Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ |
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'bhijāyate ||41||

The Subodhinī commentary by Śrīdhara

tarhi kimasau prāpnotītyapekṣāyāmāha prāpyeti | puṇyakṛtāṃ puṇyakāriṇāmaśvamedhādiyājināṃ lokān prāpya tatra śāśvatīḥ samāḥ bahūn saṃvatsarānuṣitvā vāsasukhamanubhūya śucīnāṃ sadācārāṇāṃ śrīmatāṃ dhaninām | gehe sa yogabhraṣṭo'bhijāyate janma prāpnoti ||41||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ yogabhraṣṭasya śubhakṛttvena lokadvaye'pi nāśābhāve kiṃ bhavatītyucyate prāpyeti | yogamārgapravṛttaḥ sarvakarmasaṃnyāsī vedāntaśravaṇādi kurvannantarāle mriyamāṇaḥ kaścitpūrvopacitabhogavāsanāprādurbhāvādviṣayebhyaḥ spṛhayati | kaścittu vairāgyabhāvanādāḍhyānna spṛhayati | tayoḥ prathamaḥ prāpya puṇyakṛtāmaśvamedhayājināṃ lokānarcirādimārgeṇa brahmalokān | ekasminnapi bhogabhūmibhedāpekṣayā bahuvacanam | tatra coṣitvā vāsamanubhūya śāśvatīrbrahmaparimāṇenākṣāyāḥ samāḥ saṃvatsarān, tadante śucīnāṃ śuddhānāṃ śrīmatāṃ
vibhūtimatāṃ mahārājacakravartināṃ gehe kule bhogavāsanāśoṣasadbhāvādajātaśatrujanakādivadyogabhraṣṭo'bhijāyate | bhogavāsanāprābalyādbrahmalokānte sarvakarmasaṃnyāsāyogyo mahārājo bhavatītyarthaḥ ||41||

The Sārārthavarṣiṇī commentary by Viśvanātha

tarhi kāṃ gatimasau prāpnotītyata āha prāpyeti | puṇyakṛtāmaśvamedhādiyājināṃ lokāniti yogasya phalaṃ mokṣo bhogaśca bhavati | tatrāpakvayogino bhogecchāyāṃ satyāṃ yogabhraṃśe sati bhoga eva | paripakvayoginastu bhogecchāyā asambhavānmokṣa eva | kecittu paripakvayogino'pi daivādbhogecchāyāṃ satyāṃ kardamasaubharyādidṛṣṭyā bhoagamapyāhuriti | śucīnāṃ sadācārāṇāṃ śrīmatāṃ dhanikavaṇigādīnāṃ rājñāṃ ||41||

The Gītābhūṣaṇa commentary by Baladeva

aihikīṃ sukhasampattiṃ tāvadāha prāpyeti | yādṛśaviṣayaspṛhayā svadharme śithilo yogācca vicyuto'yaṃ tādṛśān viṣayānātmoddeśyakaniṣkāmasvadharmayogārambhamāhātmyena puṇyakṛtāmaśvamedhādiyājināṃ lokān pāpya bhuṅkte tān bhuñjāno yāvatībhistadbhogatṛṣṇāvinivṛttistāvatīḥ śāśvatīḥ bahvīḥ samāḥ saṃvatsarāṃsteṣu lokeṣūṣitvā sthitvā tadbhogavitṛṣṇastebhyo lokebhyaḥ śucīnāṃ saddharmaniratānāṃ yogārhāṇāṃ śrīmatāṃ dhanināṃ gehe pūrvārabdhayogamāhātmyātsa yogaśreṣṭho'bhijāyata
ityalpakālārabdhayogādbhraṣṭasya gatiriyaṃ darśitā ||41||

__________________________________________________________

Like what you read? Consider supporting this website: