Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
navamābdaṃ vayaḥ prāpte kṛṣṇāṃśo balavattaraḥ |
paṭhitvānvīkṣikīṃ vidyāṃ catuḥṣaṣṭikalāstathā || 1 ||
[Analyze grammar]

dharmaśāstraṃ tathaivāpi sarvaśreṣṭhaṃ babhūva ha |
tasminkāle bhṛguśreṣṭha mahīrājo nṛpottamaḥ || 2 ||
[Analyze grammar]

karārthaṃ preṣayāmāsa svasainyaṃ ca mahāvatīm |
te vai lakṣaṃ mahāśūrāḥ sarvaśastrāstradhāriṇaḥ || 3 ||
[Analyze grammar]

ūcuḥ parimalaṃ bhūpaṃ śṛṇu caṃdrakulodbhava |
sarve ca bhārate varṣe ye rājāno mahābalāḥ || 4 ||
[Analyze grammar]

ṣaḍaṃśaṃ karamādāyāsmadrājāya dadaṃti vai |
bhavānkare hi tasyaiva yogyo bhavati sāṃpratam || 5 ||
[Analyze grammar]

adyaprabhṛti cedrājñe tasmai dadyātkaraṃ na hi |
mahīrājasya raudrāstraiḥ kṣayaṃ yāsyati sainikaiḥ || 6 ||
[Analyze grammar]

ye bhūpā jayacaṃdrasya pakṣagāste hi tadbhayāt |
dadaṃte bhūmirājāya daṃḍaṃ tanmānasatkṛtāḥ || 7 ||
[Analyze grammar]

iti śrutvā sa nṛpatistasmai rājñe mahātmane |
karaṃ ṣaḍaṃśamādāya dadau prītisamanvitaḥ || 8 ||
[Analyze grammar]

daśalakṣamitaṃ dravyaṃ gṛhītvā te samāyayuḥ |
mahīrājaḥ prasannātmā pūrvavairamapāharat || 9 ||
[Analyze grammar]

tadā te lakṣaśūrāśca kānyakubjamupāyayuḥ |
jayacaṃdraṃ tu natvocuḥ śṛṇu lakṣaṇakovida || 10 ||
[Analyze grammar]

pṛthvīrājo mahārājo daṃḍaṃ tvattaḥ samicchati |
ityuktastairvaiṣṇavāstrī lakṣaṇastānuvāca ha || 11 ||
[Analyze grammar]

maddeśe maṃḍalīkāśca bahavaḥ saṃti sāṃpratam |
bhūmirājo māṃḍaliko mayi jīvati mā bhavet || 12 ||
[Analyze grammar]

ityuktvā vaiṣṇavāstraṃ tānkruddhaḥ sa ca samādadhat |
tadastrajvālataḥ sarve bhayabhītā pradudruvuḥ || 13 ||
[Analyze grammar]

mahīrājastu tacchrutvā mahadbhayamupāgamat |
daśābdaṃ ca vayaḥ prāpte kṛṣṇāṃśe mallakovide || 14 ||
[Analyze grammar]

nānāmallāḥ samājagmustena rājñaiva satkṛtāḥ |
teṣāṃ madhye sa kṛṣṇāṃśo bāhuśālī babhūva ha || 15 ||
[Analyze grammar]

urvīyādhipateḥ putraḥ ṣoḍaśābdavayā balī |
śatamallaiśca sahitaḥ kadācitsa samāgataḥ || 16 ||
[Analyze grammar]

pitṛṣvasṛpatiṃ bhūpaṃ natvā nāmnā'bhayo balī |
uvāca śṛṇu bhūpāla kṛṣṇo'yaṃ madamattaraḥ || 17 ||
[Analyze grammar]

tena sārddhaṃ bhavenmallayuddhaṃ mama nṛpottama |
iti vajrasamaṃ vākyaṃ śrutvā rājā bhayāturaḥ || 10 ||
[Analyze grammar]

uvāca śyālajaṃ premṇā bhavānyuddhaviśāradaḥ |
aṣṭābdo'yaṃ sutaḥ snigdho mama prāṇasamo bhuvi || 19 ||
[Analyze grammar]

kva bhavānvajrasadṛśaḥ kva suto'yaṃ sukomalaḥ |
anyairmallairmadīyaiśca sārddhaṃ yogyo bhavānraṇe || 20 ||
[Analyze grammar]

iti śrutvā nṛpaḥ syālo mahīpatiriti smṛtaḥ |
sa tamāha ruṣāviṣṭo bālo'yaṃ balavattaraḥ || 21 ||
[Analyze grammar]

śṛṇu tatkāraṇaṃ bhūpa yathā jñāto mayā śiśuḥ |
āgaskṛtaṃ mahīrājaṃ matvā satilakaḥ sutam || 22 ||
[Analyze grammar]

paṃḍitāṃśca samāhūya muhūrtaṃ pṛṣṭavānmudā |
gaṇeśo nāma matimāñjyotiśśāstraviśāradaḥ || 23 ||
[Analyze grammar]

lakṣaṇaṃ vacanaṃ prāha mahīrājamanuttamam |
śivadattavaro rājankubera iva sāṃpratam || 24 ||
[Analyze grammar]

kṛṣṇāṃśastasya yogyo'yaṃ deśarājasuto'varaḥ |
nānyo'sti bhūtale rājansatyaṃ satyaṃ bravīmyaham || 25 ||
[Analyze grammar]

tacchrutvā lakṣaṇo vīraḥ pūrve barhiṣmatīṃ prati |
kalpakṣetraṃ dakṣiṇe ca bhūmigrāmaṃ tu paścime || 26 ||
[Analyze grammar]

uttare naimiṣāraṇyaṃ svakīyaṃ rāṣṭramādadhat |
ataḥ śreṣṭhaḥ kumāro'yaṃ kānyakubje mayā śrutaḥ || 27 ||
[Analyze grammar]

nāgotsave ca bhūpāla paṃcamyāṃ ca nabhassite |
dṛśyamātraṃ kumārāṃgaṃ tasmādyogyo hyayaṃ sutaḥ || 28 ||
[Analyze grammar]

iti śrutvā sa kṛṣṇāṃśo vākchareṇa prapīḍitaḥ |
abhayaṃ bhujayoḥ śīghraṃ gṛhītvā so'yudhadbalī || 29 ||
[Analyze grammar]

kṣaṇamātraṃ raṇaṃ kṛtvā bhūmimadhye tamakṣipat |
abhayasya bhujo bhagnastatra jāto balena vai || 30 ||
[Analyze grammar]

mūrcchitaṃ svasutaṃ jñātvā khaḍgahasto mahīpatiḥ |
preṣayāmāsa tānmallānkṛṣṇāṃśasya prahāraṇe || 31 ||
[Analyze grammar]

ruṣāviṣṭāṃśca tāñjñātvā kṛṣṇāṃśo balavattaraḥ |
tānekaikaṃ samākṣipya vijayī sa babhūva ha || 32 ||
[Analyze grammar]

parājite mallabale khaḍgahasto mahīpatiḥ |
maraṇāya matiṃ cakre kṛṣṇāṃśasya prabhāvataḥ || 33 ||
[Analyze grammar]

jñātvā tamīdṛśaṃ bhūpaṃ vārayāmāsa bhūpatiḥ |
abhayaṃ nīrujaṃ kṛtvā premṇā gehamavāsayat || 34 ||
[Analyze grammar]

navābdāṃge ca kṛṣṇāṃśe cāhlādādyāḥ kumārakāḥ |
mṛgayārthe dadhuścittaṃ tamūcurbhūpatiṃ priyam || 35 ||
[Analyze grammar]

namaste tāta bhūpāgrya sarvānaṃdapradāyaka |
asmabhyaṃ tvaṃ hayāndehi matpriyānkaruṇākara || 36 ||
[Analyze grammar]

iti śrutvā vacasteṣāṃ tathetyuktvā mahīpatiḥ |
bhūtale vāsino'śvānvai divyānrāṭ caturo varān || 37 ||
[Analyze grammar]

dadau tebhyo mudā yukto hariṇīgarbhasaṃbhavān |
ṛṣaya ūcuḥ |
tvanmukhena śrutaṃ sūta hariṇī vaḍavā yathā || 38 ||
[Analyze grammar]

bhīṣmasiṃhāya saṃprāptā śakrāddeveśato mune |
idānīṃ śrotumicchāmaḥ kuto jātāsturaṃgamāḥ || 39 ||
[Analyze grammar]

divyāṃgā bhūṣaṇāpannā nabhassalilagāminaḥ |
sūta uvāca |
deśarājena bhūpena purā dharmayutena vai || 40 ||
[Analyze grammar]

sevanaṃ bhāskarasyaiva kṛtaṃ ca dvādaśābdikam |
sevānte bhagavānsūryo varaṃ brūhi tamabravīt || 41 ||
[Analyze grammar]

prāha deva namastubhyaṃ yadi deyo varastvayā |
hayaṃ divyamayaṃ dehi nabhasthalajalātigam || 42 ||
[Analyze grammar]

tathetyuktvā raviḥ sākṣāddadau tasmai papihakam |
lokānpāti papīrjñeyastasyedaṃ nāma cottamam || 43 ||
[Analyze grammar]

ataḥ papīhako nāma lokapālanakarmavān |
sa hayo madamattaśca hariṇīṃ divyarūpiṇīm || 44 ||
[Analyze grammar]

bubhuje smaravegena tasyāṃ jātāsturaṃgamāḥ |
manorathaśca pītāṃgaḥ karālaḥ kṛṣṇarūpakaḥ || 45 ||
[Analyze grammar]

ekagarbhe samudbhūtau śaibyasugrīvakāṃśakau |
yasmindine samudbhūtau jiṣṇuviṣṇukalāṃśataḥ || 6 ||
[Analyze grammar]

tadā jātau hariṇyāśca meghapuṣpabalāhakau |
bindulaśca suvarṇāṃgaḥ śvetāṃgo harināgaraḥ || 47 ||
[Analyze grammar]

divyāṃgāste hi catvāraḥ pūrvaṃ jātā mahābalāḥ |
paścādaṃśāvatārāśca jātāsteṣāṃ mahātmanām || 48 ||
[Analyze grammar]

iti te kathitaṃ vipra śṛṇu tatra kathāṃ śubhām |
bhūtale te hayāḥ sarve prāptāścoparibhūmigāḥ || 49 ||
[Analyze grammar]

devasiṃhāya baline dadau cāśvaṃ manoratham |
āhlādāya karālaṃ ca kṛṣṇāṃśāyaiva bindulam || 50 ||
[Analyze grammar]

brahmānaṃdāya putrāya pradadau harināgaram |
te catvāro hayārūḍhā mṛgayārthaṃ vanaṃ yayuḥ || 51 ||
[Analyze grammar]

hariṇīṃ vaḍavāṃ śubhrāṃ balakhāniḥ samāruhat |
tadanu prayayau vīro vanaṃ siṃhaniṣevitam || 52 ||
[Analyze grammar]

āhlādenaiva śārdūlo hataḥ prāṇibhayaṃkaraḥ |
devasiṃhena siṃhaśca sūkaro balakhāninā || 53 ||
[Analyze grammar]

brahmānaṃdena hariṇo hatastatra mahāvane |
mṛgāḥ śataṃ hatāstaiśca tāngṛhītvā gṛhaṃ yayuḥ || 54 ||
[Analyze grammar]

etasminnaṃtare devī śāradā ca śubhānanā |
mṛgī svarṇamayī bhūtvā teṣāmagre pradhāvitā || 55 ||
[Analyze grammar]

dṛṣṭvā tāṃ mohitāḥ sarve svaiḥ svairbāṇairatāḍayan |
śarāstu saṃkṣayaṃ jagmurmṛgyaṃge balavattarāḥ || 56 ||
[Analyze grammar]

āhlādādyāśca te śūrā vismitāśca babhūvire |
tasminkāle sa kṛ्ṣṇāṃgo bāṇenaiva hyatāḍayat || 57 ||
[Analyze grammar]

tadā ca pīḍitā devī bhayabhītā yayau vanam |
kṛṣṇāṃśaḥ krodhatāmrākṣastatpaścātprayayau balī || 58 ||
[Analyze grammar]

vanāṃtaraṃ ca saṃprāpya devī dhṛtvā svakaṃ vapuḥ |
tamuvāca prasannākṣī parīkṣā te mayā kṛtā || 59 ||
[Analyze grammar]

yadā te ca bhayaṃ bhūyāttadā tvaṃ māṃ sadā smara |
sādhayiṣyāmi te kāryaṃ kṛṣṇāṃśo hi bhavānvibhuḥ || 60 ||
[Analyze grammar]

ityuktvāntarhitā devī śāradā sarvamaṃgalā |
kṛṣṇāṃśastu yayau gehaṃ taiśca sārddhaṃ mudā yutaḥ || 61 ||
[Analyze grammar]

tadā parākramaṃ teṣāṃ dṛṣṭvā rājā sukho'bhavat |
gṛhe gṛhe ca sarveṣāṃ lakṣmīrdevī samāviśat || 62 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: