Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.41

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||41||

The Subodhinī commentary by Śrīdhara

nanu ca yadyevaṃ sarvamapi kriyākārakaphalādikaṃ prāṇijātaṃ ca triguṇātmakameva tarhi kathamasya mokṣa ityapekṣāyāṃ svasvādhikāravihitaiḥ karmabhiḥ parameśvarārādhanāttatprasādalabdhajñānenetyevaṃ sarvagītārthasāraṃ saṅgṛhya pradarśayituṃ prakaraṇāntaramārabhate | brāhmaṇetyādi yāvadadhyāyasamāpti | he parantapa he śatrutāpana | brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca śūdrāṇāṃ ca karmāṇi pravibhaktāni prakarṣeṇa vibhāgato vihitāni | śūdrāṇāṃ samāsātpṛthakkaraṇaṃ dvijatvābhāvena vailakṣaṇyāt | vibhāgopalakṣaṇamāha svabhāvaḥ sāttvikādiḥ
prabhavati prādurbhavati yebhyastairguṇairupakakṣaṇabhūtaiḥ | yadvā svabhāvaḥ pūrvajanmasaṃskāraḥ | tasmātprādurbhūtairityarthaḥ | sattvopasarjanarajaḥpradhānāḥ kṣatriyāḥ | tamaupasarjanarajaḥpradhānā vaiśyāḥ | rajaupasarjanatamaḥpradhānāḥ śūdrāḥ ||41||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca triguṇātmakamapi prāṇijātaṃ svādhikāraprāptena vihitakarmaṇā parameśvaramārādhya kṛtārthībhivatītyāha brāhmaṇeti ṣaḍbhiḥ | svabhāvenotpattyaiva prabhavanti prādurbhavanti ye guṇāḥ sattvādayastaiḥ prakarṣeṇa vibhaktāni pṛthakkṛtāni karmāṇi brāhmaṇādīnāṃ vihitāni santītyarthaḥ ||41||

The Gītābhūṣaṇa commentary by Baladeva

yadyapi sarvāṇi vastūni triguṇātmakāni tathāpi brāhmaṇādayaścetsvavihitāni karmāṇi bhagavadārādhanabhāvenānutiṣṭheyustadā tāni jñānaniṣṭhāmutpādya mocakāni bhavantiīti vaktuṃ prakaraṇamārabhate brāhmaṇeti ṣaṭkena | śūdrāṇaṃ samāsātpṛthakkaraṇaṃ dvijatvābhāvāt | brāhmaṇādīnāṃ caturṇāṃ karmāṇi svabhāvprabhavairguṇaiḥ saha śāstreṇa pravibhaktāni, svabhāvaḥ prāktanasaṃskārastasmātprabhavanti ye guṇāḥ sattvādyāstaiḥ saha śāstreṇa teṣāṃ karmāṇi vibhajyoktāni | evaṃ guṇakabrāhmaṇādayasteṣāmetāni karmāṇīti tatra sattvapradhāno brāhmaṇaḥ praśāntatvātsattvopasarjanrajaḥpradhānaḥ
kṣatriya īśvarasvabhāvatvāt, tamaupasarjanarajaḥpradhāno viṭihāpradhānatvātrajaupasarjanatamaḥpradhānaḥ śūdro mūḍhasvabhāvatvāt | karmāṇi tvagre vācyāni ||41||
__________________________________________________________

Like what you read? Consider supporting this website: