Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.21

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān |
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ||21||

The Subodhinī commentary by Śrīdhara

idānīṃ vibhūtīḥ kathayati ādityānāmityādinā yāvadadhyāyasamāptiḥ | ādityānāṃ dvādaśānāṃ madhye viṣṇurnāmādityo'ham | jyotiṣāṃ prakāśakānāṃ madhye'ṃśumān viśvavyāpiraśmiyukto raviḥ sūryo'ham | marutāṃ devaviśeṣāṇāṃ madhye marīcināmāhamasmi | yadvā sapta marudgaṇā vāyavaḥ | teṣāṃ madhya iti | te ca avahaḥ pravaho vivahaḥ parāvaha udvahaḥ saṃvaha parivaha iti spata marudgaṇāḥ | nakṣatrāṇāṃ madhye candro'ham ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

etadaśaktena bāhyāni dhyānāni kāryāṇītyāha yāvadadhyāyasamāptiḥ | ādityānāṃ dvādaśānāṃ madhye viṣṇurvisṇunāmādityo'haṃ vāmanāvatāro | jyotiṣāṃ prakāśakānāṃ madhye'haṃ ravirṃśumān viśvavyāpī prakāśakaḥ | marutāṃ saptasaptakānāṃ madhye marīcināmāhaṃ nakṣatrāṇāmadhipatirahaṃ śaśī candramāḥ | nirdhāraṇe ṣaṣṭhī | atra prāyeṇa nirdhāraṇe ṣaṣṭhī | kvacitsambandhe'pi yathā bhūtānāmasmi cetanetyādau | vāmanarāmādayaścāvatārāḥ sarvaiśvaryaśālino'pyanena rūpeṇa dhyānavivakṣayā vibhūtiṣu paṭhyante | vṛṣṇīnāṃ
vāsudevo'smīti tena rūpeṇa dhyānavivakṣayā savasyāpi svavibhūtimadhye pāṭhavat | ataḥ paraṃ ca prāyeṇāyamadhyāyaḥ spaṣṭārtha iti kvacitkvacidvyākhyāsyāmaḥ ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

atha nirdhāraṇaṣaṣṭhyā kvacitsambandhaṣaṣṭhyā ca vibhutīrāha yāvadadhyāyasamāptiḥ | ādityānāṃ dvādaśānāṃ madhye viṣṇurahamiti tannāmā sūryo madvibhūtirityarthaḥ | evaṃ sarvatra prakāśakānāṃ jyotiṣāṃ madhye aṃśumānmahākiraṇamālī raviraham | marīciḥ pavanaviśeṣaḥ ||21||

The Gītābhūṣaṇa commentary by Baladeva

ādityānāṃ dvādaśānāṃ madhye viṣṇurvāmano'ham | jyotiṣāṃ prakāśānāṃ madhye'ṃśumān viśvavyāpiraśmī raviraham | marutāmūnapañcāśatsaṅkhyakānāṃ madhye marīciraham | nakṣatrāṇāmadhipatiḥ śaśī sudhāvarṣī candro'ham | atra nirdhāraṇe ṣaṣṭhī prāyeṇa kvacitsambandhe'pīti bodhyam ||21||

__________________________________________________________

Like what you read? Consider supporting this website: