Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 80 - muktālakṣaṇādhyāyaḥ [muktālakṣaṇa-adhyāya]

[English text for this chapter is available]

dvipabhujagaśuktiśaṅkhābhraveṇutimisūkaraprasūtāni |
muktāphalāni teṣāṃ bahusādhu ca śuktijaṃ bhavati || 1 ||
[Analyze grammar]

siṃhalakapāralaukikasaurāṣṭrikatāmraparṇipāraśavāḥ |
kauberapāṇḍyavāṭakahaimā ityākarāstvaṣṭau || 2 ||
[hy]
[Analyze grammar]

bahusaṃsthānāḥ snigdhāḥ haṃsābhāḥ siṃhalākarāḥ sthūlāḥ |
īṣattāmrāḥ śvetāstamoviyuktāśca tāmrākhyāḥ || 3 ||
[snigdhā]
[Analyze grammar]

kṛṣṇāḥ śvetāḥ pītāḥ saśarkarāḥ pāralaukikā viṣamāḥ |
na sthūlā nātyalpā navanītanibhāśca saurāṣṭrāḥ || 4 ||
[Analyze grammar]

jyotiṣmatyaḥ śubhrā guravo'timahāguṇāśca pāraśavāḥ |
laghu jarjaraṃ dadhinibhaṃ bṛhaddvisaṃsthānamapi haimam || 5 ||
[mantaḥ | bṛhadvisaṃsthānam]
[Analyze grammar]

viṣamaṃ kṛṣṇaśvetaṃ laghu kauberaṃ pramāṇatejovat |
nimbaphalatripuṭadhānyakacūrṇāḥ syuḥ pāṇḍyavāṭabhavāḥ || 6 ||
[kṛṣṇaṃ śvetam]
[Analyze grammar]

atasīkusumaśyāmam vaiṣṇavamaindraṃ śaśāṅkasaṅkāśam |
haritālanibhaṃ vāruṇamasitaṃ yamadaivataṃ bhavati || 7 ||
[Analyze grammar]

pariṇatadāḍimagulikāguñjātāmraṃ ca vāyudaivatyam |
nirdhūmānalakamalaprabhaṃ ca vijñeyamāgneyam || 8 ||
[Analyze grammar]

māṣakacatuṣṭayadhṛtasyaikasya śatāhatā tripañcāśat |
kārṣāpaṇā nigaditā mūlyaṃ tejoguṇayutasya || 9 ||
[Analyze grammar]

māṣakadalahānyāto dvātriṃśadviṃśatistrayodaśa ca |
aṣṭau ca śatāni śatatrayaṃ tripañcāśatā sahitam || 10 ||
[Analyze grammar]

pañcatriṃśaṃ śatamiti catvāraḥ kṛṣṇalā navatimūlyāḥ |
sārdhāstisro guñjāḥ saptatimūlyaṃ dhṛtaṃ rūpam || 11 ||
[Analyze grammar]

guñjātrayasya mūlyaṃ pañcāśad rūpakā guṇayutasya |
rūpakapañcatriṃśattrayasya guñjārdhahīnasya || 12 ||
[Analyze grammar]

paladaśabhāgo dharaṇaṃ tad yadi muktāstrayodaśa surūpāḥ |
triśatī sapañcaviṃśā rūpakasaṅkhyā kṛtaṃ mūlyam || 13 ||
[triṃśatī]
[Analyze grammar]

ṣoḍaśakasya dviśatī viṃśatirūpasya saptatiḥ saśatā |
yatpañcaviṃśatidhṛtaṃ tasya śataṃ triṃśatā sahitam || 14 ||
[Analyze grammar]

triṃśatsaptatimūlyaṃ catvāriṃśacchatārdhamūlyaṃ ca |
ṣaṣṭiḥ pañconā vā dharaṇam pañcāṣṭakaṃ mūlyam || 15 ||
[mūlyā]
[Analyze grammar]

muktāśītyā triṃśacchatasya sā pañcarūpakavihīnā |
dvitricatuḥpañcaśatā dvādaśaṣaṭpañcakatritayam || 16 ||
[Analyze grammar]

pikkāpiccārghārdhā ravakaḥ sikthaṃ trayodaśādyānām |
saṃjṇāḥ parato nigarāścūrṇāścāśītipūrvāṇām || 17 ||
[Analyze grammar]

etadguṇayuktānāṃ dharaṇadhṛtānāṃ prakīrtitaṃ mūlyam |
parikalpyamantarāle hīnaguṇāṇāṃ kṣayaḥ kāryaḥ || 18 ||
[prakītitam]
[Analyze grammar]

kṛṣṇaśvetakapītakatāmrāṇāmīṣadapi ca viṣamāṇām |
tryaṃśonam viṣamakapītayośca ṣaḍbhāgadalahīnam || 19 ||
[Analyze grammar]

airāvatakulajānāṃ puṣyaśravaṇendusūryadivaseṣu |
ye cottarāyaṇabhavā grahaṇe'rkendvośca bhadrebhāḥ || 20 ||
[Analyze grammar]

teṣāṃ kila jāyante muktāḥ kumbheṣu saradakośeṣu |
bahavo bṛhatpramāṇā bahusaṃsthānāḥ prabhāyuktāḥ || 21 ||
[Analyze grammar]

naiṣāmarghaḥ kāryo na ca vedho'tīva te prabhāyuktāḥ |
sutavijayārogyakarā mahāpavitrā dhṛtā rājñām || 22 ||
[Analyze grammar]

daṃṣṭrāmūle śaśikāntisaprabhaṃ bahuguṇaṃ ca vārāham |
timijaṃ matsyākṣībhaṃ bṛhatpavitraṃ bahuguṇaṃ ca || 23 ||
[Analyze grammar]

varṣopalavajjātaṃ vāyuskandhācca saptamādbhraṣṭam |
hriyate kila khāddivyaistaḍitprabhaṃ meghasambhūtam || 24 ||
[Analyze grammar]

takṣakavāsukikulajāḥ kāmagamā ye ca pannagāsteṣām |
snigdhā nīladyutayo bhavanti muktāḥ phaṇasyānte || 25 ||
[Analyze grammar]

śaste'vanipradeśe rajatamaye bhājane sthite ca yadi |
varṣati devo'kasmāttajjñeyaṃ nāgasambhūtam || 26 ||
[Analyze grammar]

apaharati viṣamalakṣmīṃ kṣapayati śatrūnyaśo vikāśayati |
bhaujaṅgaṃ nṛpatīnāṃ dhṛtamakṛtārghaṃ vijayadaṃ ca || 27 ||
[Analyze grammar]

karpūrasphaṭikanibhaṃ cipiṭaṃ viṣamaṃ ca veṇujaṃ jñeyam |
śaṅkhodbhavaṃ śaśinibhaṃ vṛttaṃ bhrājiṣṇu ruciraṃ ca || 28 ||
[Analyze grammar]

śaṅkhatimiveṇuvāraṇavarāhabhujagābhrajānyavaidyāni |
amitaguṇatvāccaiṣāmarghaḥ śāstre na nirdiṣṭaḥ || 29 ||
[avaidhyāni avedyāni]
[Analyze grammar]

etāni sarvāṇi mahāguṇāni sutārthasaubhāgyayaśaskarāṇi |
rugśokahantṝṇi ca pārthivānāṃ muktāphalānīpsitakāmadāni || 30 ||
[Analyze grammar]

surabhūṣaṇaṃ latānāṃ sahasramaṣṭottaraṃ caturhastam |
inducchando nāmnā vijayacchandastadardhena || 31 ||
[indracchando]
[Analyze grammar]

śatamaṣṭayutaṃ hāro devacchando hyaśītirekayutā |
aṣṭāṣṭako'rdhahāro raśmikalāpaśca navaṣaṭkaḥ || 32 ||
[Analyze grammar]

dvātriṃśatā tu guccho viṃśatyā kīrtito'rdhagucchākhyaḥ |
ṣoḍaśabhirmāṇavako dvādaśabhiścārdhamāṇavakaḥ || 33 ||
[Analyze grammar]

mandarasaṃjño'ṣṭābhiḥ pañcalatā hāraphalakamityuktam |
saptāviṃśatimuktā hasto nakṣatramāleti || 34 ||
[Analyze grammar]

antaramaṇisaṃyuktā maṇisopānaṃ suvarṇagulikairvā |
taralakamaṇimadhyaṃ tadvijñeyaṃ cāṭukāramiti || 35 ||
[Analyze grammar]

ekāvalī nāma yatheṣṭasaṅkhyā hastapramāṇā maṇiviprayuktā |
saṃyojitā yā maṇinā tu madhye yaṣṭīti sā bhūṣaṇavidbhiruktam || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the muktālakṣaṇādhyāyaḥ [muktālakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: