Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.35

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham |
māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ ||35||

The Subodhinī commentary by Śrīdhara

bṛhatsāmeti | tvāmiddhi havāmahe [Rv 6.46.1] ityasyāmṛci gīyamānaṃ bṛhatsāma | tena cendraṃ sarveśvaratvena sthūyata iti śraiṣṭhyam | chandaviśiṣṭānāṃ mantrāṇāṃ madhye gāyatrī mantro'ham | dvijatvāpādakatvena somāharaṇe ca śreṣṭhatvāt | kusumākaro vasantaḥ ||35||

The Gūḍhārthadīpikā commentary by Madhusūdana

vedānāṃ sāmavedo'smītyuktaṃ tatrāyamanyo viśeṣaḥ sāmnāmṛgakṣarārūḍhānāṃ gītiviśeṣāṇāṃ madhye tvāmiddhi havāmaha [Rv 6.46.1] ityasyāmṛci gītiviśeṣo bṛhatsāma | taccātirātre pṛṣṭhastotraṃ sarveśvaratvenendrastutirūpamanyataḥ śreṣṭhatvādaham | chandasāṃ niyatākṣarapādatvarūpacchandoviśiṣṭānāmṛcāṃ madhye dvijāterdvitīyajanmahetutvena prātaḥsavanādisavanatrayavyāpitvena tirṣṭubhjagatībhyāṃ somāharaṇārthaṃ gatābhyāṃ somo na labdho'kṣarāṇi ca hāritāni jagatyā trīṇi triṣṭubhaikamiti catvāri
tairakṣaraiḥ saha somasyāharaṇena ca sarvaśreṣṭhā gāyatryṛgaham | caturakṣarāṇi ha agre chandāṃsyāsutato jagatī somamacchātpatsā trīṇyakṣarāṇi hitvā jagāṃ tatastriṣṭupsomamacchāpatatsaikamakṣaraṃ hitvāpatattato gāyatrī somamacchāpatatsā tāni cākṣarāṇi harantyāgacchatsomaṃ ca tasmādaṣṭākṣarā gāyatrī ityupakramya tadāhurgāyatrāṇi vai sarvāṇi savanāni gāyatrī hyevaitadupasṛjamānaiḥ iti śatapathaśruteḥ | gāyatrī idaṃ sarvaṃ bhūtamityādichāndogyaśruteśca |

māsānāṃ dvādaśānāṃ madhye'bhinivaśālivāstūkaśākādiśālī śīrtātapaśūnyatvena ca sukhaheturmārgaśīrṣo'ham | ṛtūnāṃ ṣaṇṇāṃ madhye kusumākaraḥ sarvasugandhikusumānāmākaro'tiramaṇīyo vasantaḥ | vasante brāhmaṇamupanayīta | vasante brāhmaṇo'gnīnādadhīta | vasante vasante jyotiṣā yajeta | tadvai vasanta evābhyārabheta | vasanto vai brāhamasya rtuḥ | ityādiśāstraprasiddho'hamasmi ||35||

The Sārārthavarṣiṇī commentary by Viśvanātha

vedānāṃ sāmavedo'smītyuktam | tatra sāmnāmapi madhye bṛhatsāma tvāmiddhi havāmahe [Rv 6.46.1] ityasyāmṛci vigīyamānaṃ bṛhatsāma | chandasāṃ madhye gāyatrī nāma chandaḥ | kusumākaro vasantaḥ ||35||

The Gītābhūṣaṇa commentary by Baladeva

vedānāṃ sāmavedo'smītyuktaṃ prāk | tatrānyaṃ viśeṣamāha bṛhaditi | sāmnāmṛgakṣararūḍhānāṃ gītiviśeṣāṇāṃ madhye tvāmiddhi havāmahe [Rv 6.46.1] ityasyāmṛci gītiṃ viśeṣo bṛhatsāma taccātirātre pṛṣṭhastotraṃ sarveśvaratvendrastutirūpamanyasāmotkṛṣṭatvādaham | chandasāṃ niyatākṣarapādatvarūpacchandoviśiṣṭānāmṛcāṃ madhye gāyatrī ṛgahaṃ dvijāterdvitīyajanmahetutvena tasyāḥ śraiṣṭhyāt | gāyatrī idaṃ sarvaṃ bhūtaṃ yadidaṃ kiṃ ca iti brahmāvatāratvaśravaṇācca | mārgaśīrṣo
'hamityabhinavadhānāydisampattyā tasyānyebhyaḥ śraiṣṭhyāt | kusumākaro vasanto'hamiti śītātapābhāvena vividhasugandhipuṣpamayatvena madutsavahetutvena ca tasyānyebhyaḥ śraiṣṭhyāt ||35||

__________________________________________________________

Like what you read? Consider supporting this website: