Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.56

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ |
matprasādādavāpnoti śāśvataṃ padamavyayam ||56||

The Subodhinī commentary by Śrīdhara

svakarmabhiḥ parameśvarārādhanāduktaṃ mokṣaprakāramupasaṃharati sarvakarmāṇīti | sarvāṇi nityāni naimittikāni ca karmāṇi purvoktakrameṇa sarvadā kurvāṇaḥ madvyapāśrayaḥ ahameva vyāpāśrayaḥ āśrayaṇīyo na tu svargādiphalaṃ yasya sa matprasādādśāśvatamanādi sarvotkṛṣṭaṃ padaṃ prāpnoti ||56||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevaṃ jñānī yathākrameṇaiva karmaphalasannyāsakarmasannyāsairmatsāyujyaṃ prāpnotītyuktam | madbhaktastu māṃ yathā prāpnoti tadapi śṛṇvityāha sarveti | madvyapāśrayo māṃ viśeṣato'pakarṣeṇa sakāmatayāpi ya āśrayate so'pi kiṃ punarniṣkāmabhakta ityarthaḥ | sarvakarmāṇyapi nityanaimittikakāmyāni putrakalatrādipoṣaṇalakṣaṇāni vyavahārikāṇyapi sarvāṇi kurvāṇaḥ kiṃ punastyaktakarmayogajñānadevatāntaropāsanānyakāmānyabhakta ityarthaḥ |

atrāśrayate samyagsevata iti āḍupasargena sevāyāḥ pradhānībhūtatvam | karmāṇyapītyapiśabdenāpakarṣabodhakena karmaṇāṃ guṇībhūtatvam | ato'yaṃ karmamiśrabhaktimān, na tu bhaktimiśrakarmavāniti prathamaṣaṭkokte karmaṇi nātivyāptiḥ | śāśvataṃ mahatpadaṃ maddhāma vaikuṇṭhamathurādvārakāyodhyādikamāpnoti |

nanu mahāpralaye tattaddhāma kathaṃ sthāsyati | tatrāha avyayaṃ mahāpralaye maddhāmnaḥ kimapi na vyayati madatarkyaprabhāvāditi bhāvaḥ |

nanu jñānī khalvanekairjanmabhiranekatapaādikleśaiḥ sarvaviṣayendriyoparāmeṇaiva naiṣkarmye satyeva yatsāyujyaṃ prāpnoti | tasya te nityaṃ dhāma sakarmakatve sakāmakatve'pi tvadāśrayaṇamātreṇaiva kathaṃ prāpnoti | tatrāha matprasādāditi matprasādasyātarkyameva prabhāvatvaṃ jānīhīti bhāvaḥ ||56||

The Gītābhūṣaṇa commentary by Baladeva

atha pariniṣṭhitānāmāha sarveti sārdhadvayābhyām | madvyapāśrayo madekāntī sarvāṇi svavihitāni karmāṇi yathāyogaṃ kurvāṇaḥ | apiśabdādgauṇakāle madekāntinastasya mukhyakālābhāvāt | evamāha sūtrakāraḥ sarvathāpi tatra vobhayaliṅgāt(Vs 3.4.34) iti | īdṛśaḥ sa matprasādānmadatyanugrahātśāśvataṃ nityamavyayamapariṇāmijñānānandātmakaṃ padaṃ paramvyomākhyamavāpnoti labhate ||56||
__________________________________________________________

Like what you read? Consider supporting this website: