Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ |
ekākī yatacittātmā nirāśīraparigrahaḥ ||10||

The Subodhinī commentary by Śrīdhara

evaṃ yogārūḍhasya lakṣaṇamuktvedānīṃ tasya sāṅgaṃ yogaṃ vidhatte yogītyādinā sa yogī paramo mata ityantena granthena yogīti | yogī yogārūḍhaḥ | ātmānaṃ manaḥ | yuñjīta samāhitaṃ kuryāt | satataṃ nirantaram | rahasyekānte sthitaḥ san | ekākī saṅgaśūnyaḥ | yataṃ saṃyataṃ cittamātmā dehaśca yasya | nirāśīrnirākāṅkṣaḥ | aparigrahaḥ parigrahaśūnyaśca ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ yogārūḍhasya lakṣaṇaṃ phalaṃ coktvā tasya sāṅgaṃ yogaṃ vidhatte yogītyādibhiḥ sa yogī paramo mata ityantaistrayoviṃśatyā ślokaiḥ | tatraivamuttamaphalaprāptaye yogīti | yogī yogārūḍha ātmānaṃ cittaṃ satataṃ nirantaraṃ yuñjīta kṣiptamūḍhavikṣiptabhūmiparityāgenaikāgranirodhabhūmibhyāṃ samāhitaṃ kuryāt | rahasi giriguhādau yogapratibandhakadurjanādivarjite deśe sthita ekākī tyaktasarvagṛhaparijanaḥ saṃnyāsī | cittamantaḥkaraṇamātmā dehaśca saṃyatau yogapratibandhakavyāpāraśūnyau yasya sa yatacittātmā | yato nirāśīrvairāgyadārḍhyena
vigatatṛṣṇaḥ | ataeva cāparigrahaḥ śāstrābhyanujñātenāpi yogapratibandhakena parigraheṇa śūnyaḥ ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

atha sāṅgaṃ yogaṃ vidhatte yogītyādinā sa yogī paramo mata ityatastena | yogī yogārūḍha ātmānaṃ mano yuñjīta samādhiyuktaṃ kuryāt ||10||

The Gītābhūṣaṇa commentary by Baladeva

atha tasya sāṅgaṃ yogamupadiśati yogītyādi trayoviṃśatyā | yogī niṣkāmakarmī | ātmānaṃ manaḥ satatamaharaharyuñjīta samādhiyuktaṃ kuryāt | rahasi nirjane niḥśabde deśe sthitaḥ | tatrāpyekākī dvitīyaśūnyastatrāpi yatacittātmā yatau yogapratikūlavyāpāravarjitau cittadehau yasya saḥ | yato nirāśīrdṛḍhavairāgyatayetaratra nispṛhaḥ | aparigraho nirāhāraḥ ||10||

__________________________________________________________

Like what you read? Consider supporting this website: