Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram |
hetunānena kaunteya jagadviparivartate ||10||

The Subodhinī commentary by Śrīdhara

tadevopapādayati mayeti | mayādhyakṣeṇādhiṣṭhātrā nimittabhūtena prakṛtiḥ sacarācaraṃ viśvaṃ sūyate janayati | anena madadhiṣṭhānena hetunedaṃ jagadviparivartate punaḥ punarjāyate | sannidhimātreṇādhiṣṭhātṛtvātkartṛtvamudāsīnatvaṃ cāviruddhamiti bhāvaḥ ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhūtagrāmamimaṃ visṛjāmyudāsīnavadāsīnamiti ca parasparaviruddhamiti śaṅkāparihārārthaṃ punarmāyāmayatvameva prakaṭayati mayeti | mayā sarvatodṛśimātrasvarūpeṇāvikriyeṇādhyakṣeṇa niyantrā bhāsakenāvabhāsitā prakṛtistriguṇātmikā sattvāsattvādibhiranirvācyā māyā sūyata utpādayati sacarācaraṃ jaganmāyāvinādhiṣṭhiteva māyā kalpitagajaturagādikam | na tvahaṃ svakāryamāyābhāsanamantareṇa karomi vyāpārāntaram | hetunā nimittenānenādhyakṣatvena he kaunteya ! jagatsacarācaraṃ viparivartate vividhaṃ parivartate janmādivināśāntaṃ dityāderiva kartṛtvābhāvādudāsīnavadāsīnamityuktamiti na virodhaḥ | taduktam

asya dvaitendrajālasya yadupādānakāraṇam |
ajñānaṃ tadupāśritya brahma kāraṇamucyate || iti |

śrutismṛtivādāścātrārthe sahasraśa udāhāryāḥ ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu sṛṣṭyādikartustavedamaudāsīnyaṃ na pratyemītyata āha mayeti | adhyakṣeṇa mayā nimittabhūtena prakṛtiḥ sacarācaraṃ jagatsūyate | prakṛtireva jagatjanayati | mamātrādhyakṣatāmātram | yathā kasyacidambarīṣāderiva bhūpateḥ prakṛtibhireva rājyakṛtyaṃ nirvāhyate | atrodāsīnasya bhūpateḥ sattāmātramiti yathā tasya rājasiṃhāsane sattāmātreṇa vinā prakṛtibhiḥ kimapi na śakyate kartum | tathaiva mamādhiṣṭhānalakṣaṇamadhyakṣatvaṃ vinā prakṛtirapi jaḍā kimapi kartuṃ na śaknotīti bhāvaḥ | anena madadhiṣṭhānena hetunedaṃ jagatviparivartate punaḥ punar
jāyate ||10||

The Gītābhūṣaṇa commentary by Baladeva

tatpratipādayati mayeti | satyasaṅkalpena prakṛtyadhyakṣeṇa mayā sarveśvareṇa jīvapūrvapūrvakarmānuguṇatayā vīkṣitā prakṛtiḥ sacarācaraṃ jagatsūyate janayati | viṣamaguṇā satī anena jīvapūrvakarmānuguṇena madvīkṣaṇena hetunā tajjagadviparivartate punaḥ punarudbhavati | he kaunteya | śrutiścaivamāha
vikārajananīmajñāmaṣṭarūpāmajāṃ dhruvām |
dhyāyate'dhyāsitā tena tanyate preritā punaḥ |
sūyate puruṣārthaṃ ca tenaivādhiṣṭhitā jagat ||

iti sannidhimātreṇādhiṣṭhātṛtvātkartṛtvamudāsaniṃ ca na viruddham | yathā sannidhimātreṇagandhaḥ kṣobhāya jāyate ityādi smaraṇāccaitadevaṃ madadhiṣṭhātṛmātraṃ khalu prekṛterapekṣyam | madvinā kimapi kartuṃ na prabhavetna hyasati rājñaḥ siṃhāsanādhiṣṭhātṛtve tadamātyāḥ kārye prabhavaḥ ||10||

__________________________________________________________

Like what you read? Consider supporting this website: