Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam |
tatra cāndramasaṃ jyotiryogī prāpya nivartate ||25||

The Subodhinī commentary by Śrīdhara

āvṛttimārgamāha dhūma iti | dhūmo dhūmābhimāninī devatā | rātryādiśabdaiśca pūrvavadeva rātrikṛṣṇapakṣadakṣiṇāyanarūpaṣaṇmāsābhimāninyastisro devatā upalakṣyante | etābhirdevatābhirupalakṣito yo mārgastatra prayātaḥ karmayogī cāndramasaṃ jyotistadupalakṣitaṃ svargalokaṃ prāpya tatreṣṭāpūrtakarmaphalaṃ bhuktvā punarāvartate | tatrāpi śrutiḥte dhūmamabhi sambhavanti dhūmādrātriṃ rātrerapakṣīyamāṇapakṣamapakṣīyamāṇapakṣādyān ṣaṇmāsān dakṣiṇāditya eti māsebhyaḥ pitṛlokaṃ pitṛlokātcandraṃ
te candraṃ prāpya annaṃ bhavanti iti | tadevaṃ nivṛttikarmasahitopāsanayā kramamuktiḥ kāmyakarmabhiśca svargabhogānantaramāvṛttiḥ | niṣiddhakarmabhistu narakabhogānāntaramāvṛttiḥ | kṣudrakarmaṇāṃ tu jantūnāmatraiva punaḥ punarjanmeti draṣṭavyam ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

devayānamārgastutyarthaṃ pitṛyānamārgamāha dhūma iti | atrāpi dhūma iti dhūmābhimāninī devatā rātririti rātryabhimāninī kṛṣṇa iti kṛṣṇapakṣābhimāninī | ṣaṇmāsā dakṣiṇāyanamiti dakṣiṇāyanābhimāninī lakṣyate etadapyanyāsāṃ śrutyuktānāmupalakṣaṇam | tathā hi śrutiḥ te dhūmamabhi sambhavanti dhūmādrātriṃ rātreraparapakṣamaparakṣīyamāṇapakṣādyān ṣaḍdakṣiṇaiti māsāṃstānanite saṃvatsaramabhiprāpnuvanti māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasameṣa somo rājā taddevānāmannaṃ
taṃ devā bhakṣayanti tasmin yāvatsaṃpātamuṣitvāthaitamevādhvyānaṃ punarnivartante iti | tatra tasmin pathi prayātāścāndramasaṃ jyotiḥ phalaṃ yogī karmayogīṣṭāpūrtadattakārī prāpya yāvatsampātamuṣitvā nivartate | sampatatyaneneti sampātaḥ karma | tasmādetasmādāvṛttimārgādanāvṛttimārgaḥ śreyānityarthaḥ ||25||

The Sārārthavarṣiṇī commentary by Viśvanātha

karmiṇāmāvṛttimārgamāha dhūma iti | dhūmābhimāninī devatā | rātryādiśabdaiśca pūrvavadeva tattadabhimāninyastisro devatā lakṣyante | etābhirdevatābhirupalakṣito yo mārgastatra prayātaḥ karmayogī cāndramasaṃ jyotistadupalakṣitaṃ svargalokaṃ prāpya karmaphalaṃ bhuktvā nivartate ||25||

The Gītābhūṣaṇa commentary by Baladeva

athāvṛttipathamāha dhūmo rātrir iti | tatrāpi pūrvavatdhūmarātrikṛṣṇapakṣaṣaṇmāsātmakadakṣiṇāyanānāmabhimānino devā lakṣyāḥ | saṃvatsarapitṛlokākāśacandramasāṃ śrutyuktānāmupalakṣaṇametat | chāndogyāḥ paṭhanti atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisambhavanti | dhūmādrātriṃ rātreraparapakṣamaparapakṣādyān ṣaḍdakṣiṇaiti māsāṃstānnaite saṃvatsaramabhiprāpnuvanti || māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasameṣa somo rājā taddevānāmannaṃ taṃ devā bhakṣayanti
| tasmin yavātsaṃpātamuṣitvāthaitamevādhvānaṃ punarnivartante (5.10.3-5) iti |

tathā ca dhūmādibhiḥ pareśanideśasthairaṣṭabhirdevaiḥ pālitena pathā kāmyakarmiṇaścandralokaṃ pāpya bhogakṣaye sati tasmātpunarnivartanta iti ||25||

__________________________________________________________

Like what you read? Consider supporting this website: