Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
atha sindhusauvīrapate rahūgaṇasya vrajata ikṣumatyāstaṭe tatkulapatinā śibikāvāhapuruṣānveṣaṇasamaye daivenopasāditaḥ sa dvijavara upalabdha eṣa pīvā yuvā saṃhananāṅgo gokharavaddhuraṃ voḍhumalamiti pūrvaviṣṭigṛhītaiḥ saha gṛhītaḥ prasabhamatadarha uvāha śibikāṃ sa mahānubhāvaḥ || 1 ||
[Analyze grammar]

yadā hi dvijavarasyeṣumātrāvalokānugaterna samāhitā puruṣagatistadā viṣamagatāṃ svaśibikāṃ rahūgaṇa upadhārya puruṣānadhivahata āha he voḍhāraḥ sādhvatikramata kimiti viṣamamuhyate yānamiti || 2 ||
[Analyze grammar]

atha ta īśvaravacaḥ sopālambhamupākarṇyopāyaturīyācchaṅkitamanasastaṃ vijñāpayāṃ babhūvuḥ || 3 ||
[Analyze grammar]

na vayaṃ naradeva pramattā bhavanniyamānupathāḥ sādhveva vahāmaḥ ayamadhunaiva niyukto'pi na drutaṃ vrajati nānena saha voḍhumu ha vayaṃ pārayāma iti || 4 ||
[Analyze grammar]

sāṃsargiko doṣa eva nūnamekasyāpi sarveṣāṃ sāṃsargikāṇāṃ bhavitumarhatīti niścitya niśamya kṛpaṇavaco rājā rahūgaṇa upāsitavṛddho'pi nisargeṇa balātkṛta īṣadutthitamanyuravispaṣṭabrahmatejasaṃ jātavedasamiva rajasāvṛtamatirāha || 5 ||
[Analyze grammar]

aho kaṣṭaṃ bhrātarvyaktamurupariśrānto dīrghamadhvānameka eva ūhivānsuciraṃ nātipīvā na saṃhananāṅgo jarasā copadruto bhavānsakhe no evāpara ete saṅghaṭṭina iti bahuvipralabdho'pyavidyayā racitadravyaguṇakarmāśayasvacaramakalevare'vastuni saṃsthānaviśeṣe'haṃ mametyanadhyāropitamithyāpratyayo brahmabhūtastūṣṇīṃ śibikāṃ pūrvavaduvāha || 6 ||
[Analyze grammar]

atha punaḥ svaśibikāyāṃ viṣamagatāyāṃ prakupita uvāca rahūgaṇaḥ kimidamare tvaṃ jīvanmṛto māṃ kadarthīkṛtya bhartṛśāsanamaticarasi pramattasya ca te karomi cikitsāṃ daṇḍapāṇiriva janatāyā yathā prakṛtiṃ svāṃ bhajiṣyasa iti || 7 ||
[Analyze grammar]

evaṃ bahvabaddhamapi bhāṣamāṇaṃ naradevābhimānaṃ rajasā tamasānuviddhena madena tiraskṛtāśeṣabhagavatpriyaniketaṃ paṇḍitamāninaṃ sa bhagavānbrāhmaṇo brahmabhūtasarvabhūta suhṛdātmā yogeśvaracaryāyāṃ nātivyutpannamatiṃ smayamāna iva vigatasmaya idamāha || 8 ||
[Analyze grammar]

brāhmaṇa uvāca |
tvayoditaṃ vyaktamavipralabdhaṃ bhartuḥ sa me syādyadi vīra bhāraḥ |
ganturyadi syādadhigamyamadhvā pīveti rāśau na vidāṃ pravādaḥ || 9 ||
[Analyze grammar]

sthaulyaṃ kārśyaṃ vyādhaya ādhayaśca kṣuttṛḍbhayaṃ kaliricchā jarā ca |
nidrā ratirmanyurahaṃ madaḥ śuco dehena jātasya hi me na santi || 10 ||
[Analyze grammar]

jīvanmṛtatvaṃ niyamena rājanādyantavadyadvikṛtasya dṛṣṭam |
svasvāmyabhāvo dhruva īḍya yatra tarhyucyate'sau vidhikṛtyayogaḥ || 11 ||
[Analyze grammar]

viśeṣabuddhervivaraṃ manākca paśyāma yanna vyavahārato'nyat |
ka īśvarastatra kimīśitavyaṃ tathāpi rājankaravāma kiṃ te || 12 ||
[Analyze grammar]

unmattamattajaḍavatsvasaṃsthāṃ gatasya me vīra cikitsitena |
arthaḥ kiyānbhavatā śikṣitena stabdhapramattasya ca piṣṭapeṣaḥ || 13 ||
[Analyze grammar]

śrīśuka uvāca |
etāvadanuvādaparibhāṣayā pratyudīrya munivara upaśamaśīla uparatānātmyanimitta upabhogena karmārabdhaṃ vyapanayanrājayānamapi tathovāha || 14 ||
[Analyze grammar]

sa cāpi pāṇḍaveya sindhusauvīrapatistattvajijñāsāyāṃ samyak |
śraddhayādhikṛtādhikārastaddhṛdayagranthimocanaṃ dvijavaca āśrutya bahuyogagranthasammataṃ tvarayāvaruhya śirasā pādamūlamupasṛtaḥ kṣamāpayanvigatanṛpadevasmaya uvāca || 15 ||
[Analyze grammar]

kastvaṃ nigūḍhaścarasi dvijānāṃ bibharṣi sūtraṃ katamo'vadhūtaḥ |
kasyāsi kutratya ihāpi kasmātkṣemāya naścedasi nota śuklaḥ || 16 ||
[Analyze grammar]

nāhaṃ viśaṅke surarājavajrānna tryakṣaśūlānna yamasya daṇḍāt |
nāgnyarkasomānilavittapāstrācchaṅke bhṛśaṃ brahmakulāvamānāt || 17 ||
[Analyze grammar]

tadbrūhyasaṅgo jaḍavannigūḍha vijñānavīryo vicarasyapāraḥ |
vacāṃsi yogagrathitāni sādho na naḥ kṣamante manasāpi bhettum || 18 ||
[Analyze grammar]

ahaṃ ca yogeśvaramātmatattvavidāṃ munīnāṃ paramaṃ guruṃ vai |
praṣṭuṃ pravṛttaḥ kimihāraṇaṃ tatsākṣāddhariṃ jñānakalāvatīrṇam || 19 ||
[Analyze grammar]

sa vai bhavā lokanirīkṣaṇārthamavyaktaliṅgo vicaratyapi svit |
yogeśvarāṇāṃ gatimandhabuddhiḥ kathaṃ vicakṣīta gṛhānubandhaḥ || 20 ||
[Analyze grammar]

dṛṣṭaḥ śramaḥ karmata ātmano vai bharturganturbhavataścānumanye |
yathāsatodānayanādyabhāvātsamūla iṣṭo vyavahāramārgaḥ || 21 ||
[Analyze grammar]

sthālyagnitāpātpayaso'bhitāpastattāpatastaṇḍulagarbharandhiḥ |
dehendriyāsvāśayasannikarṣāttatsaṃsṛtiḥ puruṣasyānurodhāt || 22 ||
[Analyze grammar]

śāstābhigoptā nṛpatiḥ prajānāṃ yaḥ kiṅkaro vai na pinaṣṭi piṣṭam |
svadharmamārādhanamacyutasya yadīhamāno vijahātyaghaugham || 23 ||
[Analyze grammar]

tanme bhavānnaradevābhimāna madena tucchīkṛtasattamasya |
kṛṣīṣṭa maitrīdṛśamārtabandho yathā tare sadavadhyānamaṃhaḥ || 24 ||
[Analyze grammar]

na vikriyā viśvasuhṛtsakhasya sāmyena vītābhimatestavāpi |
mahadvimānātsvakṛtāddhi mādṛṅnaṅkṣyatyadūrādapi śūlapāṇiḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: