Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.32

śrībhagavānuvāca
kālo'smi lokakṣayakṛtpravṛddho
lokān samāhartumiha pravṛttaḥ |
ṛte'pi tvā na bhaviṣyanti sarve
ye'vasthitāḥ pratyanīkeṣu yodhāḥ ||32||

The Subodhinī commentary by Śrīdhara

evaṃ prārthitaḥ san bhagavānuvāca kāla iti tribhiḥ | lokānāṃ kṣayakartā pravṛddho'tyutkaṭaḥ kālo'smi | lokān prāṇinaḥ saṃhartumiha loke pravṛtto'smi | ata ṛte'pi tvāṃ hantāraṃ vināpi na bhaviṣyanti na jīviṣyanti | yadyapi tvayā na hantavyā ete tathāpi mayā kālātmanā grastāḥ santo mariṣyantyeva | ke te ? pratyanīkeṣu anīkāni anīkāni prati | bhīṣmadroṇādīnāṃ sarvāsu senāsu ye yodhāro'vasthitāste sarve'pi ||32||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamarjunena prārthito yaḥ svayaṃ yadarthā ca svapravṛttistatsarvaṃ tribhirślokaiḥ kālo'smīti | kālaḥ kriyāśaktyupahitaḥ sarvasya saṃhartā parameśvaro'smi bhavāmīdānīṃ pravṛddho vṛddhiṃ gataḥ | yadarthaṃ pravṛttastacchṛṇu lokān samāhartuṃ bhakṣayituṃ pravṛtto'hamihāsmin kāle | matpravṛttiṃ vinā kathamevaṃ syāditi cennetyāha | ṛte'pi tvā tvāmarjunaṃ yoddhāraṃ vināpi tvadvyāpāraṃ vināpi madvyāpāreṇaiva na bhaviṣyanti vinaṅkṣyanti sarve bhīṣmadroṇakarṇaprabhṛtayo yoddhumanarhatvena sambhāvitā anye'pi ye'vasthitāḥ pratyanīkeṣu
pratipakṣasainyeṣu yodhā yodhāraḥ sarve'pi mayā hatatvādeva na bhaviṣyanti | tatra tava vyāpāro'kiṃcitkara ityarthaḥ ||32||

The Gītābhūṣaṇa commentary by Baladeva

evamarthito bhagavānuvāca kālo'smīti | pravṛddho vyāpī |

yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ |
mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ || [KaṭhU 1.2.25]

iti śrutyā yaḥ kīrtyate sa kālo'hamityarthaḥ | iha samaye lokān duryodhanādīn samāhartuṃ grasituṃ pravṛttaṃ māṃ matpravṛttiphalaṃ ca jānīhi | tvāmapi yudhiṣṭhirādīṃśca ṛte sarve na bhaviṣyanti na jīviṣyanti | yadvā, nanu raṇānnivṛtte mayi teṣāṃ kathaṃ kṣayaḥ syāditi cettatrāha ṛte'pīti | tvāṃ yodhāramṛte tvadyuddhavyāpāraṃ vināpi sarve na bhaviṣyanti mariṣyantyeva kālātmanā mayā teṣāṃ āyurharaṇāt | ke te sarve ityāha pratyanīkeṣu paramparayorye bhīṣmādayo'vasthitāḥ | yuddhānnivṛttasya tava tu svadharmacyutireva bhavediti
||32||

__________________________________________________________

Like what you read? Consider supporting this website: