Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.10

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ |
mohādgṛhītvāsadgrāhān pravartante'śucivratāḥ ||10||

The Subodhinī commentary by Śrīdhara

api ca kāmamāśrityeti | duṣpūraṃ purayitumaśakyaṃ kāmamāśritya dambhādibhiryuktāḥ santaḥ kṣudradevatārādhanādau pravartante | katham | asadgrāhān gṛhītvā anena mantreṇaitāṃ devatāmārādhya mahānidhīn sādhayiṣyāma ityādīn durāgrahānmohamātreṇa svīkṛtya pravartante | aśucivratāḥ aśucīni madyamāṃsādiviṣayīṇi vratāni yeṣāṃ te ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

te ca yadā kenacitkarmaṇā manuṣyayonimāpadyante, tadā kāmaṃ tattaddṛṣṭaviṣayābhilāṣaṃ duṣpūraṃ pūrayitumaśakyaṃ dambhenādhārmikatve'pi dhārmikatvakhyāpanena mānenāpūjyatve'pi pūjyatvakhyāpanena madenotkarṣarahitatve'pyutkarṣaviśeṣādhyāropeṇa mahadavadhīraṇāhetunānvitā asadgrāhānaśubhaniścayānanena mantreṇemāṃ devatāmārādhya kāminīnāmākarṣaṇaṃ kariṣyāmaḥ, anena mantreṇemāṃ devatāmārādhya mahānidhīn sādhayiṣyāma ityādidurāgraharūpānmohādavivekādgṛhītvā na tu śāstrāt, aśucivratāḥ pravartante yatra kutrāpyavaidike dṛṣṭaphale
kṣudradevatārādhanādāviti śeṣaḥ | etādṛśāḥ patanti narake'śucāvityagrimeṇānvayaḥ ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

asadgrāhān pravartante kumate eva pravṛttā bhavanti | aśucīni śaucācāravarjitāni vratāni yeṣāṃ te ||10||

The Gītābhūṣaṇa commentary by Baladeva

atha teṣāṃ durvṛttatāṃ durācāratāṃ cāha kāmamiti | duṣpūraṃ kāmaṃ viṣayatṛṣṇāmāśritya mohānna tu śāstrādasadgrāhān gṛhītvāśucivratāḥ santaḥ pravartante | asadgrāhān duṣṭanakravadātmavināśakān kalpitadevatātanmantratadārādhananimittakakāminīpārthivanidhyākarṣaṇarūpān durāgrahānityarthaḥ | aśucīni śmaśānaniṣevaṇamadyamāṃsaviṣayāṇi vratāni yeṣāṃ te | dambhenādhariṣṭhatve'pi dharmiṣṭhatvakhyāpanena mānenāpūjyatve'pi pūjyatvaṃ khyāpanena madenaānutkṛṣṭatve'pyutkṛṣṭatvāropaṇena cānvitāḥ
||10||

__________________________________________________________

Like what you read? Consider supporting this website: