Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha saptapañcāśattamo'dhyāyaḥ 10. || 57 ||
[Analyze grammar]

satrājitaṃ hatvā śatadhanvanaḥ syamantakaharaṇaṃ tasya ca vadhaḥ akrūrasya ca palāyanaṃ punardvārakāyāṃ āgamanaṃ ca |
śrībādarāyaṇiruvāca |
vijñātārtho'pi govindo dagdhānākarṇya pāṇḍavān |
kuntīṃ ca kulyakaraṇe saharāmo yayau kurūn || 1 ||
[Analyze grammar]

bhīṣmaṃ kṛpaṃ sa viduraṃ gāndhārīṃ droṇameva ca |
tulyaduḥkhau ca saṅgamya hā kaṣṭamiti hocatuḥ || 2 ||
[Analyze grammar]

labdhvaitadantaraṃ rājanśatadhanvānamūcatuḥ |
akrūrakṛtavarmāṇau maṇiḥ kasmānna gṛhyate || 3 ||
[Analyze grammar]

yo'smabhyaṃ sampratiśrutya kanyāratnaṃ vigarhya naḥ |
kṛṣṇāyādānna satrājitkasmādbhrātaramanviyāt || 4 ||
[Analyze grammar]

evaṃ bhinnamatistābhyāṃ satrājitamasattamaḥ |
śayānamavadhīllobhātsa pāpaḥ kṣīṇajīvitaḥ || 5 ||
[Analyze grammar]

strīṇāṃ vikrośamānānāṃ krandantīnāmanāthavat |
hatvā paśūnsaunikavanmaṇimādāya jagmivān || 6 ||
[Analyze grammar]

satyabhāmā ca pitaraṃ hataṃ vīkṣya śucārpitā |
vyalapattāta tāteti hā hatāsmīti muhyatī || 7 ||
[Analyze grammar]

tailadroṇyāṃ mṛtaṃ prāsya jagāma gajasāhvayam |
kṛṣṇāya viditārthāya taptā'cakhyau piturvadham || 8 ||
[Analyze grammar]

tadākarṇyeśvarau rājannanusṛtya nṛlokatām |
aho naḥ paramaṃ kaṣṭamityasrākṣau vilepatuḥ || 9 ||
[Analyze grammar]

āgatya bhagavāṃstasmātsabhāryaḥ sāgrajaḥ puram |
śatadhanvānamārebhe hantuṃ hartuṃ maṇiṃ tataḥ || 10 ||
[Analyze grammar]

so'pi kṛtodyamaṃ jñātvā bhītaḥ prāṇaparīpsayā |
sāhāyye kṛtavarmāṇamayācata sa cābravīt || 11 ||
[Analyze grammar]

nāhamīśvarayoḥ kuryāṃ helanaṃ rāmakṛṣṇayoḥ |
ko nu kṣemāya kalpeta tayorvṛjinamācaran || 12 ||
[Analyze grammar]

kaṃsaḥ sahānugo'pīto yaddveṣāttyājitaḥ śriyā |
jarāsandhaḥ saptadaśa saṃyugādviratho gataḥ || 13 ||
[Analyze grammar]

pratyākhyātaḥ sa cākrūraṃ pārṣṇigrāhamayācata |
so'pyāha ko virudhyeta vidvānīśvarayorbalam || 14 ||
[Analyze grammar]

ya idaṃ līlayā viśvaṃ sṛjatyavati hanti ca |
ceṣṭāṃ viśvasṛjo yasya na vidurmohitājayā || 15 ||
[Analyze grammar]

yaḥ saptahāyanaḥ śailamutpāṭyaikena pāṇinā |
dadhāra līlayā bāla ucchilīndhramivārbhakaḥ || 16 ||
[Analyze grammar]

namastasmai bhagavate kṛṣṇāyādbhutakarmaṇe |
anantāyādibhūtāya kūṭasthāyātmane namaḥ || 17 ||
[Analyze grammar]

pratyākhyātaḥ sa tenāpi śatadhanvā mahāmaṇim |
tasminnyasyāśvamāruhya śatayojanagaṃ yayau || 18 ||
[Analyze grammar]

garuḍadhvajamāruhya rathaṃ rāmajanārdanau |
anvayātāṃ mahāvegairaśvai rājangurudruham || 19 ||
[Analyze grammar]

mithilāyāmupavane visṛjya patitaṃ hayam |
padbhyāmadhāvatsantrastaḥ kṛṣṇo'pyanvadravadruṣā || 20 ||
[Analyze grammar]

padāterbhagavāṃstasya padātistigmaneminā |
cakreṇa śira utkṛtya vāsasorvyacinonmaṇim || 21 ||
[Analyze grammar]

alabdhamaṇirāgatya kṛṣṇa āhāgrajāntikam |
vṛthā hataḥ śatadhanurmaṇistatra na vidyate || 22 ||
[Analyze grammar]

tata āha balo nūnaṃ sa maṇiḥ śatadhanvanā |
kasmiṃścitpuruṣe nyastastamanveṣa puraṃ vraja || 23 ||
[Analyze grammar]

ahaṃ vaidehamicchāmi draṣṭuṃ priyatamaṃ mama |
ityuktvā mithilāṃ rājanviveśa yadunandanaḥ || 24 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasotthāya maithilaḥ prītamānasaḥ |
arhayāṃ āsa vidhivadarhaṇīyaṃ samarhaṇaiḥ || 25 ||
[Analyze grammar]

uvāsa tasyāṃ katicinmithilāyāṃ samā vibhuḥ |
mānitaḥ prītiyuktena janakena mahātmanā |
tato'śikṣadgadāṃ kāle dhārtarāṣṭraḥ suyodhanaḥ || 26 ||
[Analyze grammar]

keśavo dvārakāmetya nidhanaṃ śatadhanvanaḥ |
aprāptiṃ ca maṇeḥ prāha priyāyāḥ priyakṛdvibhuḥ || 27 ||
[Analyze grammar]

tataḥ sa kārayāmāsa kriyā bandhorhatasya vai |
sākaṃ suhṛdbhirbhagavānyā yāḥ syuḥ sāmparāyikīḥ || 28 ||
[Analyze grammar]

akrūraḥ kṛtavarmā ca śrutvā śatadhanorvadham |
vyūṣaturbhayavitrastau dvārakāyāḥ prayojakau || 29 ||
[Analyze grammar]

akrūre proṣite'riṣṭānyāsanvai dvārakaukasām |
śārīrā mānasāstāpā muhurdaivikabhautikāḥ || 30 ||
[Analyze grammar]

ityaṅgopadiśantyeke vismṛtya prāgudāhṛtam |
munivāsanivāse kiṃ ghaṭetāriṣṭadarśanam || 31 ||
[Analyze grammar]

deve'varṣati kāśīśaḥ śvaphalkāyāgatāya vai |
svasutāṃ gāndinīṃ prādāttato'varṣatsma kāśiṣu || 32 ||
[Analyze grammar]

tatsutastatprabhāvo'sāvakrūro yatra yatra ha |
devo'bhivarṣate tatra nopatāpā na mārikāḥ || 33 ||
[Analyze grammar]

iti vṛddhavacaḥ śrutvā naitāvadiha kāraṇam |
iti matvā samānāyya prāhākrūraṃ janārdanaḥ || 34 ||
[Analyze grammar]

pūjayitvābhibhāṣyainaṃ kathayitvā priyāḥ kathāḥ |
vijñatākhilacittajñaḥ smayamāna uvāca ha || 35 ||
[Analyze grammar]

nanu dānapate nyastastvayyāste śatadhanvanā |
syamantako maṇiḥ śrīmānviditaḥ pūrvameva naḥ || 36 ||
[Analyze grammar]

satrājito'napatyatvādgṛhṇīyurduhituḥ sutāḥ |
dāyaṃ ninīyāpaḥ piṇḍānvimucyarṇaṃ ca śeṣitam || 37 ||
[Analyze grammar]

tathāpi durdharastvanyaistvayyāstāṃ suvrate maṇiḥ |
kintu māmagrajaḥ samyaṅna pratyeti maṇiṃ prati || 38 ||
[Analyze grammar]

darśayasva mahābhāga bandhūnāṃ śāntimāvaha |
avyucchinnā makhāste'dya vartante rukmavedayaḥ || 39 ||
[Analyze grammar]

evaṃ sāmabhirālabdhaḥ śvaphalkatanayo maṇim |
ādāya vāsasācchannaḥ dadau sūryasamaprabham || 40 ||
[Analyze grammar]

syamantakaṃ darśayitvā jñātibhyo raja ātmanaḥ |
vimṛjya maṇinā bhūyastasmai pratyarpayatprabhuḥ || 41 ||
[Analyze grammar]

yastvetadbhagavata īśvarasya viṣṇor |
vīryāḍhyaṃ vṛjinaharaṃ sumaṅgalaṃ ca |
ākhyānaṃ paṭhati śṛṇotyanusmaredvā |
duṣkīrtiṃ duritamapohya yāti śāntim || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 57

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: