Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ ||15||

The Subodhinī commentary by Śrīdhara

yadyevaṃ tarhi sarve tvāmeva kimiti na bhajanti ? tatrāha na māmiti | nareṣu ye'dhamāste māṃ na prapadyante na bhajanti | adhamatve hetuḥ mūḍhā vivekaśūnyāḥ | tatkutaḥ ? duṣkṛtinaḥ pāpaśīlāḥ | ato māyayāpahṛtaṃ nirastaṃ śāstrācāryopadeśābhyāṃ jātamapi jñānaṃ yeṣāṃ te tathā | ataeva dambho darpo'bhimānaśca krodhaḥ pāruṣyameva cetyādinā vakṣyamāṇamāsuraṃ bhāvaṃ svabhāvaṃ prāptāḥ santo na māṃ bhajanti ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadyevaṃ tarhi kimiti nikhilānarthamūlamāyonmūlanāya bhagavantaṃ bhavantameva sarve na pratipadyante cirasaṃcitaduritapratibandhādityāha bhagavānna māmiti | duṣkṛtino duṣkṛtena pāpena saha nityayoginaḥ | ataeva nareṣu madhye'dhamā iha sādhubhirgarhaṇīyāḥ paratra cānarthasahasrabhājaḥ | kuto duṣkṛtamanarthahetumeva sadā kurvanti yato mūḍhā idamarthasādhanamidamanarthasādhanamiti vivekaśūnyāḥ | sati pramāṇe kuto na viviñcanti yato māyayāpahṛtajñānāḥ śarīrendriyasaṃghātatādāmtyabhrāntirūpeṇa pariṇatayā māyayā pūrvoktayāpahṛtaṃ pratibaddhaṃ jñānaṃ vivekasāmarthyaṃ yeṣāṃ
te tathā | ataeva te dambho darpo'bhimānaśca krodhaḥ pāruṣyameva ca [Gītā 16.4] ityādināgre vakṣyamānamāsuraṃ bhāvaṃ hiṃsānṛtādisvabhāvamāśritā matpratipattyayogyāḥ santo na māṃ sarveśvaraṃ prapadyante na bhajante | aho daurbhāgyaṃ teṣāmityabhiprāyaḥ ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu tarhi paṇḍitā api kecitkimiti tvāṃ na prapadyante ? tatra ye paṇḍitāste māṃ prapadyanta eva | paṇḍitamānina eva na māṃ prapadyanta ityāha na māmiti | duṣkṛtino duṣṭāśca te kṛtinaḥ paṇḍitāśceti te kupaṇḍitā ityarthaḥ | te ca caturvidhāḥ | eke mūḍhāḥ paśutulyāḥ karmiṇaḥ | yaduktaṃ

nūnaṃ daivena nihatā ye cācyutakathāsudhām |
hitvā śṛṇvantyasadgāthāḥ purīṣamiva viḍbhujaḥ || [BhP 3.32.19] iti |

mukundaṃ ko vai na seveta vinā naretaraḥ iti ca |

apare narādhamāḥ kañcitkālaṃ bhaktimattvena prāptanaratvā apyante phalaprāptau na sādhanopayoga iti matvā svecchayaiva bhaktityāginaḥ | svakartṛkabhaktityāgalakṣaṇameva teṣāmadhamatvamiti bhāvaḥ | apare śāstrādhyāpanādimattve'pi māyayāpahṛtaṃ jñānameṣāṃ te vaikuṇṭhavirājinī nārāyaṇamūrtireva sārvakālikībhaktiprāpyā, na tu kṛṣṇarāmādimūrtirmānuṣīti manyamānā ityarthaḥ | yadvakṣyate avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam [Gītā 9.11] iti | te khalu māṃ prapadyamānā api na māṃ prapadyanta iti bhāvaḥ | apare āsuraṃ bhāvamāśritāḥ | asurā jarāsandhādayo madvigrahaṃ
lakṣīkṛtya śarairvidhyanti | tathaiva dṛśyatādihetumatkutarkairmadvigrahaṃ vaikuṇṭhasthamapi khaṇḍayantyeva | na tu prapadyanta ityarthaḥ ||15||

The Gītābhūṣaṇa commentary by Baladeva

nanu cettvāmeva prapannā vimucyante tarhi paṇḍitā api kecitkimiti tvāṃ na prapadyante tatrāha na māmiti | duṣṭāśca te kṛtinaḥ śāstrārthakuśalāśceti duṣkṛtinaḥ kupaṇḍitāste māṃ na prapadyante | śrutiścaivamāha

avidyāyāmantare vartamānāḥ
svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ |
dandramyamāṇāḥ pariyanti mūḍhā
andhenaiva nīyamānā yathāndhāḥ || [KaṭhU 1.2.5]

te caturvidhāḥ eke māyayā mūḍhāḥ karmajaḍā indrādivanmāmapi viṣṇuṃ karmāṅgaṃ jīvavatkarmādhīnaṃ manyamānāḥ | apare māyayā narādhamā viprādikulajanmanā narottamatāṃ prāpyāpyasatkāvyārthāsattyā pāmaratābhājaḥ | yaduktam

nūnaṃ daivena nihatā ye cācyutakathāsudhām |
hitvā śṛṇvantyasadgāthā purīṣamiva viḍbhujaḥ || [BhP 3.32.19] iti |

anye māyayāpahṛtajñānāḥ sāṅkhyādayaḥ | te hi sārvajñasārvaiśvaryasarvasraṣṭṛtvamuktidatvādi dharmaiḥ śrutisahasraprasiddhamapi māmīśvaramapalapantaḥ prakṛtimeva sarvasraṣṭrīṃ mokṣadātrīṃ ca kalpayanti | tatra tādṛśakuṭilakuyuktiśatānyudbhāvayantī māyayaiva hetuḥ | kecittu māyayaivāsuraṃ bhāvamāśritā nirviśeṣacinmātravādinaḥ | asurā yathā nikhilānandakaraṃ madvigrahaṃ śarairvidhyanti tathādṛśyatvādihetubhiste nityacaitanyātmatayā śrutiprasiddhamapi taṃ khaṇḍayantīti tatrāpi tādṛśabuddhyutpādanī māyaiva heturiti ||15||

_________________________________________________________

Like what you read? Consider supporting this website: