Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 4 - candracārādhyāyaḥ [candracāra-adhyāya]

[English text for this chapter is available]

nityamadhaḥsthasyendorbhābhirbhānoḥ sitaṃ bhavatyardham |
svacchāyayānyadasitaṃ kumbhasyevātapasthasya || 1 ||
[Analyze grammar]

salilamaye śaśini raverdīdhitayo mūrchitāstamo naiśam |
kṣapayanti darpaṇodara nihitā iva mandirasyāntaḥ || 2 ||
[nihatā]
[Analyze grammar]

tyajato'rkatalaṃ śaśinaḥ paścādavalambate yathā śauklyam |
dinakaravaśāttathendoḥ prakāśate'dhaḥ prabhṛtyudayaḥ || 3 ||
[Analyze grammar]

pratidivasamevamarkātsthānaviśeṣeṇa śauklyaparivṛddhiḥ |
bhavati śaśino'parāhṇe paścādbhāge ghaṭasyeva || 4 ||
[Analyze grammar]

aindrasya śītakiraṇo mūlāṣāḍhādvayasya cāyātaḥ |
yāmyena vījajalacarakānanahā vahnibhayadaśca || 5 ||
[vā yātaḥ | bīja]
[Analyze grammar]

dakṣiṇapārśvena gataḥ śaśī viśākhānurādhayoḥ pāpaḥ |
madhyena tu praśastaḥ pitṛdevaviśākhayoścāpi || 6 ||
[pitryasya]
[Analyze grammar]

ṣaḍanāgatāni pauṣṇāddvādaśa raudrācca madhyayogīni |
jyeṣṭhādyāni navarkṣāṇyuḍupatinātītya yujyante || 7 ||
[Analyze grammar]

unnatamīṣacchṛṅgaṃ nausaṃsthāne viśālatā coktā |
nāvikapīḍā tasminbhavati śivaṃ sarvalokasya || 8 ||
[Analyze grammar]

arddhonnate ca lāṅgalamiti pīḍā tadupajīvināṃ tasmin |
prītiśca nirnimittaṃ manujapatīnāṃ subhikṣaṃ ca || 9 ||
[Analyze grammar]

dakṣiṇaviṣāṇamardhonnataṃ yadā duṣṭalāṅgalākhyaṃ tat |
pāṇḍyanareśvaranidhanakṛdudyogakaraṃ balānāṃ ca || 10 ||
[Analyze grammar]

samaśaśini subhikṣakṣemavṛṣṭayaḥ prathamadivasasadṛśāḥ syuḥ |
daṇḍavadudite pīḍā gavāṃ nṛpaścogradaṇḍo'tra || 11 ||
[Analyze grammar]

kārmukarūpe yuddhāni yatra tu jyā tato jayasteṣām |
sthānaṃ yugamiti yāmyottarāyataṃ bhūmikampāya || 12 ||
[Analyze grammar]

yugameva yāmyakoṭyāṃ kiṃ cittuṅgaṃ sa pārśvaśāyīti |
vinihanti sārthavāhānvṛṣṭeśca vinigrahaṃ kuryāt || 13 ||
[Analyze grammar]

abhyucchrāyādekaṃ yadi śaśino'vāṅmukhaṃ bhavecchṛṅgam |
āvarjitamityasubhikṣakāri tadgodhanasyāpi || 14 ||
[Analyze grammar]

avyucchinnā rekhā samantato maṇḍalā ca kuṇḍākhyam |
asminmāṇḍalikānāṃ sthānatyāgo narapatīnām || 15 ||
[Analyze grammar]

proktasthānābhāvādudaguccaḥ kṣemavṛddhivṛṣṭikaraḥ |
dakṣiṇatuṅgaścandro durbhikṣabhayāya nirdiṣṭaḥ || 16 ||
[Analyze grammar]

śṛṅgeṇaikenendurvilīnamatha vāpyavāṅmukhaṃ śṛṅgam |
sampūrṇaṃ cābhinavaṃ dṛṣṭvaiko jīvitādbhraśyet || 17 ||
[induṃ | aśṛṅgam]
[Analyze grammar]

saṃsthānavidhiḥ kathito rūpāṇyasmādbhavanti candramasaḥ |
svalpo durbhikṣakaro mahān subhikṣāvahaḥ proktaḥ || 18 ||
[Analyze grammar]

madhyatanurvajrākhyaḥ kṣudbhayadaḥ sambhramāya rājñāṃ ca |
candro mṛdaṅgarūpaḥ kṣemasubhikṣāvaho bhavati || 19 ||
[Analyze grammar]

jñeyo viśālamūrtirnarapatilakṣmīvivṛddhaye candraḥ |
sthūlaḥ subhikṣakārī priyadhānyakarastu tanumūrtiḥ || 20 ||
[Analyze grammar]

pratyantān kunṛpāṃśca hantyuḍupatiḥ śṛṅge kujenāhate śastrakṣudbhayakṛd yamena śaśijenāvṛṣṭidurbhikṣakṛt |
śreṣṭhān hanti nṛpānmahendraguruṇā śukreṇa cālpānnṛpācchukle yāpyamidaṃ phalaṃ grahakṛtaṃ kṛṣṇe yathoktāgamam || 21 ||
[Analyze grammar]

bhinnaḥ sitena magadhānyavanānpulindānnepālabhṛṅgimarukacchasurāṣṭramadrān |
pāñcālakaikayakulūtakapuruṣādān hanyāduśīnarajanānapi sapta māsān || 22 ||
[marukucca]
[Analyze grammar]

gāndhārasauvīrakasindhukīrāndhānyāni śailāndraviḍādhipāṃśca |
dvijāṃśca māsāndaśa śītaraśmiḥ santāpayedvākpatinā vibhinnaḥ || 23 ||
[Analyze grammar]

udyuktān saha vāhanairnarapatīṃstraigartakānmālavān kaulindān gaṇapuṅgavānatha śibīnāyodhyakānpārthivān |
hanyātkauravamatsyaśuktyadhipatīn rājanyamukhyānapi prāleyāṃśurasṛggrahe tanugate ṣaṇmāsamaryādayā || 24 ||
[Analyze grammar]

yaudheyān sacivān sakauravānprāgīśānatha cārjunāyanān |
hanyādarkajabhinnamaṇḍalaḥ śītāṃśurdaśamāsapīḍayā || 25 ||
[Analyze grammar]

magadhānmathurāṃ ca pīḍayedveṇāyāśca taṭaṃ śaśāṅkajaḥ |
aparatra kṛtaṃ yugaṃ vaded yadi bhittvā śaśinaṃ vinirgataḥ || 26 ||
[Analyze grammar]

kṣemārogyasubhikṣavināśī śītāṃśuḥ śikhinā yadi bhinnaḥ |
kuryādāyudhajīvivināśaṃ caurāṇāmadhikena ca pīḍām || 27 ||
[Analyze grammar]

ulkayā yadā śaśī grasta eva hanyate |
hanyate tadā nṛpo yasya janmani sthitaḥ || 28 ||
[Analyze grammar]

bhasmanibhaḥ paruṣo'ruṇamūrtiḥ śītakaraḥ kiraṇaiḥ parihīṇaḥ |
śyāvatanuḥ sphuṭitaḥ sphuraṇo vā kṣuḍḍamarāmayacaurabhayāya || 29 ||
[kṣutsamarā]
[Analyze grammar]

prāleyakundakumudasphaṭikāvadāto yatnādivādrisutayā parimṛjya candraḥ |
uccaiḥ kṛto niśi bhaviṣyati me śivāya yo dṛśyate sa bhavitā jagataḥ śivāya || 30 ||
[Analyze grammar]

śukle pakṣe sampravṛddhe pravṛddhiṃ brahmakṣatraṃ yāti vṛddhiṃ prajāśca |
hīne hānistulyatā tulyatāyāṃ kṛṣṇe sarve tatphalaṃ vyatyayena || 31 ||
[Analyze grammar]

yadi kumudamṛṇālahāragaurastithiniyamātkṣayameti varddhate vā |
avikṛtagatimaṇḍalāṃśuyogī bhavati nṛṇāṃ vijayāya śītaraśmiḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the candracārādhyāyaḥ [candracāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: