Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

nirmānamohā jitasaṅgadoṣā
adhyātmanityā vinivṛttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasaṃjñair
gacchantyamūḍhāḥ padamavyayaṃ tat ||5||

The Subodhinī commentary by Śrīdhara

tatprāptau sādhanāntarāṇi darśayannāha nirmāneti | nirgatau mānamohau ahaṅkāramithyātisiveśau yebhyaste | jitaḥ putrādisaṅgarūpo doṣo yaiste | adhyātma ātmajñāne nityāḥ pariniṣṭhitāḥ | viśeṣeṇa nivṛttaḥ kāmo yebhyaste | sukhaduḥkhahetutvātsukhaduḥkhasaṃjñāni śītoṣṇādīni dvandvāni | tairvimuktāḥ | ata evāmūḍhā nivṛtāvidyāḥ santaḥ | tadavyayaṃ padaṃ gacchanti ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

parimārgaṇapūrvakaṃ vaiṣṇavaṃ padaṃ gacchatāmaṅgāntarāṇyāha nirmāṇeti | māno'haṅkāro garvaḥ | mohastvaviveko viparyayo | tābhyāṃ niṣkrāntā nirmānamohāḥ | tau nirgatau yebhyaste | tathāhaṅkārāvivekābhyāṃ rahitā iti yāvat | jitasaṅgadoṣāḥ priyāpriyasaṃvidhāvapi rāgadveṣavarjitā iti yāvat | adhyātmanityāḥ paramātmasvarūpalokcanatatparāḥ | vinivṛttakāmā viśeṣeto niravaśeṣeṇa nivṛttāḥ kāmā viṣayabhogā yeṣāṃ te | vivekavairāgyadvārā tyaktasarvakarmāṇa ityarthaḥ | dvandvaiḥ
śītoṣṇādikṣutpipāsādibhiḥ sukhaduḥkhasaṃjñaiḥ sukhaduḥkhahetutvātsukhaduḥkhanāmakaiḥ sukhaduḥkhasaṅgairiti pāṭhāntare sukhaduḥkhābhyāṃ saṅgaḥ sambandho yeṣāṃ taiḥ sukhaduḥkhasaṅgairdvandvairvimuktāḥ parityaktāḥ | amūḍhā vedāntapramāṇasaṃjātasamyagjñānanivāritātmaājñānāstadavyayaṃ yathoktaṃ padaṃ gacchanti ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadbhaktau satyāṃ janāḥ kīdṛśā bhūtvā taṃ padaṃ prāpnuvantītyapekṣāyāmāha nirmāneti | adhyātmanityā adhyātmavicāro nitynityakartavyo yeṣāṃ te paramātmālocanatatparāḥ ||5||

The Gītābhūṣaṇa commentary by Baladeva

tatprapattau satyāṃ kīdṛśāḥ santastatpadaṃ prāpnuvantītyāha nirmāneti | mānaḥ satkārajanyo garvaḥ | moho mithyābhiniveśastābhyāṃ nirgatāḥ | jitaḥ saṅgadoṣaḥ priyabhāryādisnehalakṣaṇo yaiste | adhyātmaṃ svaparātmaviṣayako vimarśaḥ sa nityo nityakartavyo yeṣāṃ te | sukhādihetutvāttatsaṃjñairdvandvaiḥ śītoṣṇādibhirvimuktāstatsahiṣṇavaḥ | amūḍhāḥ prapattividhijñāḥ ||5||

na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ |
yadgatvā na nivartante taddhāma paramaṃ mama ||6||

The Subodhinī commentary by Śrīdhara

tadeva gantavyaṃ padaṃ viśinaṣṭi na taditi | tatpadaṃ sūryādayo na prakāśayanti | yatprāpya na nivartante yoginaḥ | taddhāma svarūpaṃ paramaṃ mama | anena sūryādiprakāśaviṣayatvena jaḍatvaśītoṣṇādidoṣaprasaṅgo nirastaḥ ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadeva gantavyaṃ padaṃ viśinaṣṭi na taditi | yadvaiṣṇavaṃ padaṃ gatvā yogino na nivartante tatpadaṃ sarvāvabhāsanaśaktimānapi sūryo na bhāsayate | sūryāstamaye'pi candro bhāsako dṛṣṭa ityāśaṅkyāha na śaśāṅkaḥ | sūryācandramasorubhayorapyastamaye'gniḥ prakāśako dṛṣṭa ityāśaṅkyāha na pāvakaḥ | bhāsayata ityubhayatrāpyanuṣajyate | kutaḥ sūryādīnāṃ tatra prakāśanāsāmarthyamityata āha taddhāma jyotiḥ svayaṃprakāśamādiyādisakalajaḍajyotiravabhāsakaṃ paramaṃ prakṛṣṭaṃ mama viṣṇoḥ svarūpātmakaṃ padam
| na hi yo yadbhāsyaḥ sa svabhāsakaṃ taṃ bhāsayitumīṣṭe | tathā ca śrutiḥ

na tatra sūryo bhāti na candratārakaṃ
nemā vidyuto bhānti kuto'yamagniḥ |
tameva bhāntamanubhāti sarvaṃ
tasya bhāsā sarvamidaṃ vibhāti || [KaṭhU 2.2.15] iti |

etena tatpadaṃ vedyaṃ na , ādye vedyabhinnaveditṛsāpekṣatvena dvaitāpattirdvitīye svapuruṣārthatvāpattirityapāstam | avedyatve satyapi svayamaparokṣatvāttatrāvedyatvaṃ sūryādyabhāsyatvenātroktaṃ, sarvabhāsakatvena tu svayamaparokṣatvaṃ yadādityagataṃ teja ityatra vakṣyati | evamubhābhyāṃ ślokābhyāṃ śruterdaladvacaṃ vyākhyātamiti draṣṭavyam ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatpadameva kīdṛśamityapekṣāyāmāha na taditi | auṣṇyaśaityādiduḥkharahitaṃ tatsvaprakāśamiti bhāvaḥ | tanmama paramaṃ dhāma sarvotkṛṣṭamajaḍamatīndriyaṃ tejaḥ sarvaprakāśakam | yaduktaṃ harivaṃśe

tatparaṃ paramaṃ brahma sarvaṃ vibhajate jagat |
mamaiva tadghanaṃ tejo jñātumarhasi bhārata || [HV 2.114.12] iti |

na tatra sūryo bhāti na candratārakaṃ
nemā vidyuto bhānti kuto'yamagniḥ |
tameva bhāntamanubhāti sarvaṃ
tasya bhāsā sarvamidaṃ vibhāti || iti [KaṭhU 2.2.15] śrutibhyaśca ||6||

The Gītābhūṣaṇa commentary by Baladeva

gantavyaṃ padaṃ viśiṣyan paricāyayati na taditi | prapannā yadgatvā yato na nivartante | tanmamaiva dhāma svarūpaṃ paramaṃ śrīmat | sarvāvabhāsakā api sūryādayastanna bhāsayanti prakāśayanti | na tatra sūryo bhāti ityādiśruteśca | sūryādibhiraprakāśyasteṣāṃ prakāśakaḥ svaprakāśakacidvigraho lakṣmīpatirahameva padaśabdabodhyaḥ prapannairlabhya ityarthaḥ ||6||

__________________________________________________________

Like what you read? Consider supporting this website: