Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak |
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||4||

The Subodhinī commentary by Śrīdhara

kairvistareṇoktasyāyaṃ saṅkṣepa ityapekṣāyāmāha ṛṣibhiriti | ṛṣibhirvaśiṣṭhādibhiḥ | yogaśāstreṣu dhyānadhāraṇādiviṣayatvena virājādirūpeṇa bahudhā gītaṃ nirūpitam | vividhairvicitrairnityanaimittaikakāmyakarmādiviṣayaiḥ | chandobhirvedaiḥ | nānāyajanīyadevatādirūpeṇa bahudhā gītam | brahmaṇaḥ sūtraiḥ padaiśca | brahma sūtryate sūcyate ebhiriti brahmasūtrāṇi | yato imāni bhūtāni jāyante [TaittU 3.1.1] ityādīni taṭasthalakṣaṇaparāṇyupaniṣadvākyāni | tathā ca brahma padyate gamyate sākṣājjñāyata ebhiriti padāni svarūpalakṣaṇaparāṇi satyaṃ jñānamanantaṃ
brahma ityādīni | taiśca bahudhā gītam | kiṃ ca hetumadbhiḥ sadeva saumyedamagra āsītkathamasataḥ sajjāyeta [Chā 6.2.1] iti | tathā ko hyevānyātkaḥ prāṇyātyadeṣa ākāśa ānando na syāteṣa hyevānandayati [TaittU 2.7.1] ityādi yuktimadbhiḥ | anyādapānaceṣṭāṃ kaḥ kuryāt | prāṇyātprāṇavyāpāraṃ kaḥ kuryātiti śrutipadayorarthaḥ | viniścitairupakramopasaṃhāraikavākyatayā'sandigdhārthapratipādakairityarthaḥ | tadevametairvistareṇoktaṃ duḥsaṅgrahaṃ saṅkṣepatastubhyaṃ kathayiṣyāmi | tacchṛṇvityarthaḥ | yadvā athāto brahmajijñāsā [Vs. 1.1.1] ityādīni brahmasūtrāṇi
gṛhyante | tānyeva brahma padyate niścīyate ebhiriti padāni | tairhetumadbhiḥ īkṣaternāśabdam [Vs. 1.1.5], ānandamayo'bhyāsāt[Vs 1.1.13] ityādibhiryuktimadbhirviniścitairityarthaḥ | śeṣaṃ samānam ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

kairvistareṇoktasyāyaṃ saṃkṣepa ityapekṣāyāṃ śrotṛbuddhiprarocanārthaṃ stuvannāha ṛṣibhiriti | ṛṣibhirvasiṣṭhādibhiryogaśāstreṣu dhāraṇādhyānaviṣayatvena bahudhā gītaṃ nirūpitam | etena yogaśāstrapratipādyatvamuktam | vividhairnityanaimittikakāmyakarmādiviṣayaiśchandobhirṛgādimantrairbrāhmaṇaiśca pṛthagvivekato gītam | etena karmakāṇḍapratipādyatvamuktam | brahmasūtrapadaiśca brahma sūtryate sūcyate kiṃcidvyavadhānena pratipādyata ebhiriti brahmasūtrāṇi yato imāni bhūtāni jāyante | yena jātāni jīvanti | yatprayantyabhisaṃviśanti | [TaittU 3.1.1] ityādīni taṭasthalakṣaṇaparāṇyupaniṣadvākyāni
tathā padyate brahma sākṣātpratipādyata ebhiriti padāni svarūpalakṣaṇaparāṇi satyaṃ jñānamanantaṃ brahma ityādīni tairbrahmasūtraiḥ padaiśca | hetumadbhiḥ sadeva saumyedamagra āsīd.. ekamevādvitīyam [Chā 6.2.1] ityupakramya taddhaika āhurasadevedamagra āsīdekamevādvitīyaṃ tasmādasataḥ sajjāyate iti nāstikamatamupanyasya kutastu khalu somyaivaṃ syāditi hovāca kathamasataḥ sajjāyate ityādiyuktīḥ pratipādayadbhirviniścitairupakramopasaṃhāraikavākyatayā sandehaśūnyārthapratipādakairbahudhā gītaṃ ca | etena jñānakāṇḍapratipādyatvamuktam | evametairativastareṇoktaṃ kṣetrakṣetrajñayāthātmyaṃ saṃkṣepeṇa
tubhyaṃ kathayiṣyāmi tacchṛṇvityarthaḥ | athavā brahmasūtrāṇi tāni padāni ceti karmadhārayaḥ | tatra vidyāsūtrāṇi ātmetyevopāsīta ityādīni avidyāsūtrāṇi na sa veda yathā paśuḥ ityādīni tairgītamiti ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

kairvistareṇoktasyāyaṃ saṅkṣepa ityapekṣāyāmāha ṛṣibhirvaśiṣṭhādibhiryogaśāstreṣu | chandobhirvedaiḥ | brahmasūtrāṇi athāto brahmajijñāsā [Vs. 1.1.1] ityādīni tānyeva sūtrāṇi | brahma padyate jñāyate ebhiriti tāni | tathā taiḥ kīdṛśairhetumadbhiḥ | īkṣaternāśabdam [Vs. 1.1.5], ānandamayo'bhyāsāt[Vs. 1.1.13] iti yuktimadbhirviniścitairviśeṣato niścitārthaiḥ |

The Gītābhūṣaṇa commentary by Baladeva

idaṃ kṣetrakṣetrajñayāthātmyaṃ kairvistareṇoktaṃ yatsamāsena brūṣa ityapekṣāyāmāha ṛṣibhiriti | ṛṣibhiḥ parāśarādibhiretatkṣetrādisvarūpaṃ bahudhā gītam

ahaṃ tvaṃ ca tathānye bhūtairuhyāma pārthiva |
guṇapravāhapatito bhūtavargo'pi yātyayam ||
karmavaśyā guṇā hyete sattvādyāḥ pṛthivīpate |
avidyāsañcitaṃ karma taccāśeṣeṣu jantuṣu ||
ātmā śuddho'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ |
pravṛddhyapacayau nāsya ekasyākhilajantuṣu || [ViP 2.13.69]

ityādibhiḥ | tathā chandobhirvedairvividhairsarvairbahudhā tadgītaṃ yajuḥśākhāyāṃ tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ [TaittU 2.1.3] ityādinā brahma pucchaṃ pratiṣṭhā [TaittU 2.5.1] ityantenānnamayaprāṇamayamanomayavijñānamayānandamayāḥ pañca puruṣāḥ paṭhitāsteṣvannamayāditrayaṃ jaḍaṃ kṣetrasvarūpaṃ, tato bhinno vijñānamayo jīvastasya bhokteti jīvakṣetrajñasvarūpam | tasmācca bhinnaḥ sarvāntara ānandamaya itīśvarakṣetrajñasvarūpamuktam | evaṃ vedāntareṣu mṛgyam | brahmasūtrarūpaiḥ padairvākyaiśca tadyāthātmyaṃ
gītam | teṣu na viyadaśruteḥ [Vs. 2.3.1] ityādinā kṣetrasvarūpaṃ, nātmā śruteḥ [Vs. 2.3.18] ityādinā jīvasvarūpaṃ, parāttu tacchruteḥ [Vs. 2.3.39] ityādineśvarasvarūpam | sphuṭamanyat ||
__________________________________________________________

Like what you read? Consider supporting this website: