Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ |
mūḍho'yaṃ nābhijānāti loko māmajamavyayam ||25||

The Subodhinī commentary by Śrīdhara

teṣāṃ svājñāne hetumāha nāhamiti | sarvasya lokasya nāhaṃ prakāśaḥ prakaṭo na bhavāmi | kintu madbhaktānāmeva | yato yogamāyayā samāvṛtaḥ | yogo yuktirmadīyaḥ ko'pyacintyaḥ prajñāvilāsaḥ | sa eva māyāghaṭanaghaṭanāpaṭīyastvāt | tayā saṃcchannaḥ ataeva matsvarūpajñāne mūḍhaḥ sannayaṃ loko'jamavyayaṃ ca māṃ na jānātīti ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu janmakāle'pi sarvayogidhyeyaṃ śrīvaikuṇṭhasthamaiśvarameva rūpamāvirbhāvitavati samprati ca śrīvatsakaustubhavanamālākirīṭakuṇḍalādidivyopakaraṇaśālini kambukamalakaumodakīcakravaradhāricaturbhuje śrīmadvainateyavāhane nikhilasuralokasampāditarājarājeśvarābhiṣekādimahāvaibhave sarvasurāsurajetari vividhadivyalīlāvilāsaśīle sarvāvatāraśiromaṇau sākṣādvaikuṇṭhanāyake nikhilalokaduḥkhanistārāya bhuvamavatīrṇe viriñciprapañcāsambhaviniratiśayasaundaryasārasarvasvamūrtau bālalīlāvimohitavidhātari taraṇikiraṇojjvaladivyapītāmbare nirupamaśyāmasundare karadīkṛtapārijātārthaparājitapurandare bāṇayuddhavijitaśaśāṅkaśekhare samastasurāsuravijayinarakaprabhṛtimahādaiteyaprakaraprāṇaparyantasarvasvahāriṇi śrīdāmādiparamaraṅkamahāvaibhavakāriṇi
ṣoḍaśasahasradivyarūpadhāriṇyaparimeyaguṇagarimaṇi mahāmahimani nāradmārkaṇḍeyādimahāmunigaṇastute tvayi kathamavivekino'pi manuṣabuddhirjīvabuddhirvetyarjunāśaṅkāmapaninīṣurāha bhagavānnāhamiti |

ahaṃ sarvasya lokasya na prakāśaḥ svena rūpeṇa prakaṭo na bhavāmi | kintu keṣāṃcinmadbhaktānāṃ prakaṭo bhavāmītyabhiprāyaḥ | kathaṃ sarvasya lokasya na prakaṭa ityatra hetumāha yogamāyāsamāvṛtaḥ | yogo mama saṅkalpastadvaśavartinī māyā yogamāyā tathāyamabhakto jano māṃ svarūpeṇa na jānātviti saṅkalpānuvidhāyinyā māyayā samyagāvṛtaḥ satyapi jñānakāraṇe jñānaviṣayatvāyogyaḥ kṛtaḥ | ato yaduktaṃ paraṃ bhāvamajānanta iti tatra mama saṅkalpa eva kāraṇamityuktaṃ bhavati | ato mama māyayā mūḍha āvṛtajñānaḥ sannayaṃ caturvidhabhaktavilakṣaṇo lokaḥ satyapi jñānakāraṇe māmajamavyayam
anādyanantaṃ parameśvaraṃ nābhijānāti, kintu viparītadṛṣṭyā manuṣyameva kaṃcinmanyata ityarthaḥ | vidyamānaṃ vastusvarūpamāvṛṇotyavidyamānaṃ ca kiṃciddarśayatīti laukikamāyāmapi prasiddhametat ||25||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu yadi tvaṃ nityarūpaguṇalīlo'si, tadā te tathābhūtā sārvakālikī sthitiḥ kathaṃ na dṛśyate? tatrāha nāhamiti | ahaṃ sarvasya sarvadeśakālavartino janasya na prakāśo na prakaṭaḥ | yathā guṇalīlāparikaravattvena sadaiva virājamāno'pi dadācideva keṣucideva bhramāṇḍeṣu | kiṃ ca sūryo yathā sumeruśailāvaraṇavaśātsarvadā lokadṛśyo na bhavati, kintu kadācideva, tathaivāhamapi yogamāyāsamāvṛtaḥ | na ca jyotiścakravartamānānāṃ prāṇināṃ jyotiścakrastho jyotiścakramadhye sāmastyena sadaiva virājamāno'pi sūryaḥ sarvakāladeśavartijanasya na prakaṭaḥ | kintu kādācitkeṣu ca bhāratādiṣu khaṇḍeṣu vartamānasya janasyaiva tathaivāham
api |

svadhāmasu svarūpasūryo yathā sadaiva dṛśyastathaiva śrīkṛṣṇadhāmani mathurādvārakādau sthitānāmidānīntanānāṃ janānāṃ tatrasthaḥ kṛṣṇaḥ kathaṃ na dṛśyo bhavati ? ucyate yadi jyotiścakramadhye sumerurabhaviṣyattadā tadāvṛtaḥ sūryo dṛśyo nābhaviṣyat | tatra tu mathurādikṛṣṇadyumaṇidhāmani sumerusthānīyā yogamāyaiva sadā vartata ityatastadāvṛtaḥ kṛṣṇārkaḥ sadā na dṛśyate | kintu kadācideveti sarvamanavadyam | ato mūḍho loko māṃ śyāmasundarākāraṃ vasudevātmajamavyayaṃ māyikajanmādiśūnyaṃ nābhijānāti | ataeva kalyāṇaguṇavāridhiṃ māmapyantatastyaktvā mannirviśeṣsvarūpaṃ
brahmaiva upāsata iti ||25||

The Gītābhūṣaṇa commentary by Baladeva

nanu bhaktā ivābhaktāśca tvāṃ pratyakṣīkurvanti prasādādeva bhajatsvabhivyaktiriti katham ? tatrāha nāhamiti | bhaktānāmevāhaṃ nityavijñāmasukhaghano'nantakalyāṇaguṇakarmā prakāśo'bhivyakto, na tu sarveṣāmabhaktānāmapi | yadahaṃ yogamāyayā samāvṛto madvimukhavyāmohakatvayogayuktayā māyayā samācchannaparisara ityarthaḥ | yaduktaṃ māyājavanikācchannamahimne brahmaṇe namaḥ iti | māyāmūḍho'yaṃ loko'timānuṣadaivataprabhāvaṃ vidhirudrādivanditamapi māṃ nābhijānāti | kīdṛśam ? ajaṃ janmaśūnyaṃ yato'vyayamapracyutasvarūpasāmarthyasārvajñyādikamityarthaḥ ||25||

_________________________________________________________

Like what you read? Consider supporting this website: