Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam |
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha ||11||

The Subodhinī commentary by Śrīdhara

kiṃ ca balamiti | kāmo'prāpte vastunyabhilāṣo rājasaḥ | rāgaḥ punarabhilaṣite'rthe prāpte'pi punaradhike'rthe cittarañjanātmakastṛṣṇāparaparyāyastāmasaḥ | tābhyāṃ vivarjitaṃ balavatāṃ balamahamasmi | sāttvikaṃ svadharmānuṣṭhānasāmarthyamahamityarthaḥ | dharmeṇāviruddhaḥ svadāreṣu putrotpādanamātropayogī kāmo'hamiti ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

aprāpto viṣayaḥ prāptikāraṇābhāve'pi prāpyatāmityākāraścittavṛttiviśeṣaḥ kāmaḥ | prāpto viṣayaḥ kṣayakāraṇe satyapi na kṣīyatāmityevamākāraścittavṛttiviśeṣo rañjanātmā rāgastābhyāṃ viśeṣeṇa varjitaṃ sarvathā tadakāraṇaṃ rajastamovirahitaṃ yatsvadharmānuṣṭhānāya dehendriyādidhāraṇasāmarthyaṃ sāttvikaṃ balaṃ balavatāṃ tādṛśasāttvikabalayuktānāṃ saṃsāraparāṅmukhānāṃ tadahamasmi | tadrūpe mayi balavantaḥ protā ityarthaḥ | caśabdastuśabdārtho bhinnakramaḥ | kāmarāgavivarjitam
eva balaṃ madrūpatvena dhyeyaṃ na tu saṃsāriṇāṃ kāmarāgakāraṇaṃ balamityarthaḥ |

krodhārtho rāgaśabdo vyākhyeyaḥ | dharmo dharmaśāstraṃ tenāviruddho'pratiṣiddho dharmānukūlo yo bhūteṣu prāṇiṣu kāmaḥ śāstrānumatajāyāputravittādiviṣayo'bhilāṣaḥ so'hamasmi | he bharatarṣabha ! śāstrāviruddhakāmabhūte mayi tathāvidhakāmayuktānāṃ bhūtānāṃ protatvamityarthaḥ ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

kāmaḥ svajīvikādyabhilāṣaḥ | rāgaḥ krodhastadvivarjitam | na taddvayotthitamityarthaḥ | dharmāviruddhaḥ svabhāryāyāṃ putrotpattimātropayogī ||11||

The Gītābhūṣaṇa commentary by Baladeva

kāmaḥ svajīvikādyabhilāṣaḥ | rāgastu prāpte'pyabhilaṣite'rthe punastato'pyadhike'rthe cittarañjanātmako'titṛṣṇāparanāmā, tābhyāṃ vivarjitaṃ balaṃ svadharmānuṣṭhānasāmarthyamityarthaḥ | dharmāviruddhaḥ svapatnyāṃ putrotpattimātrahetuḥ ||11||

_________________________________________________________

Like what you read? Consider supporting this website: