Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe |
mahāndoṣo bhavetkālāddharmavyāvṛttilakṣaṇaḥ || 1 [339] ||
[Analyze grammar]

upasthitānparīkṣeta sākṣiṇo nṛpatiḥ svayam |
sākṣibhirbhāṣitaṃ vākyaṃ sabhyaiḥ saha parīkṣayet || 2 [340] ||
[Analyze grammar]

samyakkriyāparijñāne deyaḥ kālastu sākṣiṇām |
saṃdigdhaṃ yatra sākṣyaṃ syātsadyaḥ spaṣṭaṃ vivādayet || 3 [341] ||
[Analyze grammar]

sabhāntaḥ sākṣiṇaḥ sarvānarthipratyarthisaṃnidhau |
prāṅvivāko niyuñjīta vidhinānena sāntvayan || 4 [342] ||
[Analyze grammar]

yaddvayoranayorvettha kārye'smiṃśceṣṭitaṃ mithaḥ |
tadbrūta sarvaṃ satyena yuṣmākaṃ hyatra sākṣitā || 5 [343] ||
[Analyze grammar]

devabrāhmanasānnidhye sākṣyaṃ pṛcchedṛtaṃ dvijān |
udaṅmukhānprāṅmukhānvā pūrvāhṇe vai śuciḥ śucīn || 6 [344] ||
[Analyze grammar]

āhūya sākṣiṇaḥ pṛcchenniyamya śapathairbhṛśam |
samastānviditācārānvijñātārthānpṛthakpṛthak || 7 [345] ||
[Analyze grammar]

arthipratyarthisāṃnidhyādanubhūtaṃ tu yadbhavet |
tadgrāhyaṃ sākṣiṇo vākyaṃ anyathā na bṛhaspatiḥ || 8 [346] ||
[Analyze grammar]

prakhyātakulaśīlāśca lobhamohavivarjitāḥ |
āptāḥ śuddhā viśiṣṭā ye teṣāṃ sākṣyaṃ asaṃśayam || 9 [347] ||
[Analyze grammar]

vibhāvyo vādinā yādṛksadṛśaireva bhāvayet |
notkṛṣṭaścāvakṛṣṭastu sākṣibhirbhāvayetsadā || 10 [348] ||
[Analyze grammar]

liṅginaḥ śreṇipūgāśca vaṇigvrātāstathāpare |
samūhasthāśca ye cānye vargāstānabravīdbhṛguḥ || 11 [349] ||
[Analyze grammar]

dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām |
pratyekaikaṃ samūhānāṃ nāyakā vargiṇastathā |
teṣāṃ vādaḥ svavargeṣu vargiṇasteṣu sākṣiṇaḥ || 12 [350] ||
[Analyze grammar]

strīṇāṃ sākṣyaṃ striyaḥ kuryurdvijānāṃ sadṛśā dvijāḥ |
śūdrāśca santaḥ śūdrāṇāṃ antyānāṃ antyayonayaḥ || 13 [351] ||
[Analyze grammar]

aśakya āgamo yatra videśaprativāsinām |
traividyaprahitaṃ tatra lekhyasākṣyaṃ pravādayet || 14 [352] ||
[Analyze grammar]

abhyantarastu nikṣepe sākṣyaṃ eko'pi vācyate |
arthinā prahitaḥ sākṣī bhavatyeko'pi dūtakaḥ || 15 [353] ||
[Analyze grammar]

saṃskṛtaṃ yena yatpaṇyaṃ tattenaiva vibhāvayet |
eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ || 16 [354] ||
[Analyze grammar]

lekhakaḥ prāṅvivākaśca sabhyāścaivānupūrvaśaḥ |
nṛpe paśyati yatkāryaṃ sākṣiṇaḥ samudāhṛtāḥ || 17 [355] ||
[Analyze grammar]

anye punaranirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ |
grāmaśca prāṅvivākaśca rājā ca vyavahāriṇām || 18 [356] ||
[Analyze grammar]

kāryeṣvabhyantaro yaśca arthinā prahitaśca yaḥ |
kulyāḥ kulavivādeṣu bhaveyuste'pi sākṣiṇaḥ || 19 [357] ||
[Analyze grammar]

rikthabhāgavivāde tu saṃdehe samupasthite |
kulyānāṃ vacanaṃ tatra pramāṇaṃ tadviparyaye || 20 [358] ||
[Analyze grammar]

sākṣiṇāṃ likhitānāṃ tu nirdiṣṭānāṃ ca vādinā |
teṣāṃ eko'nyathāvādī bhedātsarve na sākṣiṇaḥ || 21 [359] ||
[Analyze grammar]

anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet |
tadabhāve niyukto vā bāndhavo vā vivādayet || 22 [360] ||
[Analyze grammar]

tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ |
tadbandhusuhṛdo bhṛtyā āptāste tu na sākṣiṇaḥ || 23 [361] ||
[Analyze grammar]

mātṛṣvasṛsutāścaiva sodaryāsutamātulāḥ |
ete sanābhayastūktāḥ sākṣyaṃ teṣu na yojayet || 24 [362] ||
[Analyze grammar]

kulyāḥ saṃbandhinaścaiva vivāhyo bhaginīpatiḥ |
pitā bandhuḥ pitṛvyaśca śvaśuro guravastathā || 25 [363] ||
[Analyze grammar]

nagaragrāmadeśeṣu niyuktā ye padeṣu ca |
vallabhāśca na pṛccheyurbhaktāste rājapūruṣāḥ || 26 [364] ||
[Analyze grammar]

ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu |
sāhasātyayike caiva parīkṣā kutracitsmṛtā || 27 [365] ||
[Analyze grammar]

vyāghāteṣu nṛpājñāyāḥ saṃgrahe sāhaseṣu ca |
steyapāruṣyayoścaiva na parīkṣeta sākṣiṇaḥ || 28 [366] ||
[Analyze grammar]

antarveśmani rātrau ca bahirgrāmācca yadbhavet |
eteṣvevābhiyogaścenna parīkṣeta sākṣiṇaḥ || 29 [367] ||
[Analyze grammar]

na sākṣyaṃ sākṣibhirvācyaṃ apṛṣṭairarthinā sadā |
na sākṣyaṃ teṣu vidyeta svayaṃ ātmani yojayet || 30 [368] ||
[Analyze grammar]

lekhyārūḍhaścottaraśca sākṣī mārgadvayānvitaḥ || 31 [369] ||
[Analyze grammar]

atha svahastenārūḍhastiṣṭhaṃścaikaḥ sa eva tu |
na cetpratyabhijānīyāttatsvahastaiḥ prasādhayet || 32 [370] ||
[Analyze grammar]

arthinā svayaṃ ānīto yo lekhye saṃniveśyate |
sa sākṣī likhito nāma smāritaḥ patrakādṛte || 33 [371] ||
[Analyze grammar]

yastu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ |
smāryate hyarthinā sākṣī sa smārita ihocyate || 34 [372] ||
[Analyze grammar]

prayojanārthaṃ ānītaḥ prasaṅgādāgataśca yaḥ |
dvau sākṣiṇau tvalikhitau pūrvapakṣasya sādhakau || 35 [373] ||
[Analyze grammar]

arthinā svārthasiddyarthaṃ pratyarthivacanaṃ sphuṭam |
yaḥ śrāvitaḥ sthito gūḍho gūḍhasākṣī sa ucyate || 36 [374] ||
[Analyze grammar]

sākṣiṇāṃ api yaḥ sākṣyaṃ uparyupari bhāṣate |
śravaṇācchrāvaṇādvāpi sa sākṣyuttarasaṃjñitaḥ || 37 [375] ||
[Analyze grammar]

ullapyaṃ yasya viśrambhātkāryaṃ vā viniveditam |
gūḍhacārī sa vijñeyaḥ kāryaṃ adhyagatastathā || 38 [376] ||
[Analyze grammar]

arthī yatra vipannaḥ syāttatra sākṣī mṛtāntaraḥ |
pratyarthī ca mṛto yatra tatrāpyevaṃ prakalpyate || 39 [377] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 29

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: