Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayaṃ iṣyate |
pramāṇeṣu smṛtā bhukteḥ sallekhasamatā nṛṇām || 1 [313] ||
[Analyze grammar]

rathyānirgamanadvāra jalavāhādisaṃśaye |
bhuktireva tu gurvī syātpramāṇeṣviti niścayaḥ || 2 [314] ||
[Analyze grammar]

anumānādguruḥ sakṣī sākṣibhyo likhitaṃ guru |
avyāhatā tripuruṣī bhuktirebhyo garīyasī || 3 [315] ||
[Analyze grammar]

nopabhoge balaṃ kāryaṃ āhartrā tatsutena vā |
paśustrīpuruṣādīnāṃ iti dharmo vyavasthitaḥ || 4 [316] ||
[Analyze grammar]

bhuktistu dvividhā proktā sāgamānāgamā tathā |
tripuruṣī yā svatantrā sā cedalpā tu sāgamā || 5 [317] ||
[Analyze grammar]

mukhyā paitāmahī bhuktiḥ paitṛkī cāpi saṃmatā |
tribhiretairavicchinnā sthirā ṣaṣṭyābdikī matā || 6 [318] ||
[Analyze grammar]

sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat |
āhartā labhate tattu nāpahāryaṃ tu tatkvacit || 7 [319] ||
[Analyze grammar]

pranaṣṭāgamalekhyena bhogārūḍhena vādinā |
kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi || 8 [320] ||
[Analyze grammar]

smārtakāle kriyā bhūmeḥ sāgamā bhuktiriṣyate |
asmārte'nugamābhāvātkramāttripuruṣāgatā || 9 [321] ||
[Analyze grammar]

ādau tu kāraṇaṃ madhye bhuktistu sāgamā |
kāraṇaṃ bhuktirevaikā saṃtatā yā tripauruṣī || 10 [322] ||
[Analyze grammar]

āhartā bhuktiyukto'pi lekhyadoṣānviśodhayet |
tatsuto bhuktidoṣāṃstu lekhyadoṣāṃstu nāpnuyāt || 11 [323] ||
[Analyze grammar]

yenopāttaṃ hi yaddravyaṃ so'bhiyuktastaduddharet |
cirakālopabhoge'pi bhuktistasyaiva neṣyate || 12 [324] ||
[Analyze grammar]

cirantanaṃ avijñātaṃ bhogaṃ lobhānna cālayet || 13 [325] ||
[Analyze grammar]

pitrā bhuktaṃ tu yaddravyaṃ bhuktyācāreṇa dharmataḥ |
tasminprete na vācyo'sau bhuktyā prāptaṃ hi tasya tat || 14 [326] ||
[Analyze grammar]

tribhireva tu yā bhuktā puruṣairbhū yathāvidhi |
lekhyābhāve'pi tāṃ tatra caturthaḥ samavāpnuyāt || 15 [327] ||
[Analyze grammar]

yathā kṣīraṃ janayati dadhi kālādrasānvitam |
dānahetustathā kālādbhogastripuruṣāgataḥ || 16 [328] ||
[Analyze grammar]

bhuktirbalavatī śāstre saṃtatā yā cirantanī |
vicchinnāpi sā jñeyā yā tu pūrvaprasādhitā || 17 [329] ||
[Analyze grammar]

na bhogaṃ kalpayetstrīṣu devarājadhaneṣu ca |
bālaśrotriyavitte ca mātṛtaḥ pitṛtaḥ kramāt || 18 [330] ||
[Analyze grammar]

brahmacarī caretkaścidavrataṃ ṣaṭtriṃśadābdikam |
arthārthī cānyaviṣaye dīrghakālaṃ vasennaraḥ || 19 [331] ||
[Analyze grammar]

samāvṛtto'vratī kuryātsvadhanānveṣaṇaṃ tataḥ |
pañcāśadābdiko bhogastaddhanasyāpahārakaḥ || 20 [332] ||
[Analyze grammar]

pravivedaṃ dvādaśābdaḥ kālo vidyārthināṃ smṛtaḥ |
śilpavidyārthināṃ caiva grahaṇāntaḥ prakīrtitaḥ || 21 [333] ||
[Analyze grammar]

suhṛdbhirbandhubhiścaiṣāṃ yatsvaṃ bhuktaṃ apaśyatām |
nṛpāparādhināṃ caiva na tatkālena hīyate || 22 [334] ||
[Analyze grammar]

sanābhibhirbāndhavaiśca yadbhuktaṃ svajanaistathā |
bhogāttatra na siddhiḥ syādbhogaṃ anyatra kalpayet || 23 [335] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 27

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: