Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.20

dātavyamiti yaddānaṃ dīyate'nupakāriṇe |
deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ||20||

The Subodhinī commentary by Śrīdhara

pūrvaṃ pratijñātameva dānasya traividhyamāha dātavyamiti | dātavyamevetyevaṃ niścayena yaddānaṃ dīyate'nupakāriṇe pratyupakārasamarthāya | deśe kurukṣetrādau kāle grahaṇādau | pātre ceti deśakālasāhacaryātsaptamī prayuktā | pātre pātrabhūtāya tapaḥśrutādisampannāya brāhmaṇāyetyarthaḥ | yadvā pātra iti tṛjantam | rakṣakāyetyarthaḥ | caturthyevaiṣā | sa hi sarvasmādāpadgaṇāddātāraṃ pātīti pātā | tasmai yadevambhūtaṃ dānaṃ tatsāttvikam ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ kramaprāptasya dānasya traividhyaṃ darśayati dātavyamiti tribhiḥ | dātavyameva śāstracondanāvaśādityevaṃ niścayena na tu phalābhisandhinā yaddānaṃ tulāpuruṣādi dīyate'nupakāriṇe pratyupakārājanakāya | deśe puṇye kurukṣetrādau kāle ca puṇye sūryoparāgādau | pātre ceti caturthyarthe saptamī | kīdṛśāyānupakāriṇe dīyate pātrāya ca vidyātapoyuktāya | pātra rakṣakāyeti | vidyātapobhyāmātmano dātuśca pālanakṣama eva pratigṛhṇīyāditi śāstrāt | tadevaṃbhūtaṃ dānaṃ sāttvikaṃ smṛtam ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

dātavyamityevaṃ niścayena | na tu phalābhisandhinā yaddānam ||20||

The Gītābhūṣaṇa commentary by Baladeva

atha dānasya traividhyamāha dātavyamiti | niścayena yaddānam anupakāriṇe pātre vidyātapobhyāṃ dātū rakṣakāya brāhmaṇāya yaddīyate taddānaṃ sāttvikam | anupakāriṇe pratyupakāramanuddiśyetyarthaḥ | deśe tīrthe kāle ca saṅkrāntyādau ||20||

__________________________________________________________

Like what you read? Consider supporting this website: