Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mayyeva mana ādhatsva mayi buddhiṃ niveśaya |
nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ||8||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmātmayyeveti | mayyeva saṅkalpavikalpātmakaṃ mana ādhatsva sthirīkuru | buddhimapi vyavasāyātmikāṃ mayyeva niveśaya | evaṃ kurvanmatprasādena labdhajñānaḥ sanata ata ūrdhvaṃ dehānte mayyeva nivasiṣyasi nivatsyasi | yadātmanā vāsaṃ kariṣyasi | nātra saṃśayaḥ | yathā ca śrutiḥ dehānte devaḥ paraṃ brahmā tārakaṃ vyacaṣṭe iti ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevamiyatā prabandhena saguṇopāsanāṃ stutvedānīṃ vidhatte mayyeveti | mayyeva saguṇe brahmaṇi manaḥ saṅkalpavikalpātmakamādhatsva sthāpaya sarvā manovṛttīrmadviṣayā eva kuru | evakārānuṣaṅgena mayyeva buddhimadhyavasāyalakṣaṇāṃ niveśaya | sarvā buddhivṛttīrmadviṣayā eva kuru, viṣayāntaraparityāgena sarvadā māṃ cintayetyarthaḥ | tataḥ kiṃ syādityata āha nivasiṣyasi nivatsyasi labdhajñānaḥ sanmadātmanā mayyeva śuddha ata ūrdhvametaddehānte na saṃśayo nātra pratibandhaśaṅkā kartavyetyarthaḥ | eva ata ūrdhvamityatra sandhyabhāvaḥ ślokapūraṇārthaḥ ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

yasmānmadbhaktireva śreṣṭhā tasmāttvaṃ bhaktimeva kurviti tāmupadiśati mayyeveti tribhiḥ | evakāreṇa nirviśeṣavyāvṛttiḥ | mayi śyāmasundare pītāmbare vanamālini mana ādhatsva matsmaraṇaṃ kurvityarthaḥ | tathā buddhiṃ vivekavatīṃ niveśaya manmananaṃ kurvityarthaḥ | tacca mananaṃ dhyānapratipādakaśāstravākyānuśīlanam | tataśca mayyeva nivasiṣyasīti chāndasam | matsamīpa eva nivāsaṃ prāpnoṣītyarthaḥ ||8||

The Gītābhūṣaṇa commentary by Baladeva

yasmādevaṃ tasmāttvaṃ mayyeva na tu svātmani mana ādhatsva samāhitaṃ kuru | buddhiṃ mayi niveśayārpaya | evaṃ kurvāṇastvaṃ mayyeva mama kṛṣṇasya sannidhāveva nivatsyasi, na tu saniṣṭhavatsargādikamanubhavannaiśvaryapradhānaṃ māṃ prāpsyasītyarthaḥ ||8||

__________________________________________________________

Like what you read? Consider supporting this website: