Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.31

ākhyāhi me ko bhavānugrarūpo
namo'stu te devavara prasīda |
vijñātumicchāmi bhavantamādyaṃ
na hi prajānāmi tava pravṛttim ||31||

The Subodhinī commentary by Śrīdhara

yata evaṃ tasmādākhyāhīti | bhavānugrarūpaḥ kaḥ ? ityākhyāhi ākhyāhi kathaya | te tubhyaṃ namo'stu | he devavara prasīda prasanno bhava | bhavantamādyaṃ puruṣaṃ viśeṣeṇa jñātumicchāmi | yatastava pravṛttiṃ ceṣṭāṃ kimarthamevaṃ pravṛtto'sīti na jānāmi | evaṃ bhūtasya tava pravṛttiṃ vārtāmapi na jānāmīti ||31||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevaṃ tasmādākhyāhīti | evamugrarūpaḥ krūrākāraḥ ko bhavānityākhyāhi kathaya me mahyamatyantānugrāhyāya | ataeva namo'stu te tubhyaṃ sarvagurave he devavara prasīda prasādaṃ krauryatyāgaṃ kuru | vijñātuṃ viśeṣeṇa jñātumicchāmi bhavantamādyaṃ sarvakāraṇaṃ, na hi yasmāttava sakhāpi san prajānāmi tava pravṛttiṃ ceṣṭām ||31||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ viśvarūpaṃ vyañjitakālaśaktiṃ bhagavantamupavarṇya tattattvavidapyarjunaḥ svajñānadārḍhyāya pṛcchati ākhyāhīti | darśayātmānamavyayamiti sahasraśīrṣādilakṣaṇamaiśvaraṃ rūpaṃ darśayitumarthitena bhagavatā tadrūpaṃ pradarśya tasya punaratighorā saṃhartṛtā pradarśyate | tatrograrūpo bhavān ka ityākhyāhi kathaya | he devavara ! te namo'stu | prasīda tyajograrūpatām | ādyaṃ bhavantamahaṃ viśeṣeṇa jñātumicchāmi | tava pravṛttiṃ ceṣṭāṃ ca na hi prajānāmi | kimarthamevaṃ pravṛtto'sīti tatprayojanaṃ cākhyāhīti ||31||

__________________________________________________________

Like what you read? Consider supporting this website: