Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.54

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati |
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||54||

The Subodhinī commentary by Śrīdhara

brahmāhamiti naiścalyenāvasthānasya phalamāha brahmeti | brahmabhūto brahmaṇyavasthitaḥ prasannacittaḥ naṣṭaṃ na śocati na cāprāptaṃ kāṅkṣati dehādyaabhimānābhāvāt | ataeva sarveṣvapi bhūteṣu samaḥ san rāgadveṣamādikṛtavikṣepābhāvātsarvabhūteṣu madbhāvanālakṣaṇṃṃ parāṃ bhaktiṃ labhate ||54||

The Sārārthavarṣiṇī commentary by Viśvanātha

tataścopādhyapagame sati brahmabhūto'nāvṛttacaitanyatvena brahmarūpa ityarthaḥ | guṇamālinyāpagamāt | prasannaścāsāvātmā ceti saḥ | tataśca pūrvadaśāyāmiva naṣṭaṃ na śocati na cāprāptaṃ kāṅkṣati dehādyabhimānābhāvāditi bhāvaḥ | sarveṣu bhūteṣu bhadrābhadreṣu bālaka iva samaḥ bāhyānusandhānābhāvāditi bhāvaḥ |

tataśca nirindhanāgnāviva jñāne śānte'pyanaśvarāṃ jñānāntarbhūtāṃ madbhaktiṃ śravaṇakīrtanādirūpāṃ labhate | tasyā matsvarūpaśaktivṛttitvena māyāśaktibhinnatvādavidyāvidyayorapagame'pyanapagamāt | ataeva parāṃ jñānādanyāṃ śreṣṭhāṃ niṣkāmakarmajñānādyurvaritatvena kevalāmityarthaḥ | labhata iti pūrvaṃ jñānavairāgyādiṣu mokṣasiddhyarthaṃ kalayā vartamānāyā api sarvabhūteṣvantaryāmina iva tasyāḥ spaṣṭopalabdhirnāsīditi bhāvaḥ | ataeva kuruta ityanuktvā labhata iti prayuktam | māṣamudgādiṣu militāṃ teṣu naṣṭeṣvapyanaśvarāṃ
kāñcanamaṇikāmiva tebhyaḥ pṛthaktayā kevalāṃ labhata itivat | sampūrṇāyāḥ premabhaktestu prāyastadānīṃ lābhasambhavo'sti nāpi tasyāḥ phalaṃ sāyujyamityataḥ parāśabdena premalakṣaṇeti vyākhyeyam ||54||

The Gītābhūṣaṇa commentary by Baladeva

tasya brahmabhūyottarabhāvinaṃ lābhamāha brahmeti | brahmabhūtaḥ sākṣātkṛtāṣṭaguṇakasvasvarūpaḥ | prasannātmā kleśakarmavipākāśayānāṃ vigamādatisvacchaḥ nadyaḥ prasannasalilāḥ ityādāvativaimalyaṃ prasnnaśabdārthaḥ | sa evambhūto madanyātkāṃścitprati na śocati na ca tān kāṅkṣati | sarveṣu madanyeṣūccāvaceṣu bhūteṣu samaḥ heyatvāviśeṣālloṣṭrakāṣṭhavattvāni manyamānaḥ īdṛśaḥ san parāṃ madbhaktiṃ niṣṭhāṃ jñānasya parā ity(Gītā 18.50) uktāṃ
madanubhavalakṣaṇāṃ madvīkṣaṇasamānākārāṃ sādhyāṃ bhaktiṃ vindatītyarthaḥ ||54||
__________________________________________________________

Like what you read? Consider supporting this website: