Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.18

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ |
madbhakta etadvijñāya madbhāvāyopapadyate ||18||

The Subodhinī commentary by Śrīdhara

uktaṃ kṣetrādikamadhikāriphalasahitamupasaṃharati itīti | ityenaṃ kṣetraṃ mahābhūtādidhṛtyantam | tathā jñānaṃ cāmānitvāditattvajñānārthadarśanāntam | jñeyaṃ cānādimatparaṃ brahmetyādi viṣṭhitamityantam | vasiṣṭhādibhirvistareṇoktaṃ sarvamapi mayā saṅkṣepeṇoktam | etacca katham | pūrvādhyāyoktalakṣaṇo madbhakto vijñāya madbhāvāya brahmatvāyopapadyate yogyo bhavati ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

uktaṃ kṣetrādikamadhikāriṇaṃ phalaṃ ca vadannupasaṃharati itīti | iti anena pūrvoktena prakāreṇa kṣetraṃ mahābhūtādidhṛtyantaṃ, tathā jñānamamānitvādi tattvajñānārthadarśanaparyantaṃ, jñeyaṃ cānādimatparaṃ brahma viṣṭhitamityantaṃ śrutibhyaḥ smṛtibhyaścākṛṣya trayamapi mandabuddhyanugrahāya mayā saṃkṣepenoktam | etāvāneva hi sarvo vedārtho gītārthaśca | asmiṃśca pūrvādhyāyoktalakṣaṇo madbhakta evādhikārītyāha madbhakto mayi bhagavati vāsudeve paramagurau samarpitasarvātmabhāvo madekaśaraṇaḥ sa etadyathoktaṃ kṣetraṃ
jñānaṃ ca jñeyaṃ ca vijñāya vivekena viditvā madbhāvāya sarvānarthaśūnyaparamānandabhāvāya mokṣāyopapadyate mokṣaṃ prāptuṃ yogyo bhavati |

yasya deve parā bhaktiḥ yathā deve tathā gurau |
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23] iti śruteḥ |

tasmātsarvadā madekaśaraṇaḥ sannātmajñānasādhanānyeva paramapuruṣārthalipsuranuvartate tucchaviṣayabhogaspṛhāṃ hitvetyabhiprāyaḥ ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktaṃ kṣetrādikamadhikāriphalasahitamupasaṃharati itīti | kṣetraṃ mahābhūtādi dhṛtyantam | jñānamamānitvāditattvajñānārthadarśanāntam | jñeyaṃ jñānagamyaṃ ca anādītyādi dhiṣṭhitamityantam | ekameva tattvaṃ brahma bhagavatparamātmaśabdavācyaṃ ca saṅkṣepeṇoktam | madbhakto bhaktimajjñānī madbhāvāya matsāyujyāya | yadvā madbhakto mamaikāntiko dāsa etadvijñāya matprabhoretāvadaiśvaryamiti jñātvā mayi bhāvāya premṇa upapadyata upapanno bhavati ||18||

The Gītābhūṣaṇa commentary by Baladeva

uktaṃ kṣetrādikaṃ tajjñānaphalasahitamupasaṃharati iti kṣetramiti | mahābhūtāni ityādinā cetanā dhṛtirityantena kṣetrasvarūpamuktam | amānitvamityādinā tattvajñānārthadarśanamityantena jñeyasya kṣetradvayasya jñānaṃ tatsādhanamuktam | anādi matparamityādinā hṛdi sarvasya viṣṭhitamityantena jñeyaṃ kṣetrajñadvayaṃ coktaṃ mayā | etattrayaṃ vijñāya mitho vivekenāvagatya madbhāvāya matpremṇe matsvabhāvāya vāsaṃsāritvāya kalpate yogye bhavati madbhaktaḥ ||18||

__________________________________________________________

Like what you read? Consider supporting this website: