Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.34

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām |
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||34||

The Subodhinī commentary by Śrīdhara

mṛtyuriti | saṃhārakānāṃ madhye sarvaharo mṛtyuraham | bhaviṣyatāṃ bhāvikalyāṇānāṃ prāṇināmudbhavo'bhudayo'ham | nārīṇāṃ madhye kīrtyādyāḥ spatadevatārūpāḥ striyo'ham | yāsāmābhāsamātrayogena prāṇinaḥ ślāghyā bhavanti tāḥ kīrtyādyāḥ striyo madvibhūtayaḥ ||34||

The Gūḍhārthadīpikā commentary by Madhusūdana

saṃhārakāriṇāṃ madhye sarvaharaḥ sarvasaṃhārakārī mṛtyuraham | bhaviṣyatāṃ bhāvikalyāṇānāṃ ya udbhava utkarṣaḥ sa cāhameva | nārīṇāṃ madhye kīrtiḥ śrīrvāksmṛtirmedhā dhṛtiḥ kṣameti ca sapta dharmapatnyo'hameva | tatra kīrtirdhārmikatvanimittā praśastatvena nānādigdeśīyalokajñānaviṣayatārūpā khyātiḥ | śrīrdharmārthakāmasampatśarīraśobhā kāntirvā | vāksarasvatī sarvasyārthasya prakāśikā saṃskṛtā vāṇī | cakārānmūrtyādayo'pi dharmapatnyo gṛhyante | smṛtiścirānubhūtārthasmaraṇaśaktiḥ | aneikagranthārthadhāraṇāśaktirmedhā | dhṛtiravasāde'pi śarīrendriyasaṃghātottambhanaśaktiḥ
| ucchṛṅkhalapravṛttikāraṇena cāpalaprāptau tannivartanaśaktirvā | kṣamā harṣaviṣādayoravikṛtacittatā | yāsāmābhāsamātrasambandhenāpi janaḥ sarvalokādaraṇīyo bhavati tāsāṃ sarvastrīṣūttamatvamatiprasiddhameva ||34||

The Sārārthavarṣiṇī commentary by Viśvanātha

prātikṣaṇikānāṃ mṛtyūnāṃ madhye sarvaharaḥ sarvasmṛtiharo mṛtyurahaṃ yaduktaṃ mṛtyuratyantavismṛtiḥ iti | bhaviṣyatāṃ bhāvināṃ prāṇivikārāṇāṃ madhye udbhavaḥ prathamavikāro jagmāham | nārīṇāṃ madhye kīrtiḥ khyātiḥ | śrīḥ kāntiḥ vāksaṃsmṛtā vāṇīti tisrastathā smṛtyādayaścatasraḥ cakārātmūrtyādayaścānyā dharmapatnyaścāham ||34||

The Gītābhūṣaṇa commentary by Baladeva

prātikṣaṇikānāṃ mṛtyūnāṃ madhye sarvasmṛtiharo mṛtyuraham | bhaviṣyatāṃ bhāvināṃ prāṇivikārāṇāmudbhavo janmākhyaḥ prathamavikāro'ham | nārīṇāṃ madhye kīrtyādayaḥ sapta madvibhūtayaḥ | daivatā hyetāḥ | yāsāmābhāsenāpi narāḥ ślāghyā bhavanti | tatra kīrtirdhārmikatvādisādguṇyakhyātiḥ | śrīstrivargasampatkāyadyutirvā | vāksarvārthavyañjakā saṃskṛtabhāṣā | smṛtiranubhūtārthasmaraṇaśaktiḥ | medhā bahuśāstrārthāvadhāraṇaśaktiḥ | dhṛtiścāpalyaprāptau tannivartanaśaktiḥ | kṣamā harṣe viṣāde ca prāpte nirvikāracittatā ||34||

__________________________________________________________

Like what you read? Consider supporting this website: