Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ |
nibadhnanti mahābāho dehe dehinamavyayam ||5||

The Subodhinī commentary by Śrīdhara

tadevaṃ parameśvarādhīnābhyāṃ prakṛtipuruṣābhyāṃ sarvabhūtotpattiṃ nirūpyedānīṃ prakṛtisaṃyogena puruṣasya saṃsāraṃ prapañcayati | sattvamityādi caturdaśabhiḥ | sattvaṃ rajastama ityevaṃ saṃjñakāstrayo guṇāḥ prakṛtisambhavāḥ | prakṛteḥ sambhava udbhavo yeṣāṃ te tathoktāḥ | gūnasāmyaṃ prakṛtiḥ | tasyāḥ sakāśātpṛthaktveābhivyaktāḥ santaḥ prakṛtikārye dehe tādātmyena sthitaṃ dehinaṃ cidaṃśaṃ vastuto'vyayaṃ nirvikārameva santaṃ
nibadhnanti svakāryaiḥ sukhaduḥkhamohādibhiḥ saṃyojayantītyarthaḥ ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ nirīśvarasāṅkhyanirākaraṇena kṣetrakṣetrajñasaṃyogasyeśvarādhīnatvamuktam | idānīṃ kasmin guṇe saṅgaḥ ? ke guṇāḥ ? kathaṃ te badhnanti ? ityucyate sattvamityādinānyamityataḥ prākcaturdaśabhiḥ | sattvaṃ rajastama ityevaṃnāmāno guṇā nityaparatantrāḥ puruṣaṃ prati sarveṣāmacetanānāṃ cetanārthatvāt | na tu vaiśeṣikāṇāṃ rūpādivaddravyāśritāḥ | na ca guṇaguṇinoranyatvamatra vivakṣitaṃ guṇatrayātmakatvātprakṛteḥ | tarhi kathaṃ prakṛtisambhavāḥ ? ityucyate trayāṇāṃ guṇānāṃ
sāmyāvasthā prakṛtirmāyā bhagavatstasyāḥ sakāśātparasparāṅgāṅgibhāvena vaiṣamyeṇa pariṇatāḥ prakṛtisambhavā ityucyante | te ca dehe prakṛtikārye śarīrendriyasaṃghāte dehinaṃ dehatādātmyādhyāsāpannaṃ jīvaṃ paramārthataḥ sarvavikāraśūnyatvenāvyayaṃ nibadhnanti nirvikārameva santaṃ svavikāravattayopadarśayantīva bhrāntyā jalapātrāṇīva divi sthitamādityaṃ pratibimbādhyāsena svakampādimattayā | yathā ca pāramarthiko bandho nāsti tathā vyākhyātaṃ prāk śarīrastho'pi kaunteya na karoti na lipyate [Gītā 13.32] iti ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadeva prakṛtipuruṣābhyāṃ sarvabhūtotpattiṃ nirūpeydānīṃ ke guṇā ucyante | teṣu saṅgātjīvasya kīdṛśo bandha ityapekṣāyāmāha sattvamiti | dehe prakṛtikārye tādātmyena sthitaṃ dehinaṃ jīvaṃ vastuto'vyayaṃ nirvikāramasaṅginamapyanādyavidyayā kṛtādguṇasaṅgādeva hetorguṇā nibadhnanti ||5||

The Gītābhūṣaṇa commentary by Baladeva

atha ke guṇāḥ kathaṃ teṣu puruṣasya saṅgaḥ kathaṃ te taṃ nibadhnanti ityāha sattvamiti caturbhiḥ | sattvādisaṃjñakāstrayo guṇāḥ prakṛtisambhavāḥ prakṛterabhivyaktāste svakārye dehe sthitaṃ puruṣamavyayaṃ vastuto nirvikāramapi nibadhnantyavivekagṛhītaiḥ sukhaduḥkhamohaiḥ svadharmaistaṃ yojayantīti ||5||

__________________________________________________________

Like what you read? Consider supporting this website: