Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||17||

The Subodhinī commentary by Śrīdhara

nanu lokaprasiddhameva karma dehādivyāpārātmakam | akarma tadavyāpārātmakam | ataḥ kathamucyate kavayo'pyatra mohaṃ prāptā iti ? tatrāha karmaṇa iti | karmaṇo vihitavyāpārasyāpi tattvaṃ boddhavyamasti | na tu lokaprasiddhamātrameva | akarmaṇo'vihitavyāpārasyāpi tattvaṃ boddhavyamasti | vikarmaṇo niṣiddhavyāpārasyāpi tattvaṃ boddhavyamasti | yataḥ karmaṇo gatirgahanā | karmaṇa ityupalakṣaṇārtham | karmākarmavikarmaṇāṃ tattvaṃ durvijñeyamityarthaḥ ||17||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu sarvalokaprasiddhatvādahamevaitajjānāmi dehendriyādivyāpāraḥ karma tūṣṇīmāsanamakarmeti tatra kiṃ tvayā vaktavyamiti tatrāha karmaṇa iti | hi yasmātkarmaṇaḥ śāstravihitasyāpi tattvaṃ boddhavyamasti, vikarmaṇaśca pratiṣiddhasya, akarmaṇaśca tūṣṇīmbhāvasya | atra vākyatraye'pi tattvamasītyadhyāhāraḥ | yasmādgahanā durjñānā | karmaṇa ityupalakṣaṇaṃ karmākarmavikarmaṇām | gatistattvamityarthaḥ ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

niṣiddhācaraṇaṃ durgatiprāpakamiti tattvam | tathākarmaṇaḥ karmākaraṇasyāpi sannyāsinaḥ kīdṛśaṃ karmākaraṇaṃ śubhadamiti | anyathā niḥśreyasaṃ kathaṃ hastagataṃ syāditi bhāvaḥ | karmaṇa ityupalakṣaṇaṃ karmākarmavikarmaṇām | gatistattvam | gahanā durgamā ||17||

The Gītābhūṣaṇa commentary by Baladeva

nanu kavayo'pi mohaṃ prāpuriti cettatrāha karmaṇo hīti | karmaṇo niṣkāmasya mumukṣubhiranuṣṭhātavyasya svarūpaṃ boddhavyam | vikarmaṇo jñānaviruddhasya kāmyakarmaṇaḥ svarūpaṃ boddhavyam | akarmaṇaśca karmabhinnasya jñānasya ca svarūpaṃ boddhavyam | tattatsvarūpavidbhiḥ sārdhaṃ vicāryamityarthaḥ | karmaṇo'karmaṇaśca gatirgahanā durgamā | ataḥ kavayo'pi tatra mohitāḥ ||17||

__________________________________________________________

Like what you read? Consider supporting this website: