Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
mahīpatistvatha tatkarma garhyaṃ |
vicintayan nātmakṛtaṃ sudurmanāḥ |
aho mayā nīcamanāryavatkṛtaṃ |
nirāgasi brahmaṇi gūḍhatejasi || 1 ||
[Analyze grammar]

dhruvaṃ tato me kṛtadevahelanād |
duratyayaṃ vyasanaṃ nātidīrghāt |
tadastu kāmaṃ hyaghaniṣkṛtāya me |
yathā na kuryāṃ punarevamaddhā || 2 ||
[Analyze grammar]

adyaiva rājyaṃ balamṛddhakośaṃ |
prakopitabrahmakulānalo me |
dahatvabhadrasya punarna me'bhūt |
pāpīyasī dhīrdvijadevagobhyaḥ || 3 ||
[Analyze grammar]

sa cintayannitthamathāśṛṇod yathā |
muneḥ sutokto nirṛtistakṣakākhyaḥ |
sa sādhu mene na cireṇa takṣakā |
nalaṃ prasaktasya viraktikāraṇam || 4 ||
[Analyze grammar]

atho vihāyemamamuṃ ca lokaṃ |
vimarśitau heyatayā purastāt |
kṛṣṇāṅghrisevāmadhimanyamāna |
upāviśat prāyamamartyanadyām || 5 ||
[Analyze grammar]

yā vai lasacchrītulasīvimiśra |
kṛṣṇāṅghrireṇvabhyadhikāmbunetrī |
punāti lokānubhayatra seśān |
kastāṃ na seveta mariṣyamāṇaḥ || 6 ||
[Analyze grammar]

iti vyavacchidya sa pāṇḍaveyaḥ |
prāyopaveśaṃ prati viṣṇupadyām |
dadhau mukundāṅghrimananyabhāvo |
munivrato muktasamastasaṅgaḥ || 7 ||
[Analyze grammar]

tatropajagmurbhuvanaṃ punānā |
mahānubhāvā munayaḥ saśiṣyāḥ |
prāyeṇa tīrthābhigamāpadeśaiḥ |
svayaṃ hi tīrthāni punanti santaḥ || 8 ||
[Analyze grammar]

atrirvasiṣṭhaścyavanaḥ śaradvān |
ariṣṭanemirbhṛguraṅgirāśca |
parāśaro gādhisuto'tha rāma |
utathya indrapramadedhmavāhau || 9 ||
[Analyze grammar]

medhātithirdevala ārṣṭiṣeṇo |
bhāradvājo gautamaḥ pippalādaḥ |
maitreya aurvaḥ kavaṣaḥ kumbhayoniḥ |
dvaipāyano bhagavān nāradaśca || 10 ||
[Analyze grammar]

anye ca devarṣibrahmarṣivaryā |
rājarṣivaryā aruṇādayaśca |
nānārṣeyapravarān sametān |
abhyarcya rājā śirasā vavande || 11 ||
[Analyze grammar]

sukhopaviṣṭeṣvatha teṣu bhūyaḥ |
kṛtapraṇāmaḥ svacikīrṣitaṃ yat |
vijñāpayāmāsa viviktacetā |
upasthito'gre'bhigṛhītapāṇiḥ || 12 ||
[Analyze grammar]

rājovāca |
aho vayaṃ dhanyatamā nṛpāṇāṃ |
mahattamānugrahaṇīyaśīlāḥ |
rājñāṃ kulaṃ brāhmaṇapādaśaucād |
dūrād visṛṣṭaṃ bata garhyakarma || 13 ||
[Analyze grammar]

tasyaiva me'ghasya parāvareśo |
vyāsaktacittasya gṛheṣvabhīkṣṇam |
nirvedamūlo dvijaśāparūpo |
yatra prasakto bhayamāśu dhatte || 14 ||
[Analyze grammar]

taṃ mopayātaṃ pratiyantu viprā |
gaṅgā ca devī dhṛtacittamīśe |
dvijopasṛṣṭaḥ kuhakastakṣako vā |
daśatvalaṃ gāyata viṣṇugāthāḥ || 15 ||
[Analyze grammar]

punaśca bhūyād‍bhagavatyanante |
ratiḥ prasaṅgaśca tadāśrayeṣu |
mahatsu yāṃ yāmupayāmi sṛṣṭiṃ |
maitryastu sarvatra namo dvijebhyaḥ || 16 ||
[Analyze grammar]

iti sma rājādhyavasāyayuktaḥ |
prācīnamūleṣu kuśeṣu dhīraḥ |
udaṅmukho dakṣiṇakūla āste |
samudrapat‍nyāḥ svasutanyastabhāraḥ || 17 ||
[Analyze grammar]

evaṃ ca tasmin naradevadeve |
prāyopaviṣṭe divi devasaṅghāḥ |
praśasya bhūmau vyakiran prasūnaiḥ |
mudā muhurdundubhayaśca neduḥ || 18 ||
[Analyze grammar]

maharṣayo vai samupāgatā ye |
praśasya sādhvityanumodamānāḥ |
ūcuḥ prajānugrahaśīlasārā |
yaduttamaślokaguṇābhirūpam || 19 ||
[Analyze grammar]

na vā idaṃ rājarṣivarya citraṃ |
bhavatsu kṛṣṇaṃ samanuvrateṣu |
ye'dhyāsanaṃ rājakirīṭajuṣṭaṃ |
sadyo jahurbhagavatpārśvakāmāḥ || 20 ||
[Analyze grammar]

sarve vayaṃ tāvadihāsmahe'dya |
kalevaraṃ yāvadasau vihāya |
lokaṃ paraṃ virajaskaṃ viśokaṃ |
yāsyatyayaṃ bhāgavatapradhānaḥ || 21 ||
[Analyze grammar]

āśrutya tad ṛṣigaṇavacaḥ parīkṣit |
samaṃ madhucyud guru cāvyalīkam |
ābhāṣatainānabhinandya yuktān |
śuśrūṣamāṇaścaritāni viṣṇoḥ || 22 ||
[Analyze grammar]

samāgatāḥ sarvata eva sarve |
vedā yathā mūrtidharāstripṛṣṭhe |
nehāthavāmutra ca kaścanārtha |
ṛte parānugrahamātmaśīlam || 23 ||
[Analyze grammar]

tataśca vaḥ pṛcchyamimaṃ vipṛcche |
viśrabhya viprā iti kṛtyatāyām |
sarvātmanā mriyamāṇaiśca kṛtyaṃ |
śuddhaṃ ca tatrāmṛśatābhiyuktāḥ || 24 ||
[Analyze grammar]

tatrābhavad bhagavān vyāsaputro |
yadṛcchayā gāmaṭamāno'napekṣaḥ |
alakṣyaliṅgo nijalābhatuṣṭo |
vṛtaśca bālairavadhūtaveṣaḥ || 25 ||
[Analyze grammar]

taṃ dvyaṣṭavarṣaṃ sukumārapāda |
karorubāhvaṃsakapolagātram |
cārvāyatākṣonnasatulyakarṇa |
subhrvānanaṃ kambusujātakaṇṭham || 26 ||
[Analyze grammar]

nigūḍhajatruṃ pṛthutuṅgavakṣasaṃ |
āvartanābhiṃ valivalgūdaraṃ ca |
digambaraṃ vaktravikīrṇakeśaṃ |
pralambabāhuṃ svamarottamābham || 27 ||
[Analyze grammar]

śyāmaṃ sadāpīcyavayo'ṅgalakṣmyā |
strīṇāṃ manojñaṃ rucirasmitena |
pratyutthitāste munayaḥ svāsanebhyaḥ |
tallakṣaṇajñā api gūḍhavarcasam || 28 ||
[Analyze grammar]

sa viṣṇurāto'tithaya āgatāya |
tasmai saparyāṃ śirasā'jahāra |
tato nivṛttā hyabudhāḥ striyo'rbhakā |
mahāsane sopaviveśa pūjitaḥ || 29 ||
[Analyze grammar]

sa saṃvṛtastatra mahān mahīyasāṃ |
brahmarṣirājarṣidevarṣi saṅghaiḥ |
vyarocatālaṃ bhagavān yathenduḥ |
graharkṣatārānikaraiḥ parītaḥ || 30 ||
[Analyze grammar]

praśāntamāsīnamakuṇṭhamedhasaṃ |
muniṃ nṛpo bhāgavato'bhyupetya |
praṇamya mūrdhnāvahitaḥ kṛtāñjaliḥ |
natvā girā sūnṛtayānvapṛcchat || 31 ||
[Analyze grammar]

parīkṣiduvāca |
aho adya vayaṃ brahman satsevyāḥ kṣatrabandhavaḥ |
kṛpayātithirūpeṇa bhavadbhistīrthakāḥ kṛtāḥ || 32 ||
[Analyze grammar]

yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śuddhyanti vai gṛhāḥ |
kiṃ punardarśanasparśa pādaśaucāsanādibhiḥ || 33 ||
[Analyze grammar]

sānnidhyātte mahāyogin pātakāni mahāntyapi |
sadyo naśyanti vai puṃsāṃ viṣṇoriva suretarāḥ || 34 ||
[Analyze grammar]

api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ |
paitṛṣvaseyaprītyarthaṃ tad‍gotrasyāttabāndhavaḥ || 35 ||
[Analyze grammar]

anyathā te'vyaktagateḥ darśanaṃ naḥ kathaṃ nṛṇām |
nitarāṃ mriyamāṇānāṃ saṃsiddhasya vanīyasaḥ || 36 ||
[Analyze grammar]

ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum |
puruṣasyeha yatkāryaṃ mriyamāṇasya sarvathā || 37 ||
[Analyze grammar]

yacchrotavyamatho japyaṃ yatkartavyaṃ nṛbhiḥ prabho |
smartavyaṃ bhajanīyaṃ vā brūhi yadvā viparyayam || 38 ||
[Analyze grammar]

nūnaṃ bhagavato brahman gṛheṣu gṛhamedhinām |
na lakṣyate hyavasthānaṃ api godohanaṃ kvacit || 39 ||
[Analyze grammar]

sūta uvāca |
evamābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā |
pratyabhāṣata dharmajño bhagavān bādarāyaṇiḥ || 40 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe śukāgamanaṃ nāma ekonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: