Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
te tu yuktvā rathavaraṃ sarva evāmitaujasaḥ |
kṛṣṇena sahitāḥ prāptāstathā saṃkarṣaṇena ca |
asasāda purīṃ rasyāṃ mathurāṃ kaṃsapālitām |
viviśuḥ pūḥpradhānāṃ vai kāle raktadivākare || 1 ||
[Analyze grammar]

tau tu svabhavanaṃ vīrau kṛṣṇasaṃkarṣaṇāv ubhau |
praveśitau buddhimatā akrūreṇārkatejasā || 2 ||
[Analyze grammar]

tāvāha varavarṇāṅgau bhīto dānapatistadā |
tyaktavyā tāta gamane vasudevagṛhe spṛhā || 3 ||
[Analyze grammar]

yuvayorhi kṛte vṛddhaḥ kaṃsena sa nirasyate |
bhartsyate ca divā rātrau neha sthātavyamityapi || 4 ||
[Analyze grammar]

tad yuvābhyāṃ hi kartavyaṃ pitrarthaṃ sukhamuttamam || 4 ||
[Analyze grammar]

yathā sukhamavāpnoti tadvai kāryaṃ hitānvitam || 4 ||
[Analyze grammar]

nāhaṃ yuvābhyāṃ rahitaḥ pravekṣye mathurāṃ purīm || 4 ||
[Analyze grammar]

tyaktuṃ nārhasi māṃ nātha bhaktaṃ te bhaktavatsala || 4 ||
[Analyze grammar]

āgaccha yāma gehānnaḥ sanāthān kurvadhokṣaja || 4 ||
[Analyze grammar]

punīhi pādarajasā gṛhānno gṛhamedhinām || 4 ||
[Analyze grammar]

yacchaucenānutṛpyanti pitaraḥ sāgnayaḥ surāḥ || 4 ||
[Analyze grammar]

āpaste'ṅghryavanejanyastrīn lokān śucayo'punan || 4 ||
[Analyze grammar]

śirasādhatta yāḥ śarvaḥ svayaṃ tāḥ sagarātmajāḥ || 4 ||
[Analyze grammar]

devadeva jagannātha puṇyaśravaṇakīrtana || 4 ||
[Analyze grammar]

yadūnāmuttamaḥśloka nārāyaṇa namo'stu te || 4 ||
[Analyze grammar]

tamuvāca tataḥ kṛṣṇo yāsyāvo'vāmatarkitau |
prekṣantau mathurāṃ vīra rājamārgaṃ ca dhārmika || 5 ||
[Analyze grammar]

tasyaiva tu gṛhaṃ sādho gacchāvo yadi manyase || 5 ||
[Analyze grammar]

evamukto bhagavatā so'krūro vimanā iva || 5 ||
[Analyze grammar]

purīṃ praviṣṭaḥ kaṃsāya karmāvedya gṛhaṃ yayau || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
akrūro'pi namaskṛtya manasā viṣṇumavyayam || 5 ||
[Analyze grammar]

jagāma kaṃsapārśvaṃ tu prahṛṣṭenāntarātmanā || 5 ||
[Analyze grammar]

tau ca devau jagannāthau balakeśavasaṃjñitau || 5 ||
[Analyze grammar]

anuśiṣṭau ca tau vīrau prasthitau prekṣakāv ubhau |
ālānābhyāmivotsṛṣṭau kuñjarau yuddhakāṅkṣiṇau || 6 ||
[Analyze grammar]

dārakāśca tayormārgamanuvavruḥ samantataḥ || 6 ||
[Analyze grammar]

tau tu mārgagataṃ dṛṣṭvā rajakaṃ raṅgakārakam |
ayācetāṃ tatastāni vāsāṃsi virajāni vai || 7 ||
[Analyze grammar]

rajakaḥ sa tu tau prāha yuvāṃ kasya vanecarau |
rājño vāsāṃsi yau mūrkhau yācetāṃ nirbhayāv ubhau || 8 ||
[Analyze grammar]

ahaṃ kaṃsasya vāsāṃsi nānādeśodbhavāni ca |
kāmarāgāṇi śataśo rajāmi vividhāni ca || 9 ||
[Analyze grammar]

yuvāṃ kasya vane jātau mṛgaiḥ saha vivardhitau |
jātarāgāvidaṃ dṛṣṭvā raktamācchādanaṃ bahu || 10 ||
[Analyze grammar]

aho vāṃ jīvitaṃ tyaktaṃ yau bhavantāvihāgatau |
mūrkhau prākṛtavijñānau vāso yācitumarhatha || 11 ||
[Analyze grammar]

tasmai cukrodha vai kṛṣṇo rajakāyālpamedhase |
prāptāriṣṭāya mūrkhāya sṛjate vāṅmayaṃ viṣam || 12 ||
[Analyze grammar]

talenāśanikalpena sa taṃ mūrdhanyatāḍayat |
gatāsuḥ sa papātorvyāṃ rajako vyastamastakaḥ || 13 ||
[Analyze grammar]

taṃ hataṃ paridevantyo bhāryāstasya vicukruśuḥ |
tvaritaṃ muktakeśyaśca jagmuḥ kaṃsaniveśanam || 14 ||
[Analyze grammar]

kṛṣṇo'pi balabhadraśca vāsāṃsyādāya sarvataḥ || 14 ||
[Analyze grammar]

paridhāya tu tau pūrvaṃ śobhayetāṃ mahāmatī || 14 ||
[Analyze grammar]

dārakebhyastato dattvā suślakṣṇāni mṛdūni ca || 14 ||
[Analyze grammar]

te ca sarve suvasanā virejuḥ śataśastathā || 14 ||
[Analyze grammar]

śeṣāṇi tu tadā kṛṣṇo vāsāṃsi subahūnyapi || 14 ||
[Analyze grammar]

ācchichācchidya sahasā ciccheda ca pipeṣa ca || 14 ||
[Analyze grammar]

bhasmasādakarottasya rajakasya niveśanam || 14 ||
[Analyze grammar]

tāvapyubhau suvasanau jagmaturmālyakāraṇāt |
yathāyogaṃ yathābhogyaṃ yathāyogaṃ nidarśya ca |
vīthīṃ mālyāpaṇānāṃ vai gandhāghrātau dvipāviva || 15 ||
[Analyze grammar]

guṇako nāma tatrāsīnmālyavṛttiḥ priyaṃvadaḥ |
prabhūtamālyāpaṇavāl lakṣmīvānmālyajīvanaḥ || 16 ||
[Analyze grammar]

taṃ kṛṣṇaḥ ślakṣṇayā vācā mālyārthamabhisṛṣṭayā |
dehītyuvāca tatkālaṃ mālākāramakātaram || 17 ||
[Analyze grammar]

tābhyāṃ prīto dadau mālyaṃ prabhūtaṃ mālyajīvanaḥ |
bhavatoḥ svamidaṃ ceti provāca priyadarśanaḥ || 18 ||
[Analyze grammar]

prītastu manasā kṛṣṇo guṇakāya varaṃ dadau |
śrīstvāṃ matsaṃśrayā saumya dhanaughairabhivartsyate || 19 ||
[Analyze grammar]

sa labdhvā varamavyagro mālyavṛttiradhomukhaḥ |
kṛṣṇasya patito mūrdhnā pratijagrāha taṃ varam || 20 ||
[Analyze grammar]

yakṣāvimāviti tadā sa mene mālyajīvanaḥ |
sa bhṛśaṃ bhayasaṃvigno nottaraṃ pratyapadyata || 21 ||
[Analyze grammar]

adyāpi tasya prabhavo vaṃśo bhavati ratnavān || 21 ||
[Analyze grammar]

kīrtimānbalavānnityaṃ keśavena tadā kṛtaḥ || 21 ||
[Analyze grammar]

viṣṇoḥ prasādaḥ sumahān sadārakṣattadanvayam || 21 ||
[Analyze grammar]

vasudevasutau tau tu rājamārgagatāv ubhau |
kubjāṃ dadṛśaturbhūyaḥ ānulepanabhājanām || 22 ||
[Analyze grammar]

tāmāha kṛṣṇaḥ kubjeti kasyedamanulepanam |
nayasyambujapatrākṣi kṣipramākhyātumarhasi || 23 ||
[Analyze grammar]

sā sthitāvekṣiṇī bhūtvā pratyuvācāmbujekṣaṇam |
kṛṣṇaṃ jaladagambhīraṃ vidyutkuṭilagāminī || 24 ||
[Analyze grammar]

rājñaḥ snānagṛhaṃ yāmi tadgṛhāṇānulepanam |
dṛṣṭvaiva tvāravindākṣa vismitāsmi varānana |
sthitāsmyāgaccha bhadraṃ te hṛdayasyāsi me priyaḥ || 25 ||
[Analyze grammar]

kutaścāgamyate saumya yanmāṃ tvaṃ nāvabudhyase |
mahārājasya dayitāṃ niyuktāmanulepane || 26 ||
[Analyze grammar]

tāmuvāca hasantīṃ tu kṛṣṇaḥ kubjāmavasthitām |
tāmuvāca tataḥ kṛṣṇaḥ sairandhrīṃ prahasanniva |
sugandhametad rājārhaṃ ruciraṃ rucirānane |
āvayorgātrasadṛśaṃ dīyatāmanulepanam || 27 ||
[Analyze grammar]

vayaṃ hi deśātithayo mallāḥ prāptā varānane |
draṣṭuṃ dhanurmahaṃ divyaṃ rāṣṭraṃ caiva maharddhimat || 28 ||
[Analyze grammar]

pratyuvācātha sā kṛṣṇaṃ priyo'si mama darśane |
tataḥ sā praṇatā bhūtvā pradadāvanulepanam |
rājārhamidamagryaṃ ca tadgṛhāṇānulepanam || 29 ||
[Analyze grammar]

kṛṣṇo'tha balabhadraśca tadādāyānulepanam || 29 ||
[Analyze grammar]

aṅgāni cāpyalimpetāṃ śubhaṃ ca susugandhi ca || 29 ||
[Analyze grammar]

mālayātha tadā viṣṇurbaddhayā bahupuṣpayā || 29 ||
[Analyze grammar]

govindo gopatiḥ kṛṣṇo rarāja kṛtaśekharaḥ || 29 ||
[Analyze grammar]

saṃkarṣaṇo'tha balavān rarāja bahumālayā || 29 ||
[Analyze grammar]

tāv ubhāvanuliptāṅgāvārdragātrau virejatuḥ |
tīrthagau paṅkadigdhāṅgau yamunāyāṃ yathā vṛṣau || 30 ||
[Analyze grammar]

dārakāśca tathā sarve virejuḥ kṛtaśekharāḥ || 30 ||
[Analyze grammar]

vikṛtaṃ bhūṣayanto'pi prabhāvācchārṅgadhanvanaḥ || 30 ||
[Analyze grammar]

tāṃ tu kubjāṃ tataḥ kṛṣṇo dvyaṅgulenāgrapāṇinā |
śanaiḥ saṃtolayāmāsa kṛṣṇo līlāvidhānavit || 31 ||
[Analyze grammar]

sā tu magnastanayugā svāyatāṅgī śucismitā |
jahāsoccaiḥ stanataṭā ṛjuyaṣṭirlatā yathā || 32 ||
[Analyze grammar]

praṇayāccāpi kṛṣṇaṃ sā babhāṣe mattakāśinī |
kva yāsyasi mayā ruddhaḥ kānta tiṣṭha gṛhāṇa mām || 33 ||
[Analyze grammar]

tau jātahāsāvanyonyaṃ satalākṣepamavyayau |
vīkṣamāṇau prahasitau kubjāyāḥ śrutavistarau || 34 ||
[Analyze grammar]

kṛṣṇastu kubjāṃ kāmārtāṃ sasmitaṃ visasarja ha |
yatheṣṭaṃ gamyatāṃ bhadre nāhaṃ tādṛgvidho naraḥ |
tatastau kubjayā muktau praviṣṭau rājasaṃsadam || 35 ||
[Analyze grammar]

tāv ubhau vrajasaṃvṛddhau gopaveṣavibhūṣitau |
gūḍhaceṣṭānanau bhūtvā praviṣṭau rājaveṣma tat || 36 ||
[Analyze grammar]

dhanuḥśālāṃ gatau tau tu bālāvapariśaṅkitau |
himavadvanasaṃbhūtau siṃhāviva balotkaṭau || 37 ||
[Analyze grammar]

didṛkṣantau mahattatra dhanurāyāgabhūṣitam |
papracchatuśca tau vīrāvāyudhāgārikaṃ tadā || 38 ||
[Analyze grammar]

bhoḥ kaṃsadhanuṣāṃ pāla śrūyatāmāvayorvacaḥ |
katarattaddhanuḥ saumya maho'yaṃ yasya vartate |
āyāgabhūtaṃ kaṃsasya darśayasva yadīcchasi || 39 ||
[Analyze grammar]

sa tayordarśayāmāsa taddhanuḥ stambhasaṃnibham |
anāropyamasaṃbhedyaṃ devairapi savāsavaiḥ || 40 ||
[Analyze grammar]

tadgṛhītvā tataḥ kṛṣṇastolayāmāsa vīryavān |
dorbhyāṃ kamalapatrākṣaḥ prahṛṣṭenāntarātmanā || 41 ||
[Analyze grammar]

tolayitvā yathākāmaṃ taddhanurdaityapūjitam |
āropayāmāsa balī nāmayāmāsa cāsakṛt || 42 ||
[Analyze grammar]

ānamyamānaṃ kṛṣṇena prakarṣāduragopagam |
dvidhābhūtamabhūnmadhye dhanurāyāgabhūṣitam || 43 ||
[Analyze grammar]

dhanuṣo bhajyamānasya śabdaḥ khaṃ rodasī diśaḥ || 43 ||
[Analyze grammar]

pūrayāmāsa yaṃ śrutvā kaṃsastrāsamupāgamat || 43 ||
[Analyze grammar]

tadrakṣiṇaḥ sānucarā kupitā ātatāyinaḥ || 43 ||
[Analyze grammar]

gṛhītukāmā āvavrurgṛhyatāṃ vadhyatāmiti || 43 ||
[Analyze grammar]

atha tāndurabhiprāyānvilokya balakeśavau || 43 ||
[Analyze grammar]

kruddhau dhanvana ādāya śakale tāṃśca jaghnatuḥ || 43 ||
[Analyze grammar]

balaṃ ca kaṃsaprahitaṃ hatvā śālāmukhāttataḥ || 43 ||
[Analyze grammar]

niṣkramya ceraturdṛptau nirīkṣya purasaṃpadaḥ || 43 ||
[Analyze grammar]

tayostadadbhutaṃ vīryaṃ niśamya puravāsinaḥ || 43 ||
[Analyze grammar]

tejaḥ prāgalbhyarūpaṃ ca menire vibudhottamau || 43 ||
[Analyze grammar]

bhaṅktvā tu taddhanuḥ śreṣṭhaṃ kṛṣṇastvaritavikramaḥ |
niścakrāma mahāvegaḥ sa ca saṃkarṣaṇo yuvā || 44 ||
[Analyze grammar]

anuyuktau tatastau ca bhagne dhanuṣi rakṣibhiḥ |
dhanuṣo bhaṅganādena vāyunirghoṣakāriṇā |
cacālāntaḥpuraṃ sarvaṃ diśaścaiva pupūrire || 45 ||
[Analyze grammar]

nirgamya tvāyudhāgārājjagmaturgopasaṃnidhau || 45 ||
[Analyze grammar]

vegenāyudhapālastu gacchan saṃbhrāntamānasaḥ || 45 ||
[Analyze grammar]

sa tvāyudhāgāranaro bhītastvaritavikramaḥ |
samīpaṃ nṛpatergatvā kākocchvāso'bhyabhāṣata || 46 ||
[Analyze grammar]

śrūyatāṃ mama vijñāpyamāścaryaṃ dhanuṣo gṛhe |
nirvṛttamasmin kāle yajjagataḥ saṃbhramopamam || 47 ||
[Analyze grammar]

narau kasyāpi sahitau śikhāvitatamūrdhajau |
nīlapitāmbaradharau pītaśvetānulepanau || 48 ||
[Analyze grammar]

tāvantaḥpuramajñātau praviṣṭau kāmaveginau || 48 ||
[Analyze grammar]

devaputropamau vīrau bālāviva hutāśanau |
sthitau dhanurgṛhe saumyau sahasā khādivāgatau |
saumyau mahasya codyuktāvāgatau puruṣarṣabhau |
mayā dṛṣṭau parivyaktaṃ rucirācchādanasrajau || 49 ||
[Analyze grammar]

tābhyāmekastu padmākṣaḥ śyāmaḥ pītāmbarasrajaḥ |
jagrāha taddhanūratnaṃ durgrahaṃ daivatairapi || 50 ||
[Analyze grammar]

tatsa bālo bṛhadrūpaṃ balād yantramivāyasam |
āropayitvā vegena nāmayāmāsa līlayā || 51 ||
[Analyze grammar]

kṛṣyamāṇaṃ tu tattena vibāṇaṃ bāhuśālinā |
muṣṭideśe vikūjitvā dvidhābhūtamabhajyata || 52 ||
[Analyze grammar]

tataḥ pracalitā bhūmirnaiva bhāti ca bhāskaraḥ || 52 ||
[Analyze grammar]

dhanuṣo bhaṅganādena bhramatīva nabahstalam || 52 ||
[Analyze grammar]

tadadbhutamahaṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ || 52 ||
[Analyze grammar]

bhayādbhayadasatrūṇāṃ tadihākhyātumāgataḥ || 52 ||
[Analyze grammar]

na jānāmi mahārāja kau tāvamitavikramau || 52 ||
[Analyze grammar]

ekaḥ kailāsasaṃkāśa eko'ñjanagiriprabhaḥ || 52 ||
[Analyze grammar]

sa tu taccāparatnaṃ vai bhaṅktvā stambhamiva dvipaḥ |
niṣpapātānilagatiḥ sānugo'mitavikramaḥ |
jagāma taddvidhā kṛtvā na jāne ko'pyasau nṛpa || 53 ||
[Analyze grammar]

śrutvaiva dhanuṣo bhaṅgaṃ kaṃso'pyudvignamānasaḥ |
visṛjyāyudhapālaṃ vai praviveśa gṛhottamam || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 71

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: