Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
aparaṃ bhavato janma paraṃ janma vivasvataḥ |
kathametadvijānīyāṃ tvamādau proktavāniti ||4||

The Subodhinī commentary by Śrīdhara

bhagavato vivasvantaṃ prati yogopadeśāsambhavaṃ paśyannarjuna uvāca aparamiti | aparamarvācīnaṃ tava janma | paraṃ prākkālīnaṃ vivasvato janma | tasmāttavādhunātanatvātcirantanāya vivasvate tvamādau yogaṃ proktavāniti etatkathamahaṃ jānīyāṃ jñātuṃ śaknuyām ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhagavati vāsudeve manuṣyatvenāsarvajñatvānityatvāśaṅkā mūrkhāṇāṃ tāmapanetumanuvadannarjuna āśaṅkate aparamiti | aparamalpakālīnamidānantanaṃ vasudevagṛhe bhavato janma śarīragrahaṇaṃ vihīnaṃ ca manuṣyatvāt | paraṃ bahukālīnaṃ sargādibhavamutkṛṣṭaṃ ca devatvāt, vivasvato janma | atrātmano janmābhāvasya prāgvyutpāditatvāddehābhiprāyeṇaivārjunasya praśnaḥ | ataḥ kathametadvijānīyāmaviruddhārthatayā | etacchabdārthameva vivṛṇoti | tvamādau yogaṃ proktavāniti | tvamidānīṃtano manuṣyo'sarvajñaḥ sargādau pūrvatanāya sarvajñāyādityāya proktavāniti viruddhārthametaditi bhāvaḥ |

atrāyaṃ nirgalito'rthaḥ | etaddehānavacchinnasya tava dehāntarāvacchedena vādityaṃ pratyupadeṣṭṛtvametaddehena | nādyaḥ | janmāntarānubhūtasyāsarvajñena smartumaśakyatvāt | anyathā mamāpi janmāntarānubhūtasmaraṇaprasaṅgaḥ | tava mama ca manuṣyatvenāsarvajñatvāviśeṣāt | taduktamabhiyuktaiḥ janmāntarānubhūtaṃ ca na smaryate iti | nāpi dvitīyaḥ sargādāvidānīṃtanasya dehasyāsadbhāvāt | tadevaṃ dehāntareṇa sargādau sadbhāvānupappattirityasarvajñatvānityatvābhyāṃ dvāvarjunasya pūrvapakṣau ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktamarthamasambhavaṃ pṛcchati aparamidānīntanam | paraṃ purātanamataḥ kathametatpratyemīti bhāvaḥ ||4||

The Gītābhūṣaṇa commentary by Baladeva

kṛṣṇasya sanātanatve sārvajñe ca śaṅkamānānanabhijñānnirākartumarjuna uvāca aparamiti | aparamarvācīnaṃ paraṃ parācīnaṃ tasmādādhunikastvaṃ prācīnāya vivasvate yogamuktavānityetatkathamahaṃ vijānīyāṃ pratīyām | ayamarthaḥ na khalu sarveśvaratvena kṛṣṇamarjuno na vetti tasya narākhyatadavatāratvena tādrūpyāt, paraṃ dhāma paraṃ dhāma ityādi tadukteśca | na tvatatsarvajñaviṣayāmajñaśaṅkāmapākartumaparamityādi pṛcchati | sarveśvaraḥ sa yathā svatattvaṃ vetti na tathānyaḥ | tatastanmukhāmbujādeva tadrūpatajjanmādi parkāśanīyaṃ lokamaṅgalāya | tadarthaṃ svamahimānaṃ pravadan
vikatthanatayā sa nākṣepyaḥ, kintu stavanīya eva kṛpālutayā | tacca manuṣākṛtiparabrahmaṇastava rūpaṃ janmādi ca lokavilakṣaṇaṃ kiṃvidhaṃ kimarthakaṃ kiṃkālamiti vijñasyāpyājñavatpraśno'yamajñaśaṅkānirāsakaprativacanārthaḥ ||4||

__________________________________________________________

Like what you read? Consider supporting this website: