Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.59

yadahaṃkāramāśritya na yotsya iti manyase |
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ||59||

The Subodhinī commentary by Śrīdhara

kāmaṃ vinaṅkṣyasi na tu bandhubhiryuddhaṃ kariṣyāmīti cettatrāha
yadahaṃkāramiti | maduktamanādṛtya kevalamahaṅkāramavalambya yuddhaṃ na kariṣyāmīti yanmanyase tvamadhyavasyasi eṣa tava vyavasāyo mithyaiva asvatantratvāttava | tadevāha prakṛtistvāṃ rajoguṇarūpeṇa pariṇatā satī niyokṣyati pravartayiṣyatīti ||59||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu kṣatriyasya mama[*ENDNOTE] yuddhameva paro dharmastatra bandhuvadhapāpādbhīta eva pravartituṃ necchāmīti tatra satarjanamāha yadahamiti | prakṛtiḥ svabhāvaḥ | adhunā tvaṃ madvacanaṃ na mānayasi, yadā tu mahāvīrasya tava svābhāviko yuddhotsāho durvāra evodbhaviṣyati tadā yudhyamānaḥ svayameva bhīṣmādīn gurūn haniṣyanmayā hasiṣyasa iti bhāvaḥ ||59||

The Gītābhūṣaṇa commentary by Baladeva

yadyapi kṣatriyasya yuddhameva dharmastathāpi guruviprādivadhahetukātpāpādbhītasya me na tatra pravṛttiriti kṛtyākṛtyavijñātṛtvābhimānamahaṅkāramāśritya nāhaṃ yotsye iti yadi tvaṃ manyase, tarhi tavaiṣa vyavasāyo niścayo mithyā niṣphalo bhāvī, prakṛtirmanmāyā rajoguṇātmanā pariṇatā madvākyāvahelinaṃ tvāṃ gurvādivadhe nimitte yuddhe niyokṣyati pravartayiṣyatyeva ||59||
__________________________________________________________

Like what you read? Consider supporting this website: