Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
kroṣṭorevābhavatputro vṛjinīvānmahāyaśāḥ |
vārjinīvatamicchanti svāhiṃ svāhākṛtāṃ varam || 1 ||
[Analyze grammar]

svāhiputro'bhavad rājā ruṣadgurvadatāṃ varaḥ |
mahākratubhirīje yo vividhairāptadakṣiṇaiḥ || 2 ||
[Analyze grammar]

śataprasūtimicchanvai ruṣadguḥ so'gryamātmajam |
citraiścitrarathastasya putraḥ karmabhiranvitaḥ || 3 ||
[Analyze grammar]

āsīccaitrarathirvīro yajvā vipuladakṣiṇaḥ |
śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇāmanuṣṭhitaḥ || 4 ||
[Analyze grammar]

pṛthuśravāḥ pṛthuyaśā rājāsīcchāśabindujaḥ |
śaṃsanti ca purāṇajñāḥ pārthaśravasamantaram || 5 ||
[Analyze grammar]

antarasya suyajñastu suyajñatanayo'bhavat |
uṣato yajñamakhilaṃ svadharmamuṣatāṃ varaḥ || 6 ||
[Analyze grammar]

udyatastasya dharmātmā bhavatputravatāṃvaraḥ || 6 ||
[Analyze grammar]

śineyurabhavatputra uṣataḥ śatrutāpanaḥ |
maruttastasya tanayo rājarṣirabhavannṛpaḥ || 7 ||
[Analyze grammar]

marutto'labhata jyeṣṭhaṃ sutaṃ kambalabarhiṣam |
cacāra paramaṃ dharmamamarṣātpretyabhāvavit || 8 ||
[Analyze grammar]

śataprasūtimicchanvai sutaṃ kambalabarhiṣaḥ |
babhūva rukmakavacaḥ śataprasavataḥ sutaḥ || 9 ||
[Analyze grammar]

nihatya rukmakavacaḥ śataṃ kavacināṃ raṇe |
dhanvināṃ niśitairbāṇairavāpa śriyamuttamām || 10 ||
[Analyze grammar]

jajñe ca rukmakavacātparājitparavīrahā |
jajñire pañca putrāstu mahāvīryāḥ parājitāḥ |
rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ pālito hariḥ || 11 ||
[Analyze grammar]

pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau |
rukmeṣurabhavad rājā pṛthurukmaśca saṃśritaḥ |
tābhyāṃ pravrājito rājyājjyāmagho'vasadāśrame || 12 ||
[Analyze grammar]

praśāntaḥ sa vanasthastu brāhmaṇenāvabodhitaḥ |
jagāma rathamāsthāya deśamanyaṃ dhvajī rathī || 13 ||
[Analyze grammar]

narmadākūlamekākī narmadāṃ mṛttikāvatīm |
ṛkṣavantaṃ giriṃ jitvā śuktimatyāmuvāsa saḥ || 14 ||
[Analyze grammar]

jyāmaghasyābhavadbhāryā caitrā pariṇatā satī |
aputro'pi ca rājā sa nānyāṃ bhāryāmavindata || 15 ||
[Analyze grammar]

tasyāsīdvijayo yuddhe tatra kanyāmavāpa saḥ |
rathamāropya sā nītā patnyarthaṃ strīniveśanam || tāṃ dṛṣṭvā ruṣitā śaibyā bhartāramidamabravīt |
kimarthamiyamānītā sapatnī durnayā mama |
bhāryāmuvāca saṃtrāsātsnuṣeti sa nareśvaraḥ || 16 ||
[Analyze grammar]

etacchrutvābravīdenaṃ kasya ceyaṃ snuṣeti vai |
na hi prasūtā putreṇa nānyā bhāryāsti te'nagha |
snuṣā saṃbandhavāgeṣā katamena sutena te |
abravīttadupaśrutya jyāmaghorājasattamaḥ |
yaste janiṣyate putrastasya bhāryeti jātabhīḥ || 17 ||
[Analyze grammar]

ugreṇa tapasā tasyāḥ kanyāyāḥ sā vyajāyata |
putryāṃ vidarbhaṃ subhāgā caitrā pariṇatā satī || 18 ||
[Analyze grammar]

rājaputryāṃ tu vidvāṃsau snuṣāyāṃ krathakaiśikau |
paścādvidarbho'janayacchūrau raṇaviśāradau || 19 ||
[Analyze grammar]

lomapādaṃ tṛtīyaṃ tu putraṃparamadhārmikam || 19 ||
[Analyze grammar]

lomapādātmajo babhrurāhvatistasya cātmajaḥ || 19 ||
[Analyze grammar]

āhvateḥ kaiśikaścaiva vidvānparamadhārmikaḥ || 19 ||
[Analyze grammar]

kaiśikasya cidiḥ putrastasmāccaidyā nṛpāḥ smṛtāḥ || 19 ||
[Analyze grammar]

bhīmo vidarbhasya sutaḥ kuntistasyātmajo'bhavat |
kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān || 20 ||
[Analyze grammar]

dhṛṣṭasya jajñire śūrāstrayaḥ paramadhārmikāḥ |
āvantaśca daśārhaśca balī viṣṇuharaśca yaḥ || 21 ||
[Analyze grammar]

daśārhasya suto vyomā vidvāñjīmūta ucyate |
jīmūtaputro vṛkatistasya bhīmarathaḥ sutaḥ || 22 ||
[Analyze grammar]

atha bhīmarathasyāsītputro navarathastathā |
tasya cāsīddaśarathaḥ śakunistasya cātmajaḥ || 23 ||
[Analyze grammar]

tasmātkarambhaḥ kārambhirdevarāto'bhavannṛpaḥ |
devakṣatro'bhavattasya daivakṣatrirmahātmanaḥ || 24 ||
[Analyze grammar]

devagarbhasamo jajñe devakṣatrasya nandanaḥ |
madhūnāṃ vaṃśakṛd rājā madhurmadhuravāgapi || 25 ||
[Analyze grammar]

madhorjajñe tu vaidarbhyāṃ purutvānpuruṣottamaḥ |
putro maruvasastathā |
āsīnmaruvasaḥ putraḥ |
mātā jajñe'tha vaidarbhyāṃ bhadravatyāṃ kurūdvaha || 26 ||
[Analyze grammar]

ekṣvākī cābhavadbhāryā mātustasyāmajāyata |
sarvasattvaguṇopetaḥ sātvatāṃ kīrtivardhanaḥ || 27 ||
[Analyze grammar]

yatrāsan sadguṇopetāḥ sātvatāḥ kulavardhanāḥ || 27 ||
[Analyze grammar]

imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ |
yujyate parayā prītyā prajāvāṃśca bhavatyuta || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 26

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: