśapaṇo daṇḍaḥ || KAZ_03.11.11 ||

kāraṇāpadeśena nivṛttavṛddhikamanyatra tiṣṭhet || KAZ_03.11.12 ||

daśavarṣopekṣitamṛṇamapratigrāhyamanyatra bālavṛddhavyādhitavyasaniproṣitadeśatyāgarājyavibhramebhyaḥ || KAZ_03.11.13 ||

pretasya putrāḥ kusīdaṃ dadyuḥ dāyādā rikthaharāḥ sahagrāhiṇaḥ pratibhuvo || KAZ_03.11.14 ||

na prātibhāvyamanyat || KAZ_03.11.15 ||

asāraṃ bālaprātibhāvyam || KAZ_03.11.16 ||

asaṃkhyātadeśakālaṃ tu putrāḥ pautrā dāyādā rikthaṃ haramāṇā dadyuḥ || KAZ_03.11.17 ||

jīvitavivāhabhūmiprātibhāvyamasaṃkhyātadeśakālaṃ tu putrāḥ pautrā vaheyuḥ || KAZ_03.11.18 ||

nānarṇasamavāye tu naikaṃ dvau yugapadabhivadeyātāmanyatra pratiṣṭhamānāt || KAZ_03.11.19 ||

tatrāpi gṛhītānupūrvyā rājaśrotriyadravyaṃ pūrvaṃ pratipādayet || KAZ_03.11.20 ||

dampatyoḥ pitāputrayoḥ bhrātṛṛṇāṃ cāvibhaktānāṃ parasparakṛtamṛṇamasādhyam || KAZ_03.11.21 ||

agrāhyāḥ karmakāleṣu karṣakā rājapuruṣāśca || KAZ_03.11.22 ||

strī cāpratiśrāviṇī patikṛtamṛṇamanyatra gopālakārdhasītikebhyaḥ || KAZ_03.11.23 ||

patistu grāhyaḥ strīkṛtamṛṇamapratividhāya proṣita iti || KAZ_03.11.24 ||

sampratipattāv uttamaḥ || KAZ_03.11.25 ||

asmapratipattau tu sākṣiṇaḥ pramāṇaṃ prātyayikāḥ śucayo'numatā trayo'varārdhyāḥ || KAZ_03.11.26 ||

pakṣānumatau dvau ṛṇaṃ prati na tvevaikaḥ || KAZ_03.11.27 ||

pratiṣiddhāḥ syālasahāyānvarthidhanikadhāraṇikavairinyaṅgadhṛtadaṇḍāḥ pūrve cāvyavahāryāḥ || KAZ_03.11.28 ||

rājaśrotriyagrāmabhṛtakakuṣṭhivraṇinaḥ patitacaṇḍālakutsitakarmāṇo'ndhabadhiramūkāhaṃ vādinaḥ strīrājapuruṣāśca anyatra svavargebhyaḥ || KAZ_03.11.29 ||

pāruṣyasteyasaṃgrahaṇeṣu tu vairisyālasahāyavarjāḥ || KAZ_03.11.30 ||

rahasyavyavahāreṣvekā strī puruṣa upaśrotā upadraṣṭā sākṣī syād rājatāpasavarjam || KAZ_03.11.31 ||

svāmino bhṛtyānāmṛtvigācāryāḥ śiṣyāṇāṃ mātāpitarau putrāṇāṃ cānigraheṇa sākṣyaṃ kuryuḥ tesāmitare || KAZ_03.11.32 ||

parasparābhiyoge caiṣāmuttamāḥ paroktā daśabandhaṃ dadyuḥ avarāḥ pañcabandham | iti sākṣyadhikāraḥ || KAZ_03.11.33 ||

brāhmaṇodakumbhāgnisakāśe sākṣiṇaḥ parigṛhṇīyāt || KAZ_03.11.34 ||

tatra brāhmaṇaṃ brūyātsatyaṃ brūhi iti || KAZ_03.11.35 ||

rājanyaṃ vaiśyaṃ taveṣṭāpūrtaphalaṃ kapālahastaḥ śatrukulaṃ bhikṣārthī gaccheḥ iti || KAZ_03.11.36 ||

śūdraṃ janmamaraṇāntare yadvaḥ puṇyaphalaṃ tad rājānaṃ gacched rājñaśca kilbiṣaṃ yuṣmānanyathāvāde daṇḍaścānubaddhaḥ paścādapi jñāyeta yathādṛṣṭaśrutamekamantrāḥ satyamupaharata iti || KAZ_03.11.37 ||

anupaharatāṃ saptarātrādūrdhvaṃ dvādaśapaṇo daṇḍaḥ tripakṣādūrdhvamabhiyogaṃ dadyuḥ || KAZ_03.11.38 ||

sākṣibhede yato bahavaḥ śucayo'numatā tato niyaccheyuḥ madhyaṃ gṛhṇīyuḥ || KAZ_03.11.39 ||

tadvā dravyaṃ rājā haret || KAZ_03.11.40 ||

sākṣiṇaścedabhiyogādūnaṃ brūyuratiriktasyābhiyoktā bandhaṃ dadyāt || KAZ_03.11.41 ||

atiriktaṃ brūyustadatiriktaṃ rājā haret || KAZ_03.11.42 ||

bāliśyādabhiyokturvā duhśrutaṃ durlikhitaṃ pretābhiniveśaṃ samīkṣya sākṣipratyayameva syāt || KAZ_03.11.43 ||

sākṣibāliṣyeṣveva pṛthaganuyoge deśakālakāryāṇāṃ pūrvamadhyamottamā daṇḍāḥ ityauśanasāḥ || KAZ_03.11.44 ||

kūṭasākṣiṇo yamarthamabhūtaṃ kuryurbhūtaṃ nāśayeyustaddaśaguṇaṃ daṇḍaṃ dadyuḥ iti mānavāḥ || KAZ_03.11.45 ||

bāliśyādvā visaṃvādayatāṃ citro ghātaḥ iti bārhaspatyāḥ || KAZ_03.11.46 ||

neti kauṭilyaḥ || KAZ_03.11.47 ||

dhruvaṃ hi sākṣibhiḥ śrotavyam || KAZ_03.11.48 ||

aśṛṇvatāṃ caturviṃśatipaṇo daṇḍaḥ tato'rdhamabruvāṇānām || KAZ_03.11.49 ||

deśakālāvidūrasthān sākṣiṇaḥ pratipādayet || KAZ_03.11.50ab ||

dūrasthānaprasārānvā svāmivākyena sādhayet || KAZ_03.11.50cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 3.11

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: