Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate |
ekayā yātyanāvṛttimanyayāvartate punaḥ ||26||

The Subodhinī commentary by Śrīdhara

uktau mārgāvupasaṃharati śukleti | śuklārcirādigatiḥ prakāśamayatvātkṛṣṇā dhūmādigatistamomayatvāt | ete gatī mārgau jñānakarmādhikāriṇo jagataḥ śāśvate anādī saṃmate saṃsārasyānāditvāt | tayorekayā śuklayā anāvṛttiṃ mokṣaṃ yāti | anyayā kṛṣṇayā tu punarāvartate ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

uktau mārgāvupasaṃharati śuklakṛṣṇe iti | śuklārcirādigatirjñānaprakāśamayatvāt | kṛṣṇā dhūmādigatirjñānahīnatvena tamomayatvāt | te ete śuklakṛṣṇe gatī mārgau hi prasiddhe saguṇavidyākarmādhikāriṇoḥ | jagataḥ sarvasyāpi śāstrajñasya śāśvate anādī mate saṃsārasyānāditvāt | tayorekayā śuklayā yātyanāvṛttiṃ kaścit | anyayā kṛṣṇayā punarāvartate sarvo'pi ||26||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktau mārgāvupasaṃharati śuklakṛṣṇe iti | śāśvate anādī saṃmate saṃsārasyānāditvāt | ekayā śuklayā anāvṛttiṃ mokṣamanyayā kṛṣṇayā tu punaḥ punaratra jāyate ||26||

The Gītābhūṣaṇa commentary by Baladeva

uktau panthānāvupasaṃharati śukleti | arcirādirgatiḥ śuklā prakāśamayatvātdhūmādikā gatiḥ kṛṣṇā prakāśaśūnyatvāt | gatiḥ panthā ete gatā jñānakarmādhikāriṇo jagataḥ śāśvate anādī sammate tasyānāditvāt | sphuṭamanyat ||26||

__________________________________________________________

Like what you read? Consider supporting this website: