Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.18

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam ||18||

The Subodhinī commentary by Śrīdhara

tadevaṃ bahirmukho'pi citte tatra tatra vibhūtibhedena tvaccintaiva yathā bhavettathā vistareṇa kathayatyāha vistareṇeti | ātmanastava yogaṃ sarvajñatvasarvaśaktitvādilakṣaṇaṃ yogaiśvaryaṃ vibhūtiṃ ca vistareṇa punaḥ kathaya | hi yatastava vākyamamṛtarūpaṃ śṛṇvato mama tṛptiralaṃ buddhirnāsti ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

ataḥ vistareṇeti | ātmanastava yogaṃ sarvajñatvasarvaśaktitvādilakṣaṇamaiśvaryātiśayaṃ vibhūtiṃ ca dhyānālambanaṃ vistareṇa saṃkṣepeṇa saptame navame coktamapi bhūyaḥ kathaya sarvairjanairabhyudayaniḥśreyasaprayojanaṃ yācyasa iti | he janārdana ! ato mamāpi yācñā tvayyucitaiva | uktasya punaḥ kathanaṃ kuto yācase tatrāha tṛptiralaṃpratyayenecchāvicchittirnāsti hi yasmācchṛṇvataḥ śravaṇena pibatastvadvākyamamṛtamamṛtavatpade pade svādu svādu | atra tvadvākyamityanukterapahnutyatiśayoktirūpakasaṅkaro'yaṃ mādhuryātiśayānubhavenotkaṇṭhātiśayaṃ vyanakti ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

nana ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate [Gītā 10.8] ityanenaiva sarve padārthā madvibhūtayo maduktā eva vibhūtayastathā iti matvā bhajante māmiti bhaktiyogaścokta eva | tatrāha vistareṇeti | he janārdaneti mādṛśajanānāṃ tvameva hitopadeśamādhuryeṇa lobhamutpādyārdayase yācayasīti vayaṃ kiṃ kurma iti bhāvaḥ | tvadupadeśarūpamamṛtaṃ śṛṇvataḥ śrutirasanayā svādayataḥ ||18||

The Gītābhūṣaṇa commentary by Baladeva

nanu pūrvapūrvatra ajo'pi sann [Gītā 4.6] ityādinājatvādikalyāṇaguṇayogo raso'ham [Gītā 7.8] ityādinā vibhūtayaścāsakṛtkathitāḥ, kiṃ punaḥ pṛcchasīti cettatrāha vistareṇeti | sphuṭārthaṃ padyam | janārdaneti prāgvat | tvadvākyamamṛtaṃ śṛṇvataḥ śrotrarasanayāsvādayato mama tṛptirnāsti | atra tvadvākyamityanukterapahnutiḥ | prathamātiśayoktirvā tayoḥ saṅkaro vālaṅkāraḥ ||18||

__________________________________________________________

Like what you read? Consider supporting this website: