Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

ṛṣaya ūcu |
ajñānapaṅkamagnānāṃ tvaṃ gatirno mahāmune |
purā yathoktaṃ vibhunā munerbrahmātmajasya ca || 1 ||
[Analyze grammar]

tatsarvaṃ vistareṇādya yathāvadvaktumarhasi |
nārado brahmaṇaḥ putro bhavabandhavimuktaye || 2 ||
[Analyze grammar]

śāṇḍilya |
svamātmānaṃ puraskṛtya sadbhaktāya hitāpa ca |
pādapadme hareḥ smṛtvā stu ttvā ca śirasā saha || 3 ||
[Analyze grammar]

prāñjaliḥ prayato bhūtvā protphullavadanekṣaṇaḥ |
praṇayātpraṇato bhūtvā dvandvopadravaśāntaye || 4 ||
[Analyze grammar]

upasaṅgamya caraṇāvidaṃ stotramadīraye t |
nāradakṛtā bhagavatstutiḥ |
nārada |
namo'stu parameśāya kāraṇāya parāya ca || 5 ||
[Analyze grammar]

sahasraśirase tubhyaṃ sahasracaraṇāya ca |
sahasranayanaśrotra sahasrādbhutavikrama || 6 ||
[Analyze grammar]

sahasrasūryavapuṣe sahasrendugabhastaye |
namaḥ paramahaṃsāya parātparatarāya ca || 7 ||
[Analyze grammar]

sattvarūpāya śāntāya namo viśvāyanāya ca |
bhavāya bhavahartre ca sargasya prabhavāya ca || 8 ||
[Analyze grammar]

bhatreṃ. A |
namaḥ kanakagarbhāya sarvadehabhṛte namaḥ |
trayītrayamayādyāya namaste paramātmane || 9 ||
[Analyze grammar]

gandhāya. S |
hṛdambujaguhāvāsaparavyomāntaśāyine |
bhaktiyogavidabhyāsagrāhyāya khalu te namaḥ || 10 ||
[Analyze grammar]

mīno nimīlitākṣastvaṃ kūrmastvaṃ ca nagodvahaḥ |
tvayā rūpaṃ ca kṛtvā'gryaṃ vidhṛtaṃ bhūmimamḍalam || 11 ||
[Analyze grammar]

bhayābhaye tvayaikasyāṃ narasihmatanau dhṛte |
vāmano gopitavapurvitatastvaṃ trivikramaḥ || 12 ||
[Analyze grammar]

rāmarūpeṇa ramyeṇa tathā rāmatrayeṇa ca |
tvayā deva jitā daityāścchannarūpāśca rākṣasāḥ || 13 ||
[Analyze grammar]

kṛṣṇastvaṃ bālarūpī ca vibhurdāmodaro hariḥ |
tvaṃ viśvarūpo devānāṃ sāṅkhyānāṃ kapilaḥ prabhuḥ || 14 ||
[Analyze grammar]

yogināṃ yo gatistvaṃ vai śeṣātmā dharaṇīdharaḥ |
saṅkarṣaṇo jñānināṃ tvaṃ kāmināṃ kusumāyudhaḥ || 15 ||
[Analyze grammar]

yogatattveśaḥ A |
aniruddhaśca sarveṣāṃ jīvatvena tvamacyutaḥ |
tvayā sṛṣṭaṃ jagatsarvaṃ brahmatvena janārdana || 16 ||
[Analyze grammar]

sthitaṃ pāsi svayaṃ bhūtvā viṣṇurūpeṇa keśava |
rudrarūpeṇa govinda jagatsaṃharase kṣaṇāt || 17 ||
[Analyze grammar]

yajñarūpeṇa devānāṃ havyaṃ vahnimukhena ca |
vahasi tvaṃ pitṝṇāṃ ca kavyaṃ kṛtsnaṃ jagatpateṃ || 18 ||
[Analyze grammar]

ārādhayāmi tvāṃ bhaktyā bhavanirvāṇadaṃ prabhum |
surasaukhyakaraṃ devaṃ surāṇāmamṛtapradam || 19 ||
[Analyze grammar]

sthitāstvadudare lokā dvīpāścodadhibhissaha |
devaiśca dānavaiḥsārddhamṛṣibhiśca tapodhanaiḥ || 20 ||
[Analyze grammar]

manujairdanujaiścaiva saridbhissaha parvataiḥ |
tavāntassaṃsthitaṃ sarvaṃ sarvasyāntarbhavān sthitaḥ || 21 ||
[Analyze grammar]

tvamādyo bhuvanasyāsya tvāṃ smṛtvā sukhitā vayam |
bhavāmo nityasaṃbuddhāḥ saṃsthitā yatra kutrayit || 22 ||
[Analyze grammar]

praṇavastvaṃ trimātraśca bhūrbhuvasvastvameva ca |
ahaṅkārakarastvaṃ vai tritayaṃ lokatārakam || 23 ||
[Analyze grammar]

bhagavadrūpadidṛkṣayā lokasṛṣṭiprakārajijñāsayā ca nāradakṛtā prārthanā |
tadenamādiśasvāśu bhavādyenottarāmyaham |
adhiṣṭhāya parāṃ buddhiṃ bhūyaḥśreyo'hamāpnuyām || 24 ||
[Analyze grammar]

mama bhaktasya deveśa paraṃ jñānātmakāṃkṣiṇaḥ |
saṃsārabhayabhītasya rūpaṃ vai svaṃ pradarśaya || 25 ||
[Analyze grammar]

sṛṣṭaṃ tvayā yathā sarvamābrahmabhavanāntimam |
gaganañcātimāyena dustaraṃ tadvadasva me || 26 ||
[Analyze grammar]

bhagavatā kṛtaṃ sakalaniṣkalātmakasvīyarūpadvayapradarśanam |
śāṇḍilya |
iti sañcodito bhaktyā parayā parameśvaraḥ |
viśuddhabuddhinā samyak nāradena surarṣiṇā || 27 ||
[Analyze grammar]

taduktasya kṣaṇe tasminnātmīyo gahanaśca yaḥ |
pradarśitassa hariṇā sakalo niṣkalātmakaḥ || 28 ||
[Analyze grammar]

paritoṣaṃ paraṃ yāto munirbrahmasutastadā |
uvāca parayā prītyā bhūyassa vinayānvitaḥ || 29 ||
[Analyze grammar]

tvatprasādānmayā jñātaṃ durlabhaṃ yatsurairapi |
idānīṃ śrotumicchāmi sambhūtiṃ vibhavaṃ tava || 30 ||
[Analyze grammar]

lokasya sṛṣṭipralayakālau |
śrībhagavānuvāca |
yadidaṃ paśyasi brahmanmāyayā nirmitaṃ jagat |
kālādivahubhirbhedairbhinnaṃ nānāsvarūpakaiḥ || 31 ||
[Analyze grammar]

māmake prabhavo hyahni pralayaśca niśāgame |
divyaṃ yugasahasraṃ ca madīyaṃ viddhi vāsaram || 32 ||
[Analyze grammar]

rātriśca tāvatī jñeyā evaṃrūpe kṣaye sati |
pravartamāne tvahani kāle sargākhyalakṣaṇe || 33 ||
[Analyze grammar]

bhagavato nābhīkamalāt caturmukhasṛṣṭiḥ |
svakāraṇamanirjitya kāryārthaṃ munipuṅgava |
jñānayogaprabhāvena ammayaṃ mahimāvṛtam || 34 ||
[Analyze grammar]

preritaṃ nābhirandhreṇa mayā hārdaṃ kuśeśayam |
vijñaptimātrarūpaṃ yanmamāntaḥkaraṇasthitam || 35 ||
[Analyze grammar]

sahasrārkapratīkāśaṃ sahasraśaśikesaram |
sahasravaṃhnigarbhaṃ ca hemanālaṃ mahāprabham || 36 ||
[Analyze grammar]

tanmadhye mānavo brahmā mayā sṛṣṭaścaturmukhaḥ |
tasya caturmukhasya vidyāśaktiviśeṣayogaḥ |
jagatāṃ prabhavastasmādvidyādehassanātanaḥ || 37 ||
[Analyze grammar]

sarvasaṃskārasaṃpūrṇo vedavedāṅgapāragaḥ |
aṇimādyaṣṭakopetassisṛkṣāśaktibhiryutaḥ || 38 ||
[Analyze grammar]

rajoguṇodrekāt tatkṛtā vividhasṛṣṭiḥ |
na tasya viditaścāhaṃ yadā yātassagarvatām |
asmīti pratyayaṃ labdhvā rajasā kaluṣīkṛtaḥ || 39 ||
[Analyze grammar]

tadā cakāra vividhāṃ sṛṣṭiṃ svāmā nupūrvikām |
nyagbhūtabhūtapūrvāṇi sthūlasūkṣmāṇi yāni ca || 40 ||
[Analyze grammar]

cetanācetanākhyāni vyañjitāni krameṇa tu |
devāścānekabhedena manuṣyāḥ paśavastathā || 41 ||
[Analyze grammar]

sthāvarāntāni sarvāṇi santyasminyāni kānicit |
svaniketāni sarvāṇi dṛṣṭvā svasminpitāmahaḥ || 42 ||
[Analyze grammar]

rajaḥprakarṣādabhibhūtasattvatayā caturmukhasya lokadhāraṇe'sāmarthyam |
svā lokaṃ rāgabāhulyātsamyagdhartuṃ na vetyasau |
kṛtākṛtaṃ jagatyasminvinā sattvodayena tu || 43 ||
[Analyze grammar]

kkartuṃ A |
kṛtakṛtye A |
bhūmerdhāraṇāya bhagavato yoganidrāśrayaṇam |
sampādyaivaṃ mahārūpamātmīyaṃ paṅkajānvitam |
jalāntarvartitaṃ bhūmeḥ kṛtvā santā raṇārthataḥ || 44 ||
[Analyze grammar]

yoganidrāṃ samāśritya sthito'haṃ dvijasattam |
madhukaiṭabhāsurayorutpattiḥ tābhyāṃ kṛtaḥ sarvalokavijayaḥ |
brahmaṇo jāyamānasya hyabhūtāṃ svedabindukau || 45 ||
[Analyze grammar]

padmanālaṃ samāśritya saṃsthitāvudarāntare |
tadotthitau durādharṣau nāmnā dvau madhukaijabhau || 46 ||
[Analyze grammar]

kāmakrodhātmakau caiba tamasā'tīva nirabharau |
tāmasenābhimānena vṛddhiyuktau kṛtau sthitau || 47 ||
[Analyze grammar]

buddhi C. L |
kimidaṃ tasya padmasya kalpayantau parasparam |
kautukābhiniviṣṭau tu pātālatalamāśritau || 48 ||
[Analyze grammar]

bhūyastasmācca pātālātkālavaiśvānarāvadhi |
kṛtvātha taijasīṃ māyāṃ yātāvagneradhastu tau || 49 ||
[Analyze grammar]

nānto'sti padmanālasya tejojvālāvṛtasya ca |
garvānmohaṃ gatau kiñcidyadā bhūyastadā dvija || 50 ||
[Analyze grammar]

matiṃ kṛtvordhvagamane prāptāvūrdhvaṃ mayā tataḥ |
sa padmo'ntarhitaścaiva tataścotpannavismayau || 51 ||
[Analyze grammar]

sthitau tu tau mahāghorau kva gatassa ca paṅkajaḥ |
protthitau toyamadhyācca paśyetāṃ pṛthivīmimām || 52 ||
[Analyze grammar]

cakraturmatimūrddheṣu lokeṣu gamanaṃ prati |
dṛṣṭvā ca vibhavaṃ sarvaṃ buddhirāsīttayostadā || 53 ||
[Analyze grammar]

kṣmādau sarveṣu lokeṣu samyaksvīkaraṇaṃ prati |
nirjitāśca tatassarve lokā lokāntarāṇyapi || 54 ||
[Analyze grammar]

tamasā'tīva kaṣṭena vyāptaṃ sarvaṃ carācaram |
tābhyāṃ kṛtena vedāpahāreṇa caturmukhasya jñānabhraṃśādadharmavṛddhyā lokasya duravasthāprāptiḥ |
hṛtavedaḥ kṛto brahmā abhūdanyastu tatkṣaṇāt || 55 ||
[Analyze grammar]

vedairvinā yato vipra vedaṃ cakṣuḥ purā śritaḥ |
asthitiṃ jagataḥ kṛtvā adharmasthāpanaṃ mahat || 56 ||
[Analyze grammar]

vedacakṣuḥ purākṛtaḥ C. L |
tatastau tāmasau duṣṭau jalamadhyaṃ punargatau |
munibhiḥ kṛtaṃ caturmukhasyodbodhanam |
tadā sambodhito brahmā devatairmunibhissaha || 57 ||
[Analyze grammar]

saṃsmarasvādidevaṃ tvaṃ samudbhūto'bjasambhava |
sa naḥ śreyaḥprado nānyo yadi syātsatyatā śruteḥ || 58 ||
[Analyze grammar]

na tvayā sābhimānena jñātaṃ paramākāraṇam |
yenā'narthamidaṃ kaṣṭaṃ jagatyasminpratiṣṭhitam || 59 ||
[Analyze grammar]

kāraṇaṃ te sa bhagavāṃstvamasmākaṃ ca kāraṇam |
paramaṃ kāraṇaṃ viṣṇumajeyaṃ smara padmaja || 60 ||
[Analyze grammar]

munibhirudbodhitena caturmukhena kṛtā bhagavatstutiḥ |
tataśśāntarajā brahmā satvaikagatamānasaḥ |
abhūtstutiparassavaiṃrdevatairmunibhissaha || 61 ||
[Analyze grammar]

praṇaṣṭavedadharmo'haṃ na me'sti gatiracyuta |
pāhi pāhītyabhīkṣṇaṃ sa atyārtaśca yadā'bravīt || 62 ||
[Analyze grammar]

bhagavatā kṛtamabhayapradānam |
tadā viprāvatīrṇo'haṃ mamatve glānimāgate |
praṇaṣṭeṣu ca vedeṣu brahmaṇyabrahmatāṃ gate || 63 ||
[Analyze grammar]

dattaṃ mayā'bhayaṃ teṣāṃ samāśvastamidaṃ jagat |
vidyā māyātmakaṃ rūpaṃ dvividhaṃ ca mayā kṛtam || 64 ||
[Analyze grammar]

vidyāmayarūpaṃ parigṛhya bhagavatā viracitaṃ pātālādvedānāmuddharaṇam |
vidyāmayena rūpeṇa śabdabrahmamayena ca |
pātālāntargatā vedāssvīkṛtāḥ praṇavena tu || 65 ||
[Analyze grammar]

vidyāmayarūpasya bhagavato'nupraveśāccaturmukhasya vedāvadhāraṇam |
saṃpraviṣṭastataścāhamimāṃ pa dmodbhavīṃ tanum |
labdhasaṃjñena tenātha vedā hyāvartitāḥ punaḥ || 66 ||
[Analyze grammar]

tadā bhuvananāthāśca sarve hṛṣṭatamāḥ sthitāḥ |
tamomohabhayānmuktāḥ svakaṃ sthānaṃ samāśritāḥ || 67 ||
[Analyze grammar]

māyāmayaṃ rūpaṃ parigṛhya tābhyāṃ saha bhagavato yuddhācaraṇam |
dvitīyena tu rūpeṇa tayoragre sthito'bhavam |
tau tu duṣṭau madonmattau mama yuddhābhilāṣiṇau || 68 ||
[Analyze grammar]

tato māyātmakenaiva vapuṣā'nekabāhunā |
bahūnyabdasahasrāṇi yodhitau tau tadā mayā || 69 ||
[Analyze grammar]

tayorajeyatvamālakṣya mantramayarūpaṃ parigṛhya tayorhananam |
jñātvā tayorajeyatvamahamantarhito dvija |
tato mantramayaṃ rūpaṃ kṛtvā śaktyātmakaṃ mahat || 70 ||
[Analyze grammar]

tattābhyāṃ caiva durdharṣaṃ durnirīkṣyaṃ tathā'rkavat |
līlayā karayugmena gṛhītvā kaṇṭhato mayā || 71 ||
[Analyze grammar]

rūrūbhyāṃ marditau caiva yayurniṣkaṇṭakāssurāḥ |
medinīśabdanirvacanam |
tadudbhūtena medena paripūrṇā vasundharā || 72 ||
[Analyze grammar]

tataḥ prabhṛti kālācca medinīti nirucyate |
ityeṣa kathitassargo mune brāhmo mayā tava || 73 ||
[Analyze grammar]

anye hyanekarūpāśca sargā bahutarā gatāḥ |
īdṛkprakāśāsthūlāśca yeṣā saṅkhyā na vidyate || 74 ||
[Analyze grammar]

prādhāniko dvijā'syādyastasyādyo vaiṣṇavaḥ paraḥ |
kimanyatkathayiṣyāmi brūhi yavāsti saṃśayaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 2

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: