Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.27

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram |
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||27||

The Subodhinī commentary by Śrīdhara

avivekakṛtaṃ saṃsārodbhavamuktvā tannivṛttaye vivktātmaviṣayaṃ samyagdarśanamāha samamiti | sthāvarajaṅgamātmakeṣu bhūteṣu nirviśeṣaṃ sadrūpeṇa samaṃ yathā bhavatyevaṃ tiṣṭhantaṃ paramātmānaṃ yaḥ paśyati ataeva teṣu vinaśyatsvapi avinaśyantaṃ yaḥ paśyati sa eva samyakpaśyati ||27||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ saṃsāramavidyātmakamuktvā tannivartakavidyākathanāya ya evaṃ vetti puruṣamiti prāguktaṃ vivṛṇoti samamiti | sarveṣu bhūteṣu bhavanadharmakeṣu sthāvarajaṅgamātmakeṣu prāṇiṣu anekavidhajanmādipariṇāmaśīlatayā guṇapradhānabhāvāpattyā ca viṣameṣu ataeva cañcaleṣu pratikṣaṇapariṇāmino hi bhāvā nāpariṇamya kṣaṇamapi sthātumīśate | ata eva parasparabādhyabādhakabhāvāpanneṣu evamapi vinaśyatsu dṛṣṭanaṣṭasvabhāveṣu māyāgandharvanagarādiprāyeṣu samaṃ sarvatraikarūpaṃ pratidehamekaṃ janmādipariṇāmaśūnyatayā
ca tiṣṭhantamapariṇamamānaṃ parameśvaraṃ sarvajaḍavargasattāsphūrtipradatvena bādhyabādhakabhāvaśūnyaṃ sarvadopānāskanditamavinaśyantaṃ dṛṣṭanaṣṭaprāyasarvadvaitabādhe'pyabādhitam | evaṃ sarvaprakāreṇa jaḍaprapañcavilakṣaṇamātmānaṃ vivekena yaḥ śāstracakṣuṣā paśyati sa eva paśyatyātmānaṃ jāgradbodhena svapnabhramaṃ bādhamāna iva |

ajñastu svapnadarśīva bhrāntyā viparītaṃ paśyanna paśyatyeva | adarśanātmakatvādbhramasya | na hi rajjuṃ sarpatayā paśyan paśyatīti vyapadiśyate | rajjvadarśanātmakatvātsarpadarśanasya | evambhūtānyānuparaktaśuddhātmadarśanāttaddarśarnātmikāyā avidyāyā nivṛttistatastatkāryasaṃsāranivṛttirityabhiprāyaḥ | atrātmānamiti viśeṣyalābho viśeṣaṇamaryādayā | parameśvaramityeva viśeṣyapadam | viṣamatvacañcalatvabādhyabādhakarūpatvalakṣaṇaṃ jaḍagataṃ vaidharmyaṃ samatvatiṣṭhattvaparameśvaratvarūpātmaviśeṣaṇavaśādarthātprāptamanyatkaṇṭhoktamiti vivekaḥ ||27||

The Sārārthavarṣiṇī commentary by Viśvanātha

paramātmānaṃ tvevaṃ jānīyādityāha samamiti | vinaśyatsvapi deheṣu yaḥ paśyati, sa eva jñānītyarthaḥ ||27||

The Gītābhūṣaṇa commentary by Baladeva

atha prakṛtau tatsaṃyukteṣu ca jīveṣu sthitamapīśvaraṃ tebhyo viviktaṃ paśyedityāha samamiti | yastvatattvavitprasaṅgī sarveṣu sthāvarajaṅgamadehavatsu bhūteṣu jīveṣu samamekarasaṃ yathā syāttathā tiṣṭhantaṃ parameśvaraṃ vinaśyatsu tattaddehavimardena vināśaṃ gacchatsu teṣvavinaśyantaṃ tadvaikṣaṇaṃ paśyati sa eva paśyati tadyāthātmyadarśī bhavati | tathā ca vaividhyavināśadharmibhyaḥ prakṛtisaṃyogibhyo jīvebhya aikarasyāvināśadharmā pareśo vivikta iti ||27||
__________________________________________________________

Like what you read? Consider supporting this website: