Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

nārada |
śuddhasargamahaṃ deva vettumicchāmi tattvataḥ |
sargadvayasya caivāsya yaḥ paratvena vartate || 1 ||
[Analyze grammar]

| | 2 ||
[Analyze grammar]

śrībhagavān |
yatsarvavyāpakaṃ devaṃ paramaṃ brahma śāśvatam |
citsāmānyaṃ jagatyasminparamānandalakṣaṇam || 2 ||
[Analyze grammar]

vāsudevādi bhinnaṃ tu vahnyarkenduśataprabham |
sa vāsudevo bhagavāṃstaddharmā parameśvaraḥ || 3 ||
[Analyze grammar]

svādīptaṃ kṣobhayitvā tu vidyudvatsvena tejasā |
prakāśarūpī bhagavānacyutaścā sṛjaddvija || 4 ||
[Analyze grammar]

svadīptaṃ C. L |
so'cyuto'cyutatejāśca svarūpaṃ vitanoti ca |
āśritya vāsudevaṃ ca gharme meghadalaṃ yathā || 5 ||
[Analyze grammar]

kṣobhayitvā svamātmānaṃ satyaṃ bhāsvaravigraham |
utpādayāmāsa tadā samudro budbudaṃ yathā || 6 ||
[Analyze grammar]

sa cinmayaprakāśākhya utpādyātmānamātmanā |
puruṣākhyamanantaṃ ca prakāśaprasaraṃ mahat || 7 ||
[Analyze grammar]

puruṣātmanā'virbhūtasya vāsudevasya sarvadevāntaryāmitvam |
sa ca vai sarvadevānāmāśrayaḥ parameśvaraḥ |
antaryāmī sa teṣāṃ vai tārakāṇāṃ yathā'mbaram || 8 ||
[Analyze grammar]

sa caiva A |
sendhanaḥ pāvako yadvatsphuliṅganicayaṃ dvija |
anicchataḥ prerayati tadvadeṣa paraḥ prabhuḥ || 9 ||
[Analyze grammar]

prāgvāsanānibaddhā ye jīvāstānbandhaśāntaye |
svadeha . . . . . . . . . . . . .tadubhayaṃ punaḥ || 10 ||
[Analyze grammar]

avatārāṇāṃ tadaṃśatvam |
ye svidādyāvatārāśca lokatrāṇādhikāriṇaḥ |
sarvānviddhi tadaṃśāṃstānsarve'śāssattvajāstathā || 11 ||
[Analyze grammar]

yesmadā A. sarvānapi |
puruṣasatyācyutānāmuttarottarasvarūpādabhinnānāṃ vāsudeve pare rūpe'vasthitiḥ |
sa ca satyādabhinnastu tasmātsatyaṃ tathaiva hi |
dvābhyāmekātmarūpaṃ yattadabhinnamatho'cyutāt || 12 ||
[Analyze grammar]

āmyā A |
āśritassaṃsthitastābhyāmabhedena sadaiva hi |
pumānsatyo'cyutaścaiva cidrūpaṃ tritayaṃ tu tat || 13 ||
[Analyze grammar]

śāntasaṃvitsvarūpe ca vāsudeve'vatiṣṭhate |
cidrūpasya vāsudevasya tataḥ prādurbhūtasyācyutādirūpatrayasya ca sanidarśanamabhinnatānirūpaṇam |
so'ntaryāmī prakāśātmā cidrūpassa pratiṣṭhitaḥ || 14 ||
[Analyze grammar]

tritaye yastathārūpo'nicchāta uditassadā |
asaṅkalpātmakāssarve prasaranti parasparam || 15 ||
[Analyze grammar]

stadā S. 1 stathā A |
dīpavanmuniśārdūla svaparālokadāstu vai |
saṅkalpena vinā tadvadanyo'nyatvena saṃsthitāḥ || 16 ||
[Analyze grammar]

danyānya A |
gṛhṇanti pratibimbatvaṃ darpaṇeṣviva darpaṇam |
atīva dvija nairmalyātsaṅkāntānāṃ parasparam || 17 ||
[Analyze grammar]

pravibhāgo na jāyeta vyomasphaṭikayoryathā |
bhāsādvayasya viprendra tathā teṣāmabhinnatā || 18 ||
[Analyze grammar]

etadrahasyaṃ paramaṃ mayā te saṃprakāśitam |
sarga ādyo hyananta śca anantasya mahātmanaḥ || 19 ||
[Analyze grammar]

nārada |
mayaitadviditaṃ sarvaṃ sarveśa tvadanugrahāt |
yathā hyasya tvamavyakto hyamūrto mūrttatāṃ gataḥ || 20 ||
[Analyze grammar]

jñātumicchāmi bhagavansvarūpaṃ te yathārthataḥ |
sthūlaṃ sūkṣmaṃ paraṃ caiva adhyātmani tathā bahiḥ || 21 ||
[Analyze grammar]

bhavatprasādasāmarthyādvinaitatrritayaṃ katham |
vyajyate viṣayasthānāṃ kuru me'nugrahaṃ vada || 22 ||
[Analyze grammar]

sthūlasūkṣmaparātmanā tredhā'vasthitasya bhagavato rūpasya nirūpaṇam |
śrībhagavān |
sraṣṭā pālayitā cāhaṃ saṃhartā punareva ca |
svakīyayogayuktyā tu sthūlarūpeṇa nārada || 23 ||
[Analyze grammar]

sūkṣmeṇa sarvabhūtānāṃ nivasāmi hṛdantare |
karomyanugrahaṃ cāpi bhaktānāṃ bhāvitātmanām || 24 ||
[Analyze grammar]

pareṇānandarūpeṇa vyāpakenāmalena ca |
vyāsayāmyakhilaṃ vipra raseneva tarūttamam || 25 ||
[Analyze grammar]

mūle siktaṃ śikhāśākhāpatrapuṣpaphalānvitam |
nārada |
satyaṃ tvayā jagatsṛṣṭaṃ vidhṛtaṃ ca tvayā vibho || 26 ||
[Analyze grammar]

kālarūpī tvamevānte satyaṃ saṃhārakṛtasmṛtaḥ |
pātālādau ca ye lokāstvannābheśca samutthitāḥ || 27 ||
[Analyze grammar]

dharmasaṃsthāpanaṃ caiva punareva tvayā kṛtam |
saṃhṛtāśca tvayā daityāḥ śrutaṃ ca viditaṃ mayā || 28 ||
[Analyze grammar]

yathā yena prakāreṇa tvameva prakaroṣi ca |
tadvai veditumicchāmi tvatsakāśātsuvistaram || 29 ||
[Analyze grammar]

sakalaniṣkalātmanā dvidhā bhinnāyā mantrarūpāyā mūrterbandhatadviparyayahetutvopapādanam |
śrībhagavān |
yogavīryeṇa viprenda mantrarūpā purātanī |
niṣkaḷā sakaḷā caiva bhogamokṣapradā śubhā || 30 ||
[Analyze grammar]

kṛtā mayā ca lokānāṃ samyagālokadā śubhā |
mantrotpattikrameṇaiva sthitā śāntatarātmanā || 31 ||
[Analyze grammar]

tamomayābhyāṃ mūrttābhyāṃ doṣābhyāṃ nāśanāya vai |
saivāvatiṣṭhate loke prakṛtirviśvapālinī || 32 ||
[Analyze grammar]

yā karotyevamādīni karmāṇyasminbhavodare |
bhaktānāṃ mokṣayatyāśu kṛtvā bandhaparikṣayam || 33 ||
[Analyze grammar]

nārada |
niśśeṣeṇa ca tadyogaṃ tanmantraṃ vīryameva ca |
ādiśasva jagatkartu ryadi sānugraho'si me || 34 ||
[Analyze grammar]

mantratadvīryādiparijñānasya brahmajñānamūlatvakathanam |
śrīmagavān |
brahmapūrvamidaṃ sarvaṃ yattvayā codito hyaham || 35 ||
[Analyze grammar]

tadvinā na pravartante yāni saṅkīrtitāni te |
nārada |
kiṃ tadbrahma vijānīyāṃ yena yogeśvareśvara || 36 ||
[Analyze grammar]

vibhavo mantrapūrvaśca mantropakaraṇaṃ tathā |
pravartante vibho kṣipraṃ bhaktānāṃ bhaktavatsala || 37 ||
[Analyze grammar]

śrībhagavān |
jñānena tadabhinnena parijñātena nārada |
jāyate brahmasaṃsaktistasmājjñānaṃ samabhyaset || 38 ||
[Analyze grammar]

nārada |
brahmasiddhipradaṃ jñānaṃ brūhi tallakṣaṇaṃ prabho |
yajjñātvā na bhavejjanma maraṇaṃ bhavabandhanam || 39 ||
[Analyze grammar]

śrībhagavān |
jñānasya dvaividhyam tayoḥ kriyākhyena sattākhyasya niṣpattiḥ |
jñānaṃ tu dvividhaṃ viddhi sattākhyaṃ ca kriyātmakam |
sattākhyasya kriyākhyena abhyastena maveddhṛtiḥ || 40 ||
[Analyze grammar]

nārada |
jñānaṃ kriyātmakaṃ tāvadvada kīdṛgvidhaṃ prabho |
yenābhyastena sattākhyaṃ jñāsyāmi brahmasiddhidam || 41 ||
[Analyze grammar]

kriyātmakasya yamaniyamabhedena dvaividhyam |
śrībhagavān |
dvividhaṃ ca kriyājñānaṃ pūrvaṃ niyamalakṣaṇam |
yamākhyaṃ paramaṃ caiva tacca svābhāvikaṃ smṛtam || 42 ||
[Analyze grammar]

nirvartya niyamākhyaṃ tadyamayuktaṃ ca siddhidam |
nārada |
etayorlakṣaṇaṃ brūhi yadāyattaṃ paraṃ padam || 43 ||
[Analyze grammar]

vistareṇa jagannātha bhavābdhipatitasya me |
yamaniyamanirūpaṇam |
śrībhagavān |
śucirijyā tapaścaiva svādhyāyaśrutipūrvakaḥ || 44 ||
[Analyze grammar]

akrūratā'niṣṭhuratā kṣamā caivānapāyinī |
satyaṃ bhūtahitaṃ caiva yadabādhā pareṣvapi || 45 ||
[Analyze grammar]

parasvāderahiṃsā ca cetaso damanaṃ mahat |
indriyābhyavahāryāṇāṃ bhogānāmapi cāspṛhā || 46 ||
[Analyze grammar]

āsane śayane mārge asaktiścāpi bhojane |
hṛdgataṃ na tyajeddhyānamānandaphaladaṃ ca yat || 47 ||
[Analyze grammar]

ātmaśaktyā pradānaṃ ca satyaṃ vākyamaniṣṭhuram |
amitreṣu ca mitreṣu samā budissadaiva hi || 48 ||
[Analyze grammar]

ārjavatvamakauṭilyaṃ kāruṇyaṃ sarvajantuṣu |
etadaṅgānvito yo yo yamo yamaniyāmakaḥ || 49 ||
[Analyze grammar]

kriyākhyātsattākhyaniṣpatterbrahmābhinnajñānodayaḥ tena brahmopasampattiḥ |
evaṃ kriyākhyātsattākhyaṃ jñānaṃ prāpnoti mānavaḥ |
brahmaṇyabhinnaṃ sattākhyāt jñānājjñānaṃ tato bhavet || 50 ||
[Analyze grammar]

brahmābhinnāttato jñānādbrahma saṃyujyate param |
brahmasamāpatterapunarbhavalakṣaṇamokṣarūpatā |
anādivāsanāyukto yo jīva iti kathyate || 51 ||
[Analyze grammar]

tasya brahmasamāpattiryā'punarbhavatā ca sā |
brahmābhinnatvaprakāropapādanam |
yatsamyagbrahmavettṛtvaṃ manāgyā caiva bhinnatā || 52 ||
[Analyze grammar]

īṣadbrahmasamāpattistadabhinnaṃ tu vai smṛtam |
avidyāyogādātmano devādibhedaḥ |
jñānaṃ tvanekabhedairyattattvatāmeti cātmanaḥ || 53 ||
[Analyze grammar]

gauṇa vidyāmaye tattve samyagvidyāmayasya ca |
nārada |
kā guṇākhyā hyavidyā ca yatra jñānamayaḥ prabhuḥ || 54 ||
[Analyze grammar]

rgoṇye A |
tvayoktaṃ yattu tāmeti bhedairnānāvidhairvibho |
avidyāsvarūpanirūpaṇam |
śrībhagavān |
guṇatrayasya yatsāmyaṃ sā'vidyā'nekarūpiṇī || 55 ||
[Analyze grammar]

rāgādīnāṃ ca doṣāṇāmutpattisthānameva ca |
nārada |
brahmaprāptau tu yassamyagupāyaḥ kathitaḥ purā || 56 ||
[Analyze grammar]

sa ca kiṃlakṣaṇo brūhi yaścātmeti tvayoditaḥ |
jīvātmanornirūpaṇam |
śrībhagavān |
yattatsthitaṃ ca cidrūpaṃ svasaṃvedyādyanirgatam || 57 ||
[Analyze grammar]

rañjitaṃ guṇarāgeṇa sa ātmā kathito dvija |
nārada |
jñānamātmasvarūpaṃ ca māyā tadrañjikā tu vai || 58 ||
[Analyze grammar]

ācakṣva bhagavanbrahma prāgva tsaṃcoditaṃ mayā |
tanme na viditaṃ samyagyadarthaṃ kriyate kriyā || 59 ||
[Analyze grammar]

yatprāpya na punarjanma bhave'sminprāpyate budhaiḥ |
parabrahmanirūpaṇam |
śrībhagavān |
ānandalakṣaṇaṃ brahma sarvaheyavivarjitam || 60 ||
[Analyze grammar]

svasaṃvedyamanaupamyaṃ parā kāṣṭhā parā gatiḥ |
sarvakriyāvinirmuktaṃ sarveṣāmāśrayaṃ prabhuḥ || 61 ||
[Analyze grammar]

cintāmaṇau yathā sarvaṃ mūrtaṃ saṅgi vyavasthitam |
tathā sarvaṃ tu sarvatra vidte sarvagasya ca || 62 ||
[Analyze grammar]

sarvamamūrtaṃ saṃvyava A |
anādi tadanantaṃ ca na sattannāsaducyate |
sarvatra karavākpādaṃ sarvato'kṣiśiromukham || 63 ||
[Analyze grammar]

sarvataḥśrutimadviddhi sarvamāvṛtya tiṣṭhati |
saguṇairindriyaissarvairbhāsitaṃ caiva varjitam || 64 ||
[Analyze grammar]

bhāvitaṃ C. L |
tadasaktaṃ hi sarvatra yattu sarvatra caiva hi |
nirguṇo guṇabhoktā ca sarvasyāntarbahiḥ sthitaḥ || 65 ||
[Analyze grammar]

calācalaṃ tu tadviddhi sūkṣmatvānnopalabhyate |
dūrasthitastathā hṛtsthaḥ paramātmā paraḥ prabhuḥ || 66 ||
[Analyze grammar]

bhūtebhyaścāvibhaktaṃ tadvibhaktamupalabhyate |
sa bhāvabhūtabhṛcca syātsaṃhartāpi sṛjatyapi || 67 ||
[Analyze grammar]

prakāśyaṃ jyotiṣāṃ tacca ajñānātparataḥ sthitam |
jñānaṃ tadeva jñeyaṃ ca taddhyānenādhigamyate || 68 ||
[Analyze grammar]

śaṃ A |
sarvavarṇarasairhīnaṃ sarvagandharasānvitam |
sarvajñassarvadarśī ca sarvassarveśvaraḥ prabhuḥ || 69 ||
[Analyze grammar]

sarvaśaktimayaścaiva svādhīnaḥ parameśvaraḥ |
anādiścāpyanantaśca sarvaduḥkhavivarjitaḥ || 70 ||
[Analyze grammar]

viditvaivaṃ paraṃ brahma jñānena parameṇa ca |
yadā na jāyate bhūyassaṃsāre'smisthadā pumān || 71 ||
[Analyze grammar]

nārada |
sarvataḥ pāṇipādādyairyaduktaṃ lakṣaṇaistvayā |
na caikamupapadyeta ghaṭate tadyathā'diśa || 72 ||
[Analyze grammar]

śrībhagavān |
iti tasya jagaddhātussarvajñatvācca nārada |
mahimā'yamanantasya īśvaratvācca vidyate || 73 ||
[Analyze grammar]

tasya sarvātiśāyitvaṃ yathā te na mayoditam |
anyathā vidyate tasya mahimā'yaṃ tathā'cyute || 74 ||
[Analyze grammar]

anādissarpūrvatvānna sattannāsadityapi |
apratyakṣatayā'kṣāṇāṃ tadasaddvijasattama || 75 ||
[Analyze grammar]

svasaṃvedyaṃ tu tadviddhi gandhaḥ puṣpādigo yathā |
tathā samastamākṣiptaṃ yasmādvai paramātmanā || 76 ||
[Analyze grammar]

tasmādvai sarvapāṇitvaṃ sarvagasyānumīyate |
nāvacchinnaṃ hi deśena na kālenāntarīkṛtam || 77 ||
[Analyze grammar]

atassarvagatatvādvai sarvataḥprātprabhuḥ smṛtaḥ |
ūrdhvaṃ tiryagadhoyātairyathoccai rbhāsayedraviḥ || 78 ||
[Analyze grammar]

tadvatprakāśarūpatvātsarvacakṣustato hyajaḥ |
yathā sarveṣu gātreṣu pradhānaṃ gīyate śiraḥ || 79 ||
[Analyze grammar]

bhave'sminprākṛtānāṃ tu na tathā tasya sattama |
samatvātpāvanatvācca siddhassarvaśirāḥ prabhuḥ || 80 ||
[Analyze grammar]

yathā'nantarasāssarve tasya santi sadaiva hi |
sarvatra śāntarūpasya atassarvamukhaḥ smṛtaḥ || 81 ||
[Analyze grammar]

ratāḥ S. & C. L |
śabdarāśiryato viddhi sa eva parameśvaraḥ |
sarvataḥ śrutimāṃścāto yathā dṛkśrāvakoragaḥ || 82 ||
[Analyze grammar]

ayaḥpiṇḍe yathā vahnirbhinnasthiṣṭhatyabhinnavat |
tadvatsarvamidaṃ devo vyāvṛ tya paritiṣṭhati || 83 ||
[Analyze grammar]

nirmale darpaṇe yadvatkiñcidvastvabhitiṣṭhati |
na ca taddarpaṇasyāsti asti tasya ca taddvija || 84 ||
[Analyze grammar]

sendriyaistu guṇairevaṃ saṃyuktaścāpi varjitaḥ |
asminmāyāmaye viśve vyāpī sarveśvaraḥ prabhuḥ || 85 ||
[Analyze grammar]

sarvadā viddhyasaktaśca yathā'mbhaḥ puṣkaracchade |
sarvabhṛdvaiśvarūpyācca amoghatvācca nirguṇaḥ || 86 ||
[Analyze grammar]

udāsīnavadāsīno guṇānāṃ guṇabhuk tataḥ |
sarvadā'ntargatasyaiva kumbhasya ca yathodakam || 87 ||
[Analyze grammar]

tathā sarvasya jagato bahirantarvyavasthitaḥ |
ghaṭasaṃsthaṃ yathā'kāśaṃ nīyamānaṃ vibhāvyate || 88 ||
[Analyze grammar]

nākāśaṃ kutracidyāti nayanāttu ghaṭasya ca |
calācalatvamevaṃ hi vibhoścaivānumīyate || 89 ||
[Analyze grammar]

bahuṣvambujapatreṣu vedhaṃ kurvankramātkramāt |
kālavaccātisūkṣmatvānna sadā'pyupalabhyate || 90 ||
[Analyze grammar]

ajñānāccātidūrasthaṃ jñānātsambhāvyate hṛdi |
yadā tadā samīpasthaṃ svasaṃvedyaścidātmakaḥ || 91 ||
[Analyze grammar]

ākāśsaya ca yo vāyustaddvayorapyabhedataḥ |
tathā tasya vibhaktyaikyaṃ bhūtānāṃ hi parasya ca || 92 ||
[Analyze grammar]

cetanācetanāssarve bhūtāḥ sthāvarajaṅgamāḥ |
pūritāḥ parameśena rasenauṣadhayo yathā || 93 ||
[Analyze grammar]

ekenābhinnarūpeṇa bhūtabhṛttvena hetunā |
yathaiva sūryādhīne tu prakāśatamasī dvija || 94 ||
[Analyze grammar]

tadvatsṛṣṭi sasaṃhārāṃ svatantraḥ prakaroti ca |
prakāśo jyotiṣāṃ tacca śrotrādīnāṃ yathā manaḥ || 95 ||
[Analyze grammar]

śabdādike na saṃdṛṣṭe tathā'pi śruṇute'nyathā |
tamaso'nyo yathā'lokaścājñānāttatparastathā || 96 ||
[Analyze grammar]

tatopi C. L |
jñānaṃ tadeva jñeyaṃ ca vahnerjvālā yathaiva hi |
varṇaairvirahitaṃ sarvairnīrūpatvātsitādikaiḥ || 97 ||
[Analyze grammar]

madhurādirasaistadvatkalpanārahitaṃ yataḥ |
mayūrakaṇṭhavatsarvairvarṇaistadupacaryate || 98 ||
[Analyze grammar]

anubhāvādrasānāṃ ca tathā sarvarasātmakaḥ |
sarvavarṇarasairhīno yuktascātassmṛto'cyutaḥ || 99 ||
[Analyze grammar]

sarvajñassarvavettṛtvāddarśassarvatra darśanāt |
sāmyātsarveśvaraścaiva yatassarvajñatādibhiḥ || 100 ||
[Analyze grammar]

yuktaścāntassarvaśaktiḥ ṣāṅguṇyamahimānvitaḥ |
svādhīnaśca svatantratvātpurāṇatvādanādi tat || 101 ||
[Analyze grammar]

na hyasyāntostyato'nantastṛptatvādduḥ khavarjitaḥ |
amūrta eva sarveśo hyabhyāsādupalabhyate || 102 ||
[Analyze grammar]

yathā kāṣṭhāntarādvahnirghṛtaṃ kṣīrāntarādyathā |
svānubhāvādvinā naiva vaktuṃ saṃyujyate yathā || 103 ||
[Analyze grammar]

mādhuryamikṣusaṃsthaṃ ca amūrtamupalabhyate |
evaṃ svadehagaṃ devaṃ paramātmānamavyayam || 104 ||
[Analyze grammar]

heyopādeyarahitaṃ susitānandavigraham |
pramāṇairaparicchaidyaṃ yatassaṃvinmayaṃ mahat || 105 ||
[Analyze grammar]

vibhāti hṛdayākāśe yeṣāṃ māyāvivarjitam |
eṣa nārāyaṇo devassarvropādhivivarjitaḥ || 106 ||
[Analyze grammar]

svātmasaṃvedanatvāddyo vinā lakṣyaḥ paraḥ prabhuḥ |
tamāśrayasvānirdeśyaṃ jñānena parameṇa ca || 107 ||
[Analyze grammar]

yaccopamānai rahitaṃ vyavahārairdhiyo'kṣagaiḥ |
kāraṇaṃ tadanaupamyaṃ ye vidantyabhayāstu te || 108 ||
[Analyze grammar]

bhāvātītaṃ paraṃ brahma sphaṭikāmalasannibham |
mokṣaṃ yānti ca te muktāḥ sthitisteṣāṃ pare pade || 109 ||
[Analyze grammar]

nānābhedena bhedānāṃ nivasatyeka eva hi |
na tasya vidyate mānaṃ na ca rūpaṃ mahātmanaḥ || 110 ||
[Analyze grammar]

tejovāyvindubhāvena padmasūtrāyutāyutāt |
koṭhyaṃśena tu mānena susūkṣmeṣu sthito'ṇuṣu || 111 ||
[Analyze grammar]

kiñcicca tebhyaḥ sthūleṣu sthūlajyotiḥ puroditāt |
pramāṇātsaṃsthito vyāpī paramātmā hyadhokṣajaḥ || 112 ||
[Analyze grammar]

sthūlatvena C. L. 1 sthūlavacca A |
vāyvātmanā sa bhūtānāṃ sthitaḥ kuṭilabhāvinām |
sargo rūpeṇa dhātūnāṃ pārthivānāmaśeṣataḥ || 113 ||
[Analyze grammar]

sthitaḥṣaḍrasarūpeṇa sarvauṣadhiṣu sarvagaḥ |
anekābisca saṃjñābhistamavyayamupāsate || 114 ||
[Analyze grammar]

īśvaratvena viprendra puruṣatvena caiva hi |
śivasūryātmakatvena somatvena tathaiva ca || 115 ||
[Analyze grammar]

agnīṣomātmakatvena śabdatvenāpi vai punaḥ |
jyotirjñānātmakatvena kālatvena ca nārada || 116 ||
[Analyze grammar]

jīvakṣetrātmakatvena bhūtātmatvena vai tathā |
evamekaḥ paro devo nānāśaktyātmarūpadhṛt || 117 ||
[Analyze grammar]

kṣetrajñakatvena C. L |
nārāyaṇaḥ paraṃ brahma niṣṭhā sanbrahmavedinām |
sanidarśanamupāsakānāṃ brahmasampattinirūpaṇam |
yadvanmahāpurasyāntaryāyinaḥ praviśanti ca || 118 ||
[Analyze grammar]

sarvadigbahunirmāṇa stadvadviṣṇorupāsakāḥ |
dhyeyeṣvīśvarabhūteṣu dhyāyinastu sadaiva hi || 119 ||
[Analyze grammar]

viśanti kṣīṇamohāśca yathā kṣīṇāmṛtā dvija |
kalā yā aindavāssūrye tadvadviṣṇau ca yoginaḥ || 120 ||
[Analyze grammar]

meghāddhārāgaṇenaiva pṛthagambugataṃ kṣitau |
prāpnotyaikyaṃ tathā sarve bhagavatyapi yoginaḥ || 121 ||
[Analyze grammar]

yathā'nekendhanādīni saṃpraviṣṭāni pāvake |
alakṣyāṇi ca dagdhāni tadbadbrahmaṇyupāsakāḥ || 122 ||
[Analyze grammar]

saritsaṅghādyathā toyaṃ saṃpraviṣṭaṃ mahodadhau |
alakṣyaścodake bhedaḥ parasmin yogināṃ tathā || 123 ||
[Analyze grammar]

upāsate yamātmajñā yatassūryo virājate |
tamāśraya mune śaśvadyasya koṭhyaṃśajā vayam || 124 ||
[Analyze grammar]

tathā sahasramūrdhā yaḥ sahasrākṣassahasrapāt |
sahasrabāhubhiḥ pūrṇassahasrātmadharaḥ prabhuḥ || 125 ||
[Analyze grammar]

sahasradīptibhiḥ sphītaḥ śrīnivāsaḥ kirīṭavān |
śrīvatsavakṣā viprendra kaustubhādyairalaṅkhṛtaḥ || 126 ||
[Analyze grammar]

candrārkau nayanoddeśe jihvāsaṅghe sarasvatī |
yasyocchvāsaśca pavanastasmādūrdhvastu kāvadhau || 127 ||
[Analyze grammar]

śrotroddeśe diśo yasya vidiśo yasya bāhavaḥ |
pātālādau talaṃ yasya vijñeyaṃ pādasantatau || 128 ||
[Analyze grammar]

prabhā yasya ca kālāgnirjīmūtāḥ keśasantatiḥ |
romāṇi yasya vibudhā ṛṣayo romakūpagāḥ || 129 ||
[Analyze grammar]

kaca |
mukhe'gnirāpassvedo vai grahā ṛkṣādayo malam |
malamasyopacāratvānnatvevaṃ paramārthataḥ || 130 ||
[Analyze grammar]

idamuktaṃ mayā brahman brahmatattvaṃ yathārthataḥ |
yajjñātvā na punarbhūyo bhavameṣyasi saṅkulam || 131 ||
[Analyze grammar]

khavatsarvagataṃ caiva yadyapyasmiṃścarācare |
sthitaṃ jñānaṃ vinā vipra tathā'pi hi sudurlabhaḥ || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 4

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: