Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

trividhā bhavati śraddhā dehināṃ svabhāvajā |
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||2||

The Subodhinī commentary by Śrīdhara

atrottaraṃ śrībhagavānuvāca trividheti | ayamarthaḥ śāstratattvajñānataḥ pravartamānānāṃ parameśvarapūjāviṣayā sāttvikī ekavidhaiva bhavati śraddhā | lokācāramātreṇa tu pravartamānānāṃ dehināṃ śraddhā tu sāttvikī rājasī tāmasī ceti trividhā bhavati | tatra hetuḥ svabhāvajā | svabhāvaḥ pūrvakarmasaṃskāraḥ | tasmājjātā | svabhāvamanyathā kartuṃ samarthaṃ śāstrotthaṃ vivekajñānam | tattu teṣāṃ nāsti | ataḥ kevalaṃ pūrvasvabhāvena bhavantī śraddhā trividhā bhavati | tāmimāṃ trividhāṃ śraddhāṃ śṛṇviti | taduktaṃ vyavasāyātmikā buddhir
ekeha kurunandana ityādinā ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

ye śāstravidhimutsṛjya śraddhayā yajante te śraddhābhedādbhidyante | tatra ye sāttvikyā śraddhayānvitāste devāḥ śāstroktasādhane'dhikriyante tatphalena cayujyante | ye tu rājasyā tāmasyā ca śraddhayānvitāste'surā na śāstrīyasādhane'dhikriyante na tatphalena yujyanta iti vivekenārjunasya sandehamapaninīṣuḥ śraddhābhedaṃ śrībhagavānuvāca trividheti | yathā śraddhayānvitāḥ śāstravidhimutsṛjya yajante dehināṃ svabhāvajā, janmāntarakṛto dharmādharmādiśubhāśubhasaṃskāra idānīntanajanmārambhakaḥ svabhāvaḥ | sa trividhaḥ sāttviko rājasastāmasaśceti | tena janitā śraddhā trividhā bhavati sāttvikī rājasī tāmasī ca | kāraṇānurūpatvātkāryasya | tvārabdhe janmani śāstrasaṃskāramātrajā
viduṣāṃ kāraṇaikarūpatvādekarūpā sāttvikyeva | na rājasī tāmasī ceti prathamacakārārthaḥ | śāstranirapekṣā tu prāṇimātrasādhāraṇī svabhāvajā | saiva svabhāvatraividhyāttrividhetyevakārārthaḥ | uktavidhātrayasamuccayārthaścaramaścakāraḥ | yataḥ prāgbhavīyavāsanākhyasvabhāvasyābhibhāvakaṃ śāstrīyaṃ vivekavijñānamanādṛtaśāstrāṇāṃ dehināṃ nāsti atasteṣāṃ svabhāvavaśāttridhā bhavantīṃ tāṃ śraddhāṃ śṛṇu | śrutvā ca devāsurabhāvaṃ svayamevāvadhārayetyarthaḥ ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

bho arjuna prathamaṃ śāstravidhimutsṛjya yajatāṃ niṣṭhāṃ śṛṇu | paścātśāstravidhityāgināṃ niṣṭhāṃ te vakṣyāmītyāha trividheti | svabhāvaḥ prācīnasaṃskāraviśeṣastasmājjātā śraddhā | ca trividhā ||2||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ pṛṣṭo bhagavānuvāca trividheti | ālasyātkleśācca śāstravidhimutsṛjya ye śraddhayā devādīn yajante dehinaḥ | teṣāṃ svabhāvajā bodhyā prāktanaḥ śubhāśubhasaṃskāraḥ svabhāvastasmājjātetyarthaḥ | anāditriguṇaprakṛtisaṃsṛṣṭānāṃ dehināmanādito'nāvṛttasya saṃsārasya sāttvikatvādinā traividhyāttajjātaśraddhāpi trividhetyāha sāttvikītyādi | svabhāvamanyathayituṃ samarthā khalu sadupadiṣṭaśāstrajanyā vivekasaṃvitsā teṣāṃ nāstyataḥ svabhāvajā śraddhā trividhā bhavati | tādṛkśāstrajanyā śraddhā tvanyaiva yathā taduktividhinaiva tadarthānuṣṭhānam ||2||

__________________________________________________________

Like what you read? Consider supporting this website: