Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.19

śrībhagavānuvāca
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||19||

The Subodhinī commentary by Śrīdhara

evaṃ prārthitaḥ san bhagavānuvāca hanteti | hantetyanukampya sambodhanam | divyā madvibhūtayastāḥ prādhānyena te tubhyaṃ kathayiṣyāmi yato'vāntarasya vibhūtivistarasya madīyasyānto nāsti | ataḥ pradhānabhūtāḥ katicidvarṇayiṣyāmi ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

atrottaram | hantetyanumatau | yattvayā prārthitaṃ tatkariṣyāmi vyākulo bhūrityarjunaṃ samāśvāsya tadeva kartumārabhate | kathayiṣyāmi prādhānyatastā vibhūtīryā divyā hi prasiddhā ātmano mamāsādhāraṇā vibhūtayo he kuruśreṣṭha ! vistareṇa tu kathanamaśakyaṃ, yato nāstyantyo vistarasya me vibhūtīnām | ataḥ pradhānabhūtāḥ kāścideva vibhūtīrvakṣyāmītyarthaḥ ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

hantetyanukampāyāṃ prādhānyataḥ prādhānyena yatastāsāṃ vistarasyānto nāsti | vibhūtayo vibhūtīrdivyā uttamā eva na tu tṛṇeṣṭakādyāḥ | atra vibhūtiśabdena prākṛtāprākṛtavastūnyevocyate tāni sarvāṇyeva bhagavacchaktisamudbhūtatvādbhagavadrūpeṇaiva tāratamyena dhyeyatvenābhimatāni jñeyāni ||19||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ pṛṣṭaḥ śrībhagavānuvāca hanteti | hantetyanukampārthakam | divyā utkṛṣṭāḥ, na tu tṛṇeṣṭakādyāḥ | vibhūtaya iti prāgvat | prādhānyataḥ prādhānyena yatastāsāṃ vistarasyānto nāsti | iha vibhūtiśabdena niyāmakatvarūpāṇyaiśvaryāṇi bodhyāni vibhūtirbhūtiraiśvaryamityamarakoṣāt | prākṛtāprākṛtāni ca vastūni bhūtitvena varṇyāni | tāni sarvāṇi sarveśaśaktivyaṅgatvātsarveśātmnaā tāratamyena bhāvyāni | matāni yāni sākṣādīśvararūpāṇi tattvenoktāni | tāni tu tena rūpeṇa bhāvanārthānyeva, na tvanyavattacchaktyekadeśarūpāṇīti bodhyaṃ saṅgateriti ||19||

__________________________________________________________

Like what you read? Consider supporting this website: