Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 12.18-19

samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ |
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||18||
tulyanindāstutirmaunī saṃtuṣṭo yena kenacit |
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ||19||

The Subodhinī commentary by Śrīdhara

kiṃ ca sama iti | śatrau ca mitre ca sama ekarūpaḥ | mānāpamānayorapi tathā sama eva | harṣaviṣādaśūnya ityarthaḥ | śītoṣṇayoḥ sukhaduḥkhayośca samaḥ | saṅgavivarjitaḥ kvacidapyanāsaktaḥ ||18||

kiṃ ca tulyanindāstutiriti | tulyā nindāstutiśca yasya saḥ | maunī saṃyatavāk | yena kenacityathālabdhena saṃtuṣṭaḥ | aniketo niyatāvāsaśūnyaḥ | sthiramatirvyavasthitacittaḥ | evaṃbhūto bhaktimān yaḥ sa naro mama priyaḥ ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca sama iti | pūrvasyaiva prapañcaḥ | saṅgavivarjitaścetanācetanasarvaviṣayaśobhanādhyāsarahitaḥ | sarvadā harṣaviṣādaśūnya ityarthaḥ | spaṣṭam ||18||

kiṃ ca tulyanindāstutiriti | nindā doṣakathanam | stutirguṇakathanam | te duḥkhasukhājanakatayā tulye yasya sa tathā | maunī saṃyatavāk | nanu śarīrayātrānirvāhāya vāgvyāpāro'pekṣita eva netyāha saṃtuṣṭo nivṛttaspṛhaḥ | kiṃ ca aniketo niyatanivāsarahitaḥ | sthirā paramārthavastuviṣayā matiryasya sa sthiramatiḥ | īdṛśo yo bhaktimān sa me priyo naraḥ | atra punaḥ punarbhakterupādānaṃ bhaktirevāpavargasya puṣkalaṃ kāraṇamiti draḍhayitum ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

aniketaḥ prākṛtasvāspadāsaktiśūnyaḥ ||1819||

The Gītābhūṣaṇa commentary by Baladeva

samaḥ śatrau ceti sphuṭārthaḥ | saṅgavarjitaḥ kusaṅgaśūnyaḥ | tulyeti nindayā duḥkhaṃ stutyā sukhaṃ ca yo na vindati | maunī yatavāksveṣṭamananaśīlo | yena kenacidadṛṣṭākṛṣṭena rukṣeṇa snigdhena vānnādinā santuṣṭaḥ | aniketo niyatanivāsarahito niketamohaśūnyo | sthiramatirniścitajñānaḥ | eṣvadveṣṭetyādiṣu saptasu yeṣu guṇānāṃ punarapyabhidhānaṃ tatteṣāmatidaurlabhyajñāpanārthamityadoṣaḥ | sanniṣṭhādīnāṃ trividhānāṃ bhaktānāṃ sambhūya sthitā ete'dveṣṭṛtvādayo
dharmā yathāsambhavatāratamyenaiva sudhībhiḥ saṅgamanīyāḥ ||1819||

__________________________________________________________

Like what you read? Consider supporting this website: