Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat |
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||3||

The Subodhinī commentary by Śrīdhara

tatra yadyapi caturviṃśatyā bhedairbhinnā prakṛtiḥ kṣetramityābhipretaṃ tathāpi deharūpeṇa pariṇatāyāmeva tasyāmahaṃbhāvena avivekaḥ sphuṭa iti | tadvivekārthamidaṃ śarīraṃ kṣetramityādyuktam | tadetatprapañcayiṣyan pratijānīte taditi | yaduktaṃ mayā kṣetraṃ tatkṣetraṃ yatsvarūpato jaḍaṃ dṛśyādisvabhāvām | yādṛgyādṛśaṃ ca icchādidharmakam | yadvikāri yairindriyādivikārairyuktam | yataśca prakṛtipuruṣasaṃyogādbhavati | yaditi yaiḥ prakāraiḥ sthāvarajaṅgamādibhedaiḥ, bhinnamityarthaḥ | sa ca kṣetrajño yatsvarūpo
yatprabhāvaśca acintyaiśvaryayogena yaiḥ prabhāvaiḥ sampannaḥ taṃ sarvaṃ saṅkṣepeto mattaḥ śṛṇu ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

saṃkṣepeṇoktamarthaṃ vivarītumārabhate tatkṣetramiti | tadidaṃ śarīramiti prāguktaṃ jaḍavargarūpaṃ kṣetraṃ yacca svarūpeṇa jaḍadṛśyaparicchinnādisvabhāvaṃ yādṛkcecchādidharmakaṃ yadvikāri yairindriyādivikārairyuktam | yataśca kāraṇādyatkāryamutpadyata iti śeṣaḥ | athavā yataḥ prakṛtipuruṣasaṃyogādbhavati | yaditi yaiḥ sthāvarajaṅgamādibhedairbhinnamityarthaḥ | atrāniyamena cakāraprayogātsarvasamuccayo draṣṭavyaḥ | sa ca kṣetrajñayoryaḥ svarūpataḥ svaprakāśacaitanyānandasvabhāvaḥ | yatprabhāvaś
ca ye prabhāvā upādhikṛtāḥ śaktayo yasya tatkṣetrakṣetrajñayāthātmyaṃ sarvaviśeṣaṇaviśiṣṭaṃ samāsena saṃkṣepeṇa me mama vacanācchṛṇu | śrutvāvadhārayetyarthaḥ ||13.3||

The Sārārthavarṣiṇī commentary by Viśvanātha

saṅkṣepeṇoktamarthaṃ vivaritumārabhate tatkṣetraṃ śarīraṃ yacca mahābhūtaprāṇendriyādisaṅghātarūpam | yādṛkyādṛśecchādidharmakam | yadvikāri vairipriyādivikārairyuktam | yataśca prakṛtipuruṣasaṃyogādudbhūtam | yaditi yaiḥ sthāvarajaṅgamādibhedairbhinnamityarthaḥ | sa kṣetrajño jīvātmā paramātmā ca | yattaditi napuṃsakamanapuṃsakennaikavacceti ekaśeṣaḥ | samāsena saṅkṣepeṇa ||3||

The Gītābhūṣaṇa commentary by Baladeva

saṅkṣepeṇoktamarthaṃ viśadayitumāha taditi | tatkṣetraṃ śarīraṃ yacca yaddravyaṃ yādṛkyadāśrayabhūtaṃ yadvikāri yairvikārairupetam | yataśca hetorudbhūtaṃ yatprayojanakaṃ ca | yaditi yatsvarūpam | sa ca kṣetrajño jīvalakṣaṇaḥ pareśalakṣaṇaśca yo yatsvarūpo yaprabhāvo yacchaktikaśca | napuṃsakamanapuṃsakenaikavcāsyānyatrasyāmiti sūtrāt ||3||

__________________________________________________________

Like what you read? Consider supporting this website: